ऋभुगीता १५ ॥ ब्रह्मैव सर्वं प्रकरण निरूपणम् ॥

ऋभुः -

  • महारहस्यं वक्ष्यामि गुह्यात् गुह्यतरं पुनः ।
  • अत्यन्तदुर्लभं लोके सर्वं ब्रह्मैव केवलम् ॥ १॥
  • ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ।
  • ब्रह्ममात्रं श्रुतं सर्वं सर्वं ब्रह्मैव केवलम् ॥ २॥
  • ब्रह्ममात्रं महायन्त्रं ब्रह्ममात्रं क्रियाफलम् ।
  • ब्रह्ममात्रं महावाक्यं सर्वं ब्रह्मैव केवलम् ॥ ३॥
  • ब्रह्ममात्रं जगत्सर्वं ब्रह्ममात्रं जडाजडम् ।
  • ब्रह्ममात्रं परं देहं सर्वं ब्रह्मैव केवलम् ॥ ४॥
  • ब्रह्ममात्रं गुणं प्रोक्तं ब्रह्ममात्रमहं महत् ।
  • ब्रह्ममात्रं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ ५॥
  • ब्रह्ममात्रमिदं वस्तु ब्रह्ममात्रं स च पुमान् ।
  • ब्रह्ममात्रं च यत् किञ्चित् सर्वं ब्रह्मैव केवलम् ॥ ६॥
  • ब्रह्ममात्रमनन्तात्मा ब्रह्ममात्रं परं सुखम् ।
  • ब्रह्ममात्रं परं ज्ञानं सर्वं ब्रह्मैव केवलम् ॥ ७॥
  • ब्रह्ममात्रं परं पारं ब्रह्ममात्रं पुरत्रयम् ।
  • ब्रह्ममात्रमनेकत्वं सर्वं ब्रह्मैव केवलम् ॥ ८॥
  • ब्रह्मैव केवलं गन्धं ब्रह्मैव परमं पदम् ।
  • ब्रह्मैव केवलं घ्राणं सर्वं ब्रह्मैव केवलम् ॥ ९॥
  • ब्रह्मैव केवलं स्पर्शं शब्दं ब्रह्मैव केवलम् ।
  • ब्रह्मैव केवलं रूपं सर्वं ब्रह्मैव केवलम् ॥ १०॥
  • ब्रह्मैव केवलं लोकं रसो ब्रह्मैव केवलम् ।
  • ब्रह्मैव केवलं चित्तं सर्वं ब्रह्मैव केवलम् ॥ ११॥
  • तत्पदं च सदा ब्रह्म त्वं पदं ब्रह्म एव हि ।
  • असीत्येव पदं ब्रह्म ब्रह्मैक्यं केवलम् सदा ॥ १२॥
  • ब्रह्मैव केवलं गुह्यं ब्रह्म बाह्यं च केवलम् ।
  • ब्रह्मैव केवलं नित्यं सर्वं ब्रह्मैव केवलम् ॥ १३॥
  • ब्रह्मैव तज्जलानीति जगदाद्यन्तयोः स्थितिः ।
  • ब्रह्मैव जगदाद्यन्तं सर्वं ब्रह्मैव केवलम् ॥ १४॥
  • ब्रह्मैव चास्ति नास्तीति ब्रह्मैवाहं न संशयः ।
  • ब्रह्मैव सर्वं यत् किञ्चित् सर्वं ब्रह्मैव केवलम् ॥ १५॥
  • ब्रह्मैव जाग्रत् सर्वं हि ब्रह्ममात्रमहं परम् ।
  • ब्रह्मैव सत्यमस्तित्वं ब्रह्मैव तुर्यमुच्यते ॥ १६॥
  • ब्रह्मैव सत्ता ब्रह्मैव ब्रह्मैव गुरुभावनम् ।
  • ब्रह्मैव शिष्यसद्भावं मोक्षं ब्रह्मैव केवलम् ॥ १७॥
  • पूर्वापरं च ब्रह्मैव पूर्णं ब्रह्म सनातनम् ।
  • ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥ १८॥
  • ब्रह्म सच्चित्सुखं ब्रह्म पूर्णं ब्रह्म सनातनम् ।
  • ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥ १९॥
  • ब्रह्मैव केवलं सच्चित् सुखं ब्रह्मैव केवलम् ।
  • आनन्दं ब्रह्म सर्वत्र प्रियरूपमवस्थितम् ॥ २०॥
  • शुभवासनया जीवं शिववद्भाति सर्वदा ।
  • पापवासनया जीवो नरकं भोज्यवत् स्थितम् ॥ २१॥
  • ब्रह्मैवेन्द्रियवद्भानं ब्रह्मैव विषयादिवत् ।
  • ब्रह्मैव व्यवहारश्च सर्वं ब्रह्मैव केवलम् ॥ २२॥
  • ब्रह्मैव सर्वमानन्दं ब्रह्मैव ज्ञानविग्रहम् ।
  • ब्रह्मैव मायाकार्याख्यं सर्वं ब्रह्मैव केवलम् ॥ २३॥
  • ब्रह्मैव यज्ञसन्धानं ब्रह्मैव हृदयाम्बरम् ।
  • ब्रह्मैव मोक्षसाराख्यं सर्वं ब्रह्मैव केवलम् ॥ २४॥
  • ब्रह्मैव शुद्धाशुद्धं च सर्वं ब्रह्मैव कारणम् ।
  • ब्रह्मैव कार्यं भूलोकं सर्वं ब्रह्मैव केवलम् ॥ २५॥
  • ब्रह्मैव नित्यतृप्तात्मा ब्रह्मैव सकलं दिनम् ।
  • ब्रह्मैव तूष्णीं भूतात्मा सर्वं ब्रह्मैव केवलम् ॥ २६॥
  • ब्रह्मैव वेदसारार्थः ब्रह्मैव ध्यानगोचरम् ।
  • ब्रह्मैव योगयोगाख्यं सर्वं ब्रह्मैव केवलम् ॥ २७॥
  • नानारूपत्वाद् ब्रह्म उपाधित्वेन दृश्यते ।
  • मायामात्रमिति ज्ञात्वा वस्तुतो नास्ति तत्त्वतः ॥ २८॥
  • ब्रह्मैव लोकवद्भाति ब्रह्मैव जनवत्तथा ।
  • ब्रह्मैव रूपवद्भाति वस्तुतो नास्ति किञ्चन ॥ २९॥
  • ब्रह्मैव देवताकारं ब्रह्मैव मुनिमण्डलम् ।
  • ब्रह्मैव ध्यानरूपं च सर्वं ब्रह्मैव केवलम् ॥ ३०॥
  • ब्रह्मैव ज्ञानविज्ञानं ब्रह्मैव परमेश्वरः ।
  • ब्रह्मैव शुद्धबुद्धात्मा सर्वं ब्रह्मैव केवलम् ॥ ३१॥
  • ब्रह्मैव परमानदं ब्रह्मैव व्यापकं महत् ।
  • ब्रह्मैव परमार्थं च सर्वं ब्रह्मैव केवलम् ॥ ३२॥
  • ब्रह्मैव यज्ञरूपं च ब्रह्म हव्यं च केवलम् ।
  • ब्रह्मैव जीवभूतात्मा सर्वं ब्रह्मैव केवलम् ॥ ३३॥
  • ब्रह्मैव सकलं लोकं ब्रह्मैव गुरुशिष्यकम् ।
  • ब्रह्मैव सर्वसिद्धिं च सर्वं ब्रह्मैव केवलम् ॥ ३४॥
  • ब्रह्मैव सर्वमन्त्रं च ब्रह्मैव सकलं जपम् ।
  • ब्रह्मैव सर्वकार्यं च सर्वं ब्रह्मैव केवलम् ॥ ३५॥
  • ब्रह्मैव सर्वशान्तत्वं ब्रह्मैव हृदयान्तरम् ।
  • ब्रह्मैव सर्वकैवल्यं सर्वं ब्रह्मैव केवलम् ॥ ३६॥
  • ब्रह्मैवाक्षरभावञ्च ब्रह्मैवाक्षरलक्षणम् ।
  • ब्रह्मैव ब्रह्मरूपञ्च सर्वं ब्रह्मैव केवलम् ॥ ३७॥
  • ब्रह्मैव सत्यभवनं ब्रह्मैवाहं न संशयः ।
  • ब्रह्मैव तत्पदार्थञ्च सर्वं ब्रह्मैव केवलम् ॥ ३८॥
  • ब्रह्मैवाहंपदार्थञ्च ब्रह्मैव परमेश्वरः ।
  • ब्रह्मैव त्वंपदार्थञ्च सर्वं ब्रह्मैव केवलम् ॥ ३९॥
  • ब्रह्मैव यद्यत् परमं ब्रह्मैवेति परायणम् ।
  • ब्रह्मैव कलनाभावं सर्वं ब्रह्मैव केवलम् ॥ ४०॥
  • ब्रह्म सर्वं न सन्देहो ब्रह्मैव त्वं सदाशिवः ।
  • ब्रह्मैवेदं जगत् सर्वं सर्वं ब्रह्मैव केवलम् ॥ ४१॥
  • ब्रह्मैव सर्वसुलभं ब्रह्मैवात्मा स्वयं स्वयम् ।
  • ब्रह्मैव सुखमात्रत्वात् सर्वं ब्रह्मैव केवलम् ॥ ४२॥
  • ब्रह्मैव सर्वं ब्रह्मैव ब्रह्मणोऽन्यदसत् सदा ।
  • ब्रह्मैव ब्रह्ममात्रात्मा सर्वं ब्रह्मैव केवलम् ॥ ४३॥
  • ब्रह्मैव सर्ववाक्यार्थः ब्रह्मैव परमं पदम् ।
  • ब्रह्मैव सत्यासत्यं च सर्वं ब्रह्मैव केवलम् ॥ ४४॥
  • ब्रह्मैवैकमनाद्यन्तं ब्रह्मैवैकं न संशयः ।
  • ब्रह्मैवैकं चिदानन्दः सर्वं ब्रह्मैव केवलम् ॥ ४५॥
  • ब्रह्मैवैकं सुखं नित्यं ब्रह्मैवैकं परायणम् ।
  • ब्रह्मैवैकं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ ४६॥
  • ब्रह्मैव चित् स्वयं स्वस्थं ब्रह्मैव गुणवर्जितम् ।
  • ब्रह्मैवात्यन्तिकं सर्वं सर्वं ब्रह्मैव केवलम् ॥ ४७॥
  • ब्रह्मैव निर्मलं सर्वं ब्रह्मैव सुलभं सदा ।
  • ब्रह्मैव सत्यं सत्यानां सर्वं ब्रह्मैव केवलम् ॥ ४८॥
  • ब्रह्मैव सौख्यं सौख्यं च ब्रह्मैवाहं सुखात्मकम् ।
  • ब्रह्मैव सर्वदा प्रोक्तं सर्वं ब्रह्मैव केवलम् ॥ ४९॥
  • ब्रह्मैवमखिलं ब्रह्म ब्रह्मैकं सर्वसाक्षिकम् ।
  • ब्रह्मैव भूरिभवनं सर्वं ब्रह्मैव केवलम् ॥ ५०॥
  • ब्रह्मैव परिपूर्णात्मा ब्रह्मैवं सारमव्ययम् ।
  • ब्रह्मैव कारणं मूलं ब्रह्मैवैकं परायणम् ॥ ५१॥
  • ब्रह्मैव सर्वभूतात्मा ब्रह्मैव सुखविग्रहम् ।
  • ब्रह्मैव नित्यतृप्तात्मा सर्वं ब्रह्मैव केवलम् ॥ ५२॥
  • ब्रह्मैवाद्वैतमात्रात्मा ब्रह्मैवाकाशवत् प्रभुः ।
  • ब्रह्मैव हृदयानन्दः सर्वं ब्रह्मैव केवलम् ॥ ५३॥
  • ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यज्जगन्न च ।
  • ब्रह्मणोऽन्यदहं नाहं सर्वं ब्रह्मैव केवलम् ॥ ५४॥
  • ब्रह्मैवान्यसुखं नास्ति ब्रह्मणोऽन्यत् फलं न हि ।
  • ब्रह्मणोऽन्यत् तृणं नास्ति सर्वं ब्रह्मैव केवलम् ॥ ५५॥
  • ब्रह्मणोऽन्यत् पदं मिथ्या ब्रह्मणोऽन्यन्न किञ्चन ।
  • ब्रह्मणोऽन्यज्जगन्मिथ्या सर्वं ब्रह्मैव केवलम् ॥ ५६॥
  • ब्रह्मणोऽन्यदहं मिथ्या ब्रह्ममात्रोहमेव हि ।
  • ब्रह्मणोऽन्यो गुरुर्नास्ति सर्वं ब्रह्मैव केवलम् ॥ ५७॥
  • ब्रह्मणोऽन्यदसत् कार्यं ब्रह्मणोऽन्यदसद्वपुः ।
  • ब्रह्मणोऽन्यन्मनो नास्ति सर्वं ब्रह्मैव केवलम् ॥ ५८॥
  • ब्रह्मणोऽन्यज्जगन्मिथ्या ब्रह्मणोऽन्यन्न किञ्चन ।
  • ब्रह्मणोऽन्यन्न चाहन्ता सर्वं ब्रह्मैव केवलम् ॥ ५९॥
  • ब्रह्मैव सर्वमित्येवं प्रोक्तं प्रकरणं मया ।
  • यः पठेत् श्रावयेत् सद्यो ब्रह्मैव भवति स्वयम् ॥ ६०॥
  • अस्ति ब्रह्मेति वेदे इदमिदमखिलं वेद सो सद्भवेत् ।
  • सच्चासच्च जगत्तथा श्रुतिवचो ब्रह्मैव तज्जादिकम् ॥
  • यतो विद्यैवेदं परिलुठति मोहेन जगति ।
  • अतो विद्यापादो परिभवति ब्रह्मैव हि सदा ॥ ६१॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मैव सर्वं प्रकरणनिरूपणं नाम पञ्चदशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com