ऋभुगीता 17 ॥ सर्व सिद्धान्त संग्रह प्रकरणम् ॥

ऋभुः -

  • निदाघ शृणु गुह्यं मे सर्वसिद्धान्तसङ्ग्रहम् ।
  • द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव सर्वदा ॥ 1॥
  • अहमेव परं ब्रह्म अहमेव परात् परम् ।
  • द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव केवलम् ॥ 2॥
  • अहमेव हि शान्तात्मा अहमेव हि सर्वगः ।
  • अहमेव हि शुद्धात्मा अहमेव हि नित्यशः ॥ 3॥
  • अहमेव हि नानात्मा अहमेव हि निर्गुणः ।
  • अहमेव हि नित्यात्मा अहमेव हि कारणम् ॥ 4॥
  • अहमेव हि जगत् सर्वं इदं चैवाहमेव हि ।
  • अहमेव हि मोदात्मा अहमेव हि मुक्तिदः ॥ 5॥
  • अहमेव हि चैतन्यं अहमेव हि चिन्मयः ।
  • अहमेव हि चैतन्यमहं सर्वान्तरः सदा ॥ 6॥
  • अहमेव हि भूतात्मा भौतिकं त्वहमेव हि ।
  • अहमेव त्वमेवाहमहमेवाहमेव हि ॥ 7॥
  • जीवात्मा त्वहमेवाहमहमेव परेश्वरः ।
  • अहमेव विभुर्नित्यमहमेव स्वयं सदा ॥ 8॥
  • अहमेवाक्षरं साक्षात् अहमेव हि मे प्रियम् ।
  • अहमेव सदा ब्रह्म अहमेव सदाऽव्ययः ॥ 9॥
  • अहमेवाहमेवाग्रे अहमेवान्तरान्तरः ।
  • अहमेव चिदाकाशमहमेवावभासकः ॥ 10॥
  • अहमेव सदा स्रष्टा अहमेव हि रक्षकः ।
  • अहमेव हि लीलात्मा अहमेव हि निश्चयः ॥ 11॥
  • अहमेव सदा साक्षी त्वमेव त्वं पुरातनः ।
  • त्वमेव हि परं ब्रह्म त्वमेव हि निरन्तरम् ॥ 12॥
  • अहमेवाहमेवाहमहमेव त्वमेव हि ।
  • अहमेवाद्वयाकारः अहमेव विदेहकः ॥ 13॥
  • अहमेव ममाधारः अहमेव सदात्मकः ।
  • अहमेवोपशान्तात्मा अहमेव तितिक्षकः ॥ 14॥
  • अहमेव समाधानं श्रद्धा चाप्यहमेव हि ।
  • अहमेव महाव्योम अहमेव कलात्मकः ॥ 15॥
  • अहमेव हि कामान्तः अहमेव सदान्तरः ।
  • अहमेव पुरस्ताच्च अहं पश्चादहं सदा ॥ 16॥
  • अहमेव हि विश्वात्मा अहमेव हि केवलम् ।
  • अहमेव परं ब्रह्म अहमेव परात्परः ॥ 17॥
  • अहमेव चिदानन्दः अहमेव सुखासुखम् ।
  • अहमेव गुरुत्वं च अहमेवाच्युतः सदा ॥ 18॥
  • अहमेव हि वेदान्तः अहमेव हि चिन्तनः ।
  • देहोऽहं शुद्धचैतन्यः अहं संशयवर्जितः ॥ 19॥
  • अहमेव परं ज्योतिरहमेव परं पदम् ।
  • अहमेवाविनाश्यात्मा अहमेव पुरातनः ॥ 20॥
  • अहं ब्रह्म न सन्देहः अहमेव हि निष्कलः ।
  • अहं तुर्यो न सन्देहः अहमात्मा न संशयः ॥ 21॥
  • अहमित्यपि हीनोऽहमहं भावनवर्जितः ।
  • अहमेव हि भावान्ता अहमेव हि शोभनम् ॥ 22॥
  • अहमेव क्षणातीतः अहमेव हि मङ्गलम् ।
  • अहमेवाच्युतानन्दः अहमेव निरन्तरम् ॥ 23॥
  • अहमेवाप्रमेयात्मा अहं संकल्पवर्जितः ।
  • अहं बुद्धः परंधाम अहं बुद्धिविवर्जितः ॥ 24॥
  • अहमेव सदा सत्यं अहमेव सदासुखम् ।
  • अहमेव सदा लभ्यं अहं सुलभकारणम् ॥ 25॥
  • अहं सुलभविज्ञानं दुर्लभो ज्ञानिनां सदा ।
  • अहं चिन्मात्र एवात्मा अहमेव हि चिद्घनः ॥ 26॥
  • अहमेव त्वमेवाहं ब्रह्मैवाहं न संशयः ।
  • अहमात्मा न सन्देहः सर्वव्यापी न संशयः ॥ 27॥
  • अहमात्मा प्रियं सत्यं सत्यं सत्यं पुनः पुनः ।
  • अहमात्माऽजरो व्यापी अहमेवात्मनो गुरुः ॥ 28॥
  • अहमेवामृतो मोक्षो अहमेव हि निश्चलः ।
  • अहमेव हि नित्यात्मा अहं मुक्तो न संशयः ॥ 29॥
  • अहमेव सदा शुद्धः अहमेव हि निर्गुणः ।
  • अहं प्रपञ्चहीनोऽहं अहं देहविवर्जितः ॥ 30॥
  • अहं कामविहीनात्मा अहं मायाविवर्जितः ।
  • अहं दोषप्रवृत्तात्मा अहं संसारवर्जितः ॥ 31॥
  • अहं सङ्कल्परहितो विकल्परहितः शिवः ।
  • अहमेव हि तुर्यात्मा अहमेव हि निर्मलः ॥ 32॥
  • अहमेव सदा ज्योतिरहमेव सदा प्रभुः ।
  • अहमेव सदा ब्रह्म अहमेव सदा परः ॥ 33॥
  • अहमेव सदा ज्ञानमहमेव सदा मृदुः ।
  • अहमेव हि चित्तं च अहं मानविवर्जितः ॥ 34॥
  • अहंकारश्च संसारमहङ्कारमसत्सदा ।
  • अहमेव हि चिन्मात्रं मत्तोऽन्यन्नास्ति नास्ति हि ॥ 35॥
  • अहमेव हि मे सत्यं मत्तोऽन्यन्नास्ति किञ्चन ।
  • मत्तोऽन्यत्तत्पदं नास्ति मत्तोऽन्यत् त्वत्पदं नहि ॥ 36॥
  • पुण्यमित्यपि न क्वापि पापमित्यपि नास्ति हि ।
  • इदं भेदमयं भेदं सदसद्भेदमित्यपि ॥ 37॥
  • नास्ति नास्ति त्वया सत्यं सत्यं सत्यं पुनः पुनः ।
  • नास्ति नास्ति सदा नास्ति सर्वं नास्तीति निश्चयः ॥ 38॥
  • इदमेव परं ब्रह्म अहं ब्रह्म त्वमेव हि ।
  • कालो ब्रह्म कला ब्रह्म कार्यं ब्रह्म क्षणं तदा ॥ 39॥
  • सर्वं ब्रह्माप्यहं ब्रह्म ब्रह्मास्मीति न संशयः ।
  • चित्तं ब्रह्म मनो ब्रह्म सत्यं ब्रह्म सदाऽस्म्यहम् ॥ 40॥
  • निर्गुणं ब्रह्म नित्यं च निरन्तरमहं परः ।
  • आद्यन्तं ब्रह्म एवाहं आद्यन्तं च नहि क्वचित् ॥ 41॥
  • अहमित्यपि वार्ताऽपि स्मरणं भाषणं न च ।
  • सर्वं ब्रह्मैव सन्देहस्त्वमित्यपि न हि क्वचित् ॥ 42॥
  • वक्ता नास्ति न सन्देहः एषा गीता सुदुर्लभः ।
  • सद्यो मोक्षप्रदं ह्येतत् सद्यो मुक्तिं प्रयच्छति ॥ 43॥
  • सद्य एव परं ब्रह्म पदं प्राप्नोति निश्चयः ।
  • सकृच्छ्रवणमात्रेण सद्यो मुक्तिं प्रयच्छति ॥ 44॥
  • एतत्तु दुर्लभं लोके त्रैलोक्येऽपि च दुर्लभम् ।
  • अहं ब्रह्म न सन्देह इत्येवं भावयेत् दृढम् ।
  • ततः सर्वं परित्यज्य तूष्णीं तिष्ठ यथा सुखम् ॥ 45॥

सूतः -

  • भुवनगगनमध्यध्यानयोगाङ्गसङ्गे
  • यमनियमविशेषैर्भस्मरागाङ्गसङ्गैः ।
  • सुखमुखभरिताशाः कोशपाशाद्विहीना
  • हृदि मुदितपराशाः शांभवाः शंभुवच्च ॥ 46॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वसिद्धान्तसंग्रहप्रकरणं नाम सप्तदशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com