ऋभुगीता 14 ॥ आत्मानन्द प्रकरण वर्णनम् ॥

ऋभुः -

  • शृणुष्व सर्वं ब्रह्मैव सत्यं सत्यं शिवं शपे ।
  • निश्चयेनात्मयोगीन्द्र अन्यत् किञ्चिन्न किञ्चन ॥ 1॥
  • अणुमात्रमसद्रूपं अणुमात्रमिदं ध्रुवम् ।
  • अणुमात्रशरीरं च अन्यत् किञ्चिन्न किञ्चन ॥ 2॥
  • सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ।
  • नित्यनिर्मलशुद्धात्मा अन्यत् किञ्चिन्न किञ्चन ॥ 3॥
  • अणुमात्रे विचिन्त्यात्मा सर्वं न ह्यणुमात्रकम् ।
  • अणुमात्रमसंकल्पो अन्यत् किञ्चिन्न किञ्चन ॥ 4॥
  • चैतन्यमात्रं सङ्कल्पं चैतन्यं परमं पदम् ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 5॥
  • चैतन्यमात्रमोंकारः चैतन्यं सकलं स्वयम् ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 6॥
  • आनन्दश्चाहमेवास्मि अहमेव चिदव्ययः ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 7॥
  • अहमेव हि गुप्तात्मा अहमेव निरन्तरम् ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 8॥
  • अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 9॥
  • अहमेवाखिलाधार अहमेव सुखात् सुखम् ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 10॥
  • अहमेव परं ज्योतिरहमेवाखिलात्मकः ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 11॥
  • अहमेव हि तृप्तात्मा अहमेव हि निर्गुणः ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 12॥
  • अहमेव हि पूर्णात्मा अहमेव पुरातनः ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 13॥
  • अहमेव हि शान्तात्मा अहमेव हि शाश्वतः ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 14॥
  • अहमेव हि सर्वत्र अहमेव हि सुस्थिरः ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 15॥
  • अहमेव हि जीवात्मा अहमेव परात्परः ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 16॥
  • अहमेव हि वाक्यार्थो अहमेव हि शङ्करः ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 17॥
  • अहमेव हि दुर्लक्ष्य अहमेव प्रकाशकः ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 18॥
  • अहमेवाहमेवाहं अहमेव स्वयं स्वयम् ।
  • अहमेव परानन्दोऽहमेव हि चिन्मयः ॥ 19॥
  • अहमेव हि शुद्धात्मा अहमेव हि सन्मयः ।
  • अहमेव हि शून्यात्मा अहमेव हि सर्वगः ॥ 20॥
  • अहमेव हि वेदान्तः अहमेव हि चित्परः ॥ 21॥
  • अहमेव हि चिन्मात्रं अहमेव हि चिन्मयः ।
  • अन्यन्न किञ्चित् चिद्रूपादहं बाह्यविवर्जितः ॥ 22॥
  • अहं न किञ्चिद् ब्रह्मात्मा अहं नान्यदहं परम् ।
  • नित्यशुद्धविमुक्तोऽहं नित्यतृप्तो निरञ्जनः ॥ 23॥
  • आनन्दं परमानन्दमन्यत् किञ्चिन्न किञ्चन ।
  • नास्ति किञ्चिन्नास्ति किञ्चित् नास्ति किञ्चित् परात्परात् ॥ 24॥
  • आत्मैवेदं जगत् सर्वमात्मैवेदं मनोभवम् ।
  • आत्मैवेदं सुखं सर्वं आत्मैवेदमिदं जगत् ॥ 25॥
  • ब्रह्मैव सर्वं चिन्मात्रं अहं ब्रह्मैव केवलम् ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 26॥
  • दृश्यं सर्वं परं ब्रह्म दृश्यं नास्त्येव सर्वदा ।
  • ब्रह्मैव सर्वसङ्कल्पो ब्रह्मैव न परं क्वचित् ।
  • आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ 27॥
  • ब्रह्मैव ब्रह्म चिद्रूपं चिदेवं चिन्मयं जगत् ।
  • असदेव जगत्सर्वं असदेव प्रपञ्चकम् ॥ 28॥
  • असदेवाहमेवास्मि असदेव त्वमेव हि ।
  • असदेव मनोवृत्तिरसदेव गुणागुणौ ॥ 29॥
  • असदेव मही सर्वा असदेव जलं सदा ।
  • असदेव जगत्खानि असदेव च तेजकम् ॥ 30॥
  • असदेव सदा वायुरसदेवेदमित्यपि ।
  • अहङ्कारमसद्बुद्धिर्ब्रह्मैव जगतां गणः ॥ 31॥
  • असदेव सदा चित्तमात्मैवेदं न संशयः ।
  • असदेवासुराः सर्वे असदेवेदश्वराकृतिः ॥ 32॥
  • असदेव सदा विश्वं असदेव सदा हरिः ।
  • असदेव सदा ब्रह्मा तत्सृष्टिरसदेव हि ॥ 33॥
  • असदेव महादेवः असदेव गणेश्वरः ।
  • असदेव सदा चोमा असत् स्कन्दो गणेश्वराः ॥ 34॥
  • असदेव सदा जीव असदेव हि देहकम् ।
  • असदेव सदा वेदा असद्देहान्तमेव च ॥ 35॥
  • धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः ।
  • असदेव हि सर्वं च असदेव परंपरा ॥ 36॥
  • असदेवेदमाद्यन्तमसदेव मुनीश्वराः ।
  • असदेव सदा लोका लोक्या अप्यसदेव हि ॥ 37॥
  • असदेव सुखं दुःखं असदेव जयाजयौ ।
  • असदेव परं बन्धमसन्मुक्तिरपि ध्रुवम् ॥ 38॥
  • असदेव मृतिर्जन्म असदेव जडाजडम् ।
  • असदेव जगत् सर्वमसदेवात्मभावना ॥ 39॥
  • असदेव च रूपाणि असदेव पदं शुभम् ।
  • असदेव सदा चाहमसदेव त्वमेव हि ॥ 40॥
  • असदेव हि सर्वत्र असदेव चलाचलम् ।
  • असच्च सकलं भूतमसत्यं सकलं फलम् ॥ 41॥
  • असत्यमखिलं विश्वमसत्यमखिलो गुणः ।
  • असत्यमखिलं शेषमसत्यमखिलं जगत् ॥ 42॥
  • असत्यमखिलं पापं असत्यं श्रवणत्रयम् ।
  • असत्यं च सजातीयविजातीयमसत् सदा ॥ 43॥
  • असत्यमधिकाराश्च अनित्या विषयाः सदा ।
  • असदेव हि देवाद्या असदेव प्रयोजनम् ॥ 44॥
  • असदेव शमं नित्यं असदेव शमोऽनिशम् ।
  • असदेव ससन्देहं असद्युद्धं सुरासुरम् ॥ 45॥var was asadeva cha sandehaM
  • असदेवेशभावं चासदेवोपास्यमेव हि ।
  • असच्च कालदेशादि असत् क्षेत्रादिभावनम् ॥ 46॥
  • तज्जन्यधर्माधर्मौ च असदेव विनिर्णयः ।
  • असच्च सर्वकर्माणि असदस्वपरभ्रमः ॥ 47॥
  • असच्च चित्तसद्भाव असच्च स्थूलदेहकम् ।
  • असच्च लिङ्गदेहं च सत्यं सत्यं शिवं शपे ॥ 48॥
  • असत्यं स्वर्गनरकं असत्यं तद्भवं सुखम् ।
  • असच्च ग्राहकं सर्वं असत्यं ग्राह्यरूपकम् ॥ 49॥
  • asatyaM satyavadbhAvaM asatyaM te shive shape |var was satyavadbhAnaM
  • असत्यं वर्तमानाख्यं असत्यं भूतरूपकम् ॥ 50॥
  • असत्यं हि भविष्याख्यं सत्यं सत्यं शिवे शपे ।
  • असत् पूर्वमसन्मध्यमसदन्तमिदं जगत् ॥ 51॥
  • असदेव सदा प्रायं असदेव न संशयः ।
  • असदेव सदा ज्ञानमज्ञानज्ञेयमेव च ॥ 52॥
  • असत्यं सर्वदा विश्वमसत्यं सर्वदा जडम् ।
  • असत्यं सर्वदा दृश्यं भाति तौ रङ्गशृङ्गवत् ॥ 53॥
  • असत्यं सर्वदा भावः असत्यं कोशसंभवम् ।
  • असत्यं सकलं मन्त्रं सत्यं सत्यं न संशयः ॥ 54॥
  • आत्मनोऽन्यज्जगन्नास्ति नास्त्यनात्ममिदं सदा ।
  • आत्मनोऽन्यन्मृषैवेदं सत्यं सत्यं न संशयः ॥ 55॥
  • आत्मनोऽन्यत्सुखं नास्ति आत्मनोऽन्यन्न किञ्चन ।
  • आत्मनोऽन्या गतिर्नास्ति स्थितमात्मनि सर्वदा ॥ 56॥
  • आत्मनोऽन्यन्न हि क्वापि आत्मनोऽन्यत् तृणं न हि ।
  • आत्मनोऽन्यन्न किञ्चिच्च क्वचिदप्यात्मनो न हि ॥ 57॥
  • आत्मानन्दप्रकरणमेतत्तेऽभिहितं मया ।
  • यः शृणोति सकृद्विद्वान् ब्रह्मैव भवति स्वयम् ॥ 58॥
  • सकृच्छ्रवणमात्रेण सद्योबन्धविमुक्तिदम् ।
  • एतद्ग्रन्थार्थमात्रं वै गृणन् सर्वैर्विमुच्यते ॥ 59॥

सूतः -

  • पूर्णं सत्यं महेशं भज नियतहृदा योऽन्तरायैर्विहीनः
  • सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतो ऋतात्मा ।
  • विच्छिन्नग्रन्थिरीशे शिवविमलपदे विद्यते भासतेऽन्तः
  • आरामोऽन्तर्भवति नियतं विश्वभूतो मृतश्च ॥ 60॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे आत्मानन्दप्रकरणवर्णनं नाम चतुर्दशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com