ऋभुगीता 40 ॥ चित्त-वृत्ति-निरोध प्रकरणम् ॥

ऋभुः -

  • सर्वसारात् सारतरं ततः सारतरान्तरम् ।
  • इदमन्तिमत्यन्तं शृणु प्रकरणं मुदा ॥ 1॥
  • ब्रह्मैव सर्वमेवेदं ब्रह्मैवान्यन्न किञ्चन ।
  • निश्चयं दृढमाश्रित्य सर्वत्र सुखमास्व ह ॥ 2॥
  • ब्रह्मैव सर्वभुवनं भुवनं नाम सन्त्यज ।
  • अहं ब्रह्मेति निश्चित्य अहं भावं परित्यज ॥ 3॥
  • सर्वमेवं लयं याति स्वयमेव पतत्रिवत् ।
  • स्वयमेव लयं याति सुप्तहस्तस्थपद्मवत् ॥ 4॥
  • न त्वं नाहं न प्रपञ्चः सर्वं ब्रह्मैव केवलम् ।
  • न भूतं न च कार्यं च सर्वं ब्रह्मैव केवलम् ॥ 5॥
  • न दैवं न च कार्याणि न देहं नेन्द्रियाणि च ।
  • न जाग्रन्न च वा स्वप्नो न सुषुप्तिर्न तुर्यकम् ॥ 6॥
  • इदं प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चिनु ।
  • सर्वं मिथ्या सदा मिथ्या सर्वं ब्रह्मेति निश्चिनु ॥ 7॥
  • सदा ब्रह्म विचारं च सर्वं ब्रह्मेति निश्चिनु ।
  • तथा द्वैतप्रतीतिश्च सर्वं ब्रह्मेति निश्चिनु ॥ 8॥
  • सदाहं भावरूपं च सर्वं ब्रह्मेति निश्चिनु ।
  • नित्यानित्यविवेकं च सर्वं ब्रह्मेति निश्चिनु ॥ 9॥
  • भावाभावप्रतीतिं च सर्वं ब्रह्मेति निश्चिनु ।
  • गुणदोषविभागं च सर्वं ब्रह्मेति निश्चिनु ॥ 10॥
  • कालाकालविभागं च सर्वं ब्रह्मेति निश्चिनु ।
  • अहं जीवेत्यनुभवं सर्वं ब्रह्मेति निश्चिनु ॥ 11॥
  • अहं मुक्तोऽस्म्यनुभवं सर्वं ब्रह्मेति निश्चिनु ।
  • सर्वं ब्रह्मेति कलनं सर्वं ब्रह्मेति निश्चिनु ॥ 12॥
  • सर्वं नास्तीति वार्ता च सर्वं ब्रह्मेति निश्चिनु ।
  • देवतान्तरसत्ताकं सर्वं ब्रह्मेति निश्चिनु ॥ 13॥
  • देवतान्तरपूजा च सर्वं ब्रह्मेति निश्चिनु ।
  • देहोऽहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 14॥
  • ब्रह्माहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
  • गुरुशिष्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 15॥
  • तुल्यातुल्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
  • वेदशास्त्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 16॥
  • चित्तसत्तादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
  • बुद्धिनिश्चयसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 17॥
  • मनोविकल्पसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
  • अहंकारादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 18॥
  • पञ्चभूतादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
  • शब्दादिसत्तासङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 19॥
  • दृग्वार्तादिकसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
  • कर्मेन्द्रियादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 20॥
  • वचनादानसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
  • मुनीन्द्रोपेन्द्रसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 21॥
  • मनोबुद्ध्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
  • सङ्कल्पाध्यास इत्यादि सर्वं ब्रह्मेति निश्चिनु ॥ 22॥
  • रुद्रक्षेत्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
  • प्राणादिदशसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 23॥
  • माया विद्या देहजीवाः सर्वं ब्रह्मेति निश्चिनु ।
  • स्थूलव्यष्टादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 24॥
  • सूक्ष्मव्यष्टिसमष्ट्यादि सर्वं ब्रह्मेति निश्चिनु ।
  • व्यष्ट्यज्ञानादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ 25॥
  • विश्ववैश्वानरत्वं च सर्वं ब्रह्मेति निश्चिनु ।
  • तैजसप्राज्ञभेदं च सर्वं ब्रह्मेति निश्चिनु ॥ 26॥
  • वाच्यार्थं चापि लक्ष्यार्थं सर्वं ब्रह्मेति निश्चिनु ।
  • जहल्लक्षणयानैक्यं अजहल्लक्षणा ध्रुवम् ॥ 27॥
  • भागत्यागेन नित्यैक्यं सर्वं ब्रह्म उपाधिकम् ।
  • लक्ष्यं च निरुपाध्यैक्यं सर्वं ब्रह्मेति निश्चिनु ॥ 28॥
  • एवमाहुर्महात्मानः सर्वं ब्रह्मेति केवलम् ।
  • सर्वमन्तः परित्यज्य अहं ब्रह्मेति भावय ॥ 29॥
  • असङ्कलितकापिलैर्मधुहराक्षिपूज्याम्बुज-
  • प्रभाङ्घ्रिजनिमोत्तमो परिषिचेद्यदिन्दुप्रभम् ।
  • तं डिण्डीरनिभोत्तमोत्तम महाखण्डाज्यदध्ना परं
  • क्षीराद्यैरभिषिच्य मुक्तिपरमानन्दं लभे शाम्भवम् ॥ 30॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे चित्तवृत्तिनिरोधप्रकरणं नाम चत्वारिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com