ऋभुगीता 25 ॥ ब्रह्मणः सर्व-रूपत्व निरूपण प्रकरणम् ॥

ऋभुः -

  • वक्ष्ये प्रसिद्धमात्मानं सर्वलोकप्रकाशकम् ।
  • सर्वाकारं सदा सिद्धं सर्वत्र निबिडं महत् ॥ 1॥
  • तद्ब्रह्माहं न सन्देह इति निश्चित्य तिष्ठ भोः ।
  • चिदेवाहं चिदेवाहं चित्रं चेदहमेव हि ॥ 2॥
  • वाचावधिश्च देवोऽहं चिदेव मनसः परः ।
  • चिदेवाहं परं ब्रह्म चिदेव सकलं पदम् ॥ 3॥
  • स्थूलदेहं चिदेवेदं सूक्ष्मदेहं चिदेव हि ।
  • चिदेव करणं सोऽहं कायमेव चिदेव हि ॥ 4॥
  • अखण्डाकारवृत्तिश्च उत्तमाधममध्यमाः ।
  • देहहीनश्चिदेवाहं सूक्ष्मदेहश्चिदेव हि ॥ 5॥
  • चिदेव कारणं सोऽहं बुद्धिहीनश्चिदेव हि ।
  • भावहीनश्चिदेवाहं दोषहीनश्चिदेव हि ॥ 6॥
  • अस्तित्वं ब्रह्म नास्त्येव नास्ति ब्रह्मेति नास्ति हि ।
  • अस्ति नास्तीति नास्त्येव अहमेव चिदेव हि ॥ 7॥
  • सर्वं नास्त्येव नास्त्येव साकारं नास्ति नास्ति हि ।
  • यत्किञ्चिदपि नास्त्येव अहमेव चिदेव हि ॥ 8॥
  • अन्वयव्यतिरेकं च आदिमध्यान्तदूषणम् ।
  • सर्वं चिन्मात्ररूपत्वादहमेव चिदेव हि ॥ 9॥
  • सर्वापरं च सदसत् कार्यकारणकर्तृकम् ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 10॥
  • अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 11॥
  • असत्यसत्यमद्वन्द्वं द्वन्द्वं च परतः परम् ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 12॥
  • भूतं भविष्यं वर्तं च मोहामोहौ समासमौ ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 13॥
  • क्षणं लवं त्रुटिर्ब्रह्म त्वंपदं तत्पदं तथा ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 14॥
  • त्वंपदं तत्पदं वापि ऐक्यं च ह्यहमेव हि ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 15॥
  • आनन्दं परमानन्दं सर्वानन्दं निजं महत् ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 16॥
  • अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परम् ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 17॥
  • विष्णुरेव परं ब्रह्म शिवो ब्रह्माहमेव हि ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 18॥
  • श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्म पदं शुभम् ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 19॥
  • स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परम् ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 20॥
  • परं रूपं चक्षुभिः एव तत्रैव योज्यताम् ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 21॥
  • ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकम् ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 22॥
  • चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 23॥
  • ब्रह्मैव सर्वं यत्किञ्चित् तद्ब्रह्माहं न संशयः ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 24॥
  • वाचा यत् प्रोच्यते नाम मनसा मनुते तु यत् ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 25॥
  • कारणे कल्पिते यद्यत् तूष्णीं वा स्थीयते सदा ।
  • शरीरेण तु यद् भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते ।
  • सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ 26॥
  • वेदे यत् कर्म वेदोक्तं शास्त्रं शास्त्रोक्तनिर्णयम् ।
  • गुरूपदेशसिद्धान्तं शुद्धाशुद्धविभासकम् ॥ 27॥
  • कामादिकलनं ब्रह्म देवादि कलनं पृथक् ।
  • जीवयुक्तेति कलनं विदेहो मुक्तिकल्पनम् ॥ 28॥
  • ब्रह्म इत्यपि सङ्कल्पं ब्रह्मविद्वरकल्पनम् ।
  • वरीयानिति सङ्कल्पं वरिष्ठ इति कल्पनम् ॥ 29॥
  • ब्रह्माहमिति सङ्कल्पं चिदहं चेति कल्पनम् ।
  • महाविद्येति सङ्कल्पं महामायेति कल्पनम् ॥ 30॥
  • महाशून्येति सङ्कल्पं महाचिन्तेति कल्पनम् ।
  • महालोकेति सङ्कल्पं महासत्येति कल्पनम् ॥ 31॥
  • महारूपेति सङ्कल्पं महारूपं च कल्पनम् ।
  • सर्वसङ्कल्पकं चित्तं सर्वसङ्कल्पकं मनः ॥ 32॥
  • सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ।
  • सर्वं द्वैतं मनोरूपं सर्वं दुःखं मनोमयम् ॥ 33॥
  • चिदेवाहं न सन्देहः चिदेवेदं जगत्त्रयम् ।
  • यत्किञ्चिद्भाषणं वापि यत्किञ्चिन्मनसो जपम् ।
  • यत्किञ्चिन्मानसं कर्म सर्वं ब्रह्मैव केवलम् ॥ 34॥
  • सर्वं नास्तीति सन्मन्त्रं जीवब्रह्मस्वरूपकम् ।
  • ब्रह्मैव सर्वमित्येवं मन्त्रञ्चैवोत्तमोत्तमम् ॥ 35॥
  • अनुक्तमन्त्रं सन्मन्त्रं वृत्तिशून्यं परं महत् ।
  • सर्वं ब्रह्मेति सङ्कल्पं तदेव परमं पदम् ॥ 36॥
  • सर्वं ब्रह्मेति सङ्कल्पं महादेवेति कीर्तनम् ।
  • सर्वं ब्रह्मेति सङ्कल्पं शिवपूजासमं महत् ॥ 37॥
  • सर्वं ब्रह्मेत्यनुभवः सर्वाकारो न संशयः ।
  • सर्वं ब्रह्मेति सङ्कल्पं सर्वत्यागमितीरितम् ॥ 38॥
  • सर्वं ब्रह्मेति सङ्कल्पं भावाभावविनाशनम् ।
  • सर्वं ब्रह्मेति सङ्कल्पं महादेवेति निश्चयः ॥ 39॥
  • सर्वं ब्रह्मेति सङ्कल्पं कालसत्ताविनिर्मुक्तः ।
  • सर्वं ब्रह्मेति सङ्कल्पः देहसत्ता विमुक्तिकः ॥ 40॥
  • सर्वं ब्रह्मेति सङ्कल्पः सच्चिदानन्दरूपकः ।
  • सर्वोऽहं ब्रह्ममात्रैव सर्वं ब्रह्मैव केवलम् ॥ 41॥
  • इदमित्येव यत्किञ्चित् तद्ब्रह्मैव न संशयः ।
  • भ्रान्तिश्च नरकं दुःखं स्वर्गभ्रान्तिरितीरिता ॥ 42॥
  • ब्रह्मा विष्णुरिति भ्रान्तिर्भ्रान्तिश्च शिवरूपकम् ।
  • विराट् स्वराट् तथा सम्राट् सूत्रात्मा भ्रान्तिरेव च ॥ 43॥
  • देवाश्च देवकार्याणि सूर्याचन्द्रमसोर्गतिः ।
  • मुनयो मनवः सिद्धा भ्रान्तिरेव न संशयः ॥ 44॥
  • सर्वदेवासुरा भ्रान्तिस्तेषां युद्धादि जन्म च ।
  • विष्णोर्जन्मावताराणि चरितं शान्तिरेव हि ॥ 45॥
  • ब्रह्मणः सृष्टिकृत्यानि रुद्रस्य चरितानि च ।
  • सर्वभ्रान्तिसमायुक्तं भ्रान्त्या लोकाश्चतुर्दश ॥ 46॥
  • वर्णाश्रमविभागश्च भ्रान्तिरेव न संशयः ।
  • ब्रह्मविष्ण्वीशरुद्राणामुपासा भ्रान्तिरेव च ॥ 47॥
  • तत्रापि यन्त्रमन्त्राभ्यां भ्रान्तिरेव न संशयः ।
  • वाचामगोचरं ब्रह्म सर्वं ब्रह्ममयं च हि ॥ 48॥
  • सर्वं नास्त्येव नास्त्येव अहमेव चिदेव हि ।
  • एवं वद त्वं तिष्ठ त्वं सद्यो मुक्तो भविष्यसि ॥ 49॥
  • एतावदुक्तं यत्किञ्चित् तन्नास्त्येव न संशयः ।
  • एवं यदान्तरं क्षिप्रं ब्रह्मैव दृढनिश्चयम् ॥ 50॥
  • दृढनिश्चयमेवात्र प्रथमं कारणं भवेत् ।
  • निश्चयः खल्वयं पश्चात् स्वयमेव भविष्यति ॥ 51॥
  • आर्तं यच्छिवपादतोऽन्यदितरं तज्जादिशब्दात्मकं
  • चेतोवृत्तिपरं पराप्रमुदितं षड्भावसिद्धं जगत् ।
  • भूताक्षादिमनोवचोभिरनघे सान्द्रे महेशे घने
  • सिन्धौ सैन्धवखण्डवज्जगदिदं लीयेत वृत्त्युज्झितम् ॥ 52॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मणस्सर्वरूपत्वनिरूपणप्रकरणं नाम पञ्चविंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com