ऋभुगीता 36 ॥ ब्रह्म-भावनोपदेश प्रकरणम् ॥

ऋभुः -

  • शृणु वक्ष्यामि विप्रेन्द्र सर्वं ब्रह्मैव निर्णयम् ।
  • यस्य श्रवणमात्रेण सद्यो मुक्तिमवाप्नुयात् ॥ 1॥
  • इदमेव सदा नास्ति ह्यहमेव हि केवलम् ।
  • आत्मैव सर्वदा नास्ति आत्मैव सुखलक्षणम् ॥ 2॥
  • आत्मैव परमं तत्त्वमात्मैव जगतां गणः ।
  • आत्मैव गगनाकारमात्मैव च निरन्तरम् ॥ 3॥
  • आत्मैव सत्यं ब्रह्मैव आत्मैव गुरुलक्षणम् ।
  • आत्मैव चिन्मयं नित्यमात्मैवाक्षरमव्ययम् ॥ 4॥
  • आत्मैव सिद्धरूपं वा आत्मैवात्मा न संशयः ।
  • आत्मैवजगदाकारं आत्मैवात्मा स्वयं स्वयम् ॥ 5॥
  • आत्मैव शान्तिकलनमात्मैव मनसा वियत् ।
  • आत्मैव सर्वं यत् किञ्चिदात्मैव परमं पदम् ॥ 6॥
  • आत्मैव भुवनाकारमात्मैव प्रियमव्ययम् ।
  • आत्मैवान्यन्न च क्वापि आत्मैवान्यं मनोमयम् ॥ 7॥
  • आत्मैव सर्वविज्ञानमात्मैव परमं धनम् ।
  • आत्मैव भूतरूपं वा आत्मैव भ्रमणं महत् ॥ 8॥
  • आत्मैव नित्यशुद्धं वा आत्मैव गुरुरात्मनः ।
  • आत्मैव ह्यात्मनः शिष्य आत्मैव लयमात्मनि ॥ 9॥
  • आत्मैव ह्यात्मनो ध्यानमात्मैव गतिरात्मनः ।
  • आत्मैव ह्यात्मनो होम आत्मैव ह्यात्मनो जपः ॥ 10॥
  • आत्मैव तृप्तिरात्मैव आत्मनोऽन्यन्न किञ्चन ।
  • आत्मैव ह्यात्मनो मूलमात्मैव ह्यात्मनो व्रतम् ॥ 11॥
  • आत्मज्ञानं व्रतं नित्यमात्मज्ञानं परं सुखम् ।
  • आत्मज्ञानं परानन्दमात्मज्ञानं परायणम् ॥ 12॥
  • आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महाव्रतम् ।
  • आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं महाधनम् ॥ 13॥
  • आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महत् सुखम् ।
  • आत्मज्ञानं महानात्मा आत्मज्ञानं जनास्पदम् ॥ 14॥
  • आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् ।
  • आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥ 15॥
  • आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूपमम् ।
  • आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥ 16॥
  • आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः ।
  • आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥ 17॥
  • आत्मज्ञानं चित्तनाशः आत्मज्ञानं विमुक्तिदम् ।
  • आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥ 18॥
  • आत्मज्ञानं महातेज आत्मज्ञानं महाशुभम् ।
  • आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥ 19॥
  • आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् ।
  • आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥ 20॥
  • आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि ।
  • आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥ 21॥
  • आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः ।
  • आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥ 22॥
  • आत्मज्ञानं परो धाता आत्मज्ञानं स्वसंमतम् ।
  • आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥ 23॥
  • आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् ।
  • आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥ 24॥
  • आत्मज्ञानं च किन्नाम अहं ब्रह्मेति निश्चयः ।
  • अहं ब्रह्मेति विश्वासमात्मज्ञानं महोदयम् ॥ 25॥
  • अहं ब्रह्मास्मि नित्योऽस्मि सिद्धोऽस्मीति विभावनम् ।
  • आनन्दोऽहं परानन्दं शुद्धोऽहं नित्यमव्ययः ॥ 26॥
  • चिदाकाशस्वरूपोऽस्मि सच्चिदानन्दशाश्वतम् ।
  • निर्विकारोऽस्मि शान्तोऽहं सर्वतोऽहं निरन्तरः ॥ 27॥
  • सर्वदा सुखरूपोऽस्मि सर्वदोषविवर्जितः ।
  • सर्वसङ्कल्पहीनोऽस्मि सर्वदा स्वयमस्म्यहम् ॥ 28॥
  • सर्वं ब्रह्मेत्यनुभवं विना शब्दं पठ स्वयम् ।
  • कोट्यश्वमेधे यत् पुण्यं क्षणात् तत्पुण्यमाप्नुयात् ॥ 29॥
  • अहं ब्रह्मेति निश्चित्य मेरुदानफलं लभेत् ।
  • ब्रह्मैवाहमिति स्थित्वा सर्वभूदानमप्यणु ॥ 30॥
  • ब्रह्मैवाहमिति स्थित्वा कोटिशो दानमप्यणु ।
  • ब्रह्मैवाहमिति स्थित्वा सर्वानन्दं तृणायते ॥ 31॥
  • ब्रह्मैव सर्वमित्येव भावितस्य फलं स्वयम् ।
  • ब्रह्मैवाहमिति स्थित्वा समानं ब्रह्म एव हि ॥ 32॥
  • तस्मात् स्वप्नेऽपि नित्यं च सर्वं सन्त्यज्य यत्नतः ।
  • अहं ब्रह्म न सन्देहः अहमेव गतिर्मम ॥ 33॥
  • अहमेव सदा नान्यदहमेव सदा गुरुः ।
  • अहमेव परो ह्यात्मा अहमेव न चापरः ॥ 34॥
  • अहमेव गुरुः शिष्यः अहमेवेति निश्चिनु ।
  • इदमित्येव निर्देशः परिच्छिन्नो जगन्न हि ॥ 35॥
  • न भूमिर्न जलं नाग्निर्न वायुर्न च खं तथा ।
  • सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चन विद्यते ॥ 36॥
  • इत्येवं भावनपरो देहमुक्तः सुखीभव ।
  • अहमात्मा इदं नास्ति सर्वं चैतन्यमात्रतः ॥ 37॥
  • अहमेव हि पूर्णात्मा आनन्दाब्धिरनामयः ।
  • इदमेव सदा नास्ति जडत्वादसदेव हि ।
  • इदं ब्रह्म सदा ब्रह्म इदं नेति सुखी भव ॥ 38॥
  • तुरङ्गशृङ्गसन्निभा श्रुतिपरोचना ...
  • विशेषकामवासना विनिश्चितात्मवृत्तितः ।
  • नराः सुरा मुनीश्वरा असङ्गसङ्गमप्युमा-
  • पतिं ... न ते भजन्ति केचन ... ॥ 39॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मभावनोपदेशप्रकरणं नाम षट्{}त्रिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com