ऋभुगीता 42 ॥ निदाधानुभव वर्णन प्रकरणम् ॥

ऋभुः -

  • श्रुतं किञ्चिन्मया प्रोक्तं ब्रह्मज्ञानं सुदुर्लभम् ।
  • मनसा धारितं ब्रह्म चित्तं कीदृक् स्थितं वद ॥ 1॥

निदाघः -

  • शृणु त्वं सुगुरो ब्रह्मंस्त्वत्प्रसादाद्वदाम्यहम् ।
  • ममाज्ञानं महादोषं महाज्ञाननिरोधकम् ॥ 2॥
  • सदा कर्मणि विश्वासं प्रपञ्चे सत्यभावनम् ।
  • नष्टं सर्वं क्षणादेव त्वत्प्रसादान्महद्भयम् ॥ 3॥
  • एतावन्तमिमं कालमज्ञानरिपुणा हृतम् ।
  • महद्भयं च नष्टं मे कर्मतत्त्वं च नाशितम् ॥ 4॥
  • अज्ञानं मनसा पूर्वमिदानीं ब्रह्मतां गतम् ।
  • पुराहं चित्तवद्भूतः इदानीं सन्मयोऽभवम् ॥ 5॥
  • पूर्वमज्ञानवद्भावं इदानीं सन्मयं गतम् ।
  • अज्ञानवत् स्थितोऽहं वै ब्रह्मैवाहं परं गतः ॥ 6॥
  • पुराऽहं चित्तवद्भ्रान्तो ब्रह्मैवाहं परं गतः ।
  • सर्वो विगलितो दोषः सर्वो भेदो लयं गतः ॥ 7॥
  • सर्वः प्रपञ्चो गलितश्चित्तमेव हि सर्वगम् ।
  • सर्वान्तःकरणं लीनं ब्रह्मसद्भावभावनात् ॥ 8॥
  • अहमेव चिदाकाश अहमेव हि चिन्मयः ।
  • अहमेव हि पूर्णात्मा अहमेव हि निर्मलः ॥ 9॥
  • अहमेवाहमेवेति भावनापि विनिर्गता ।
  • अहमेव चिदाकाशो ब्राह्मणत्वं न किञ्चन ॥ 10॥
  • शूद्रोऽहं श्वपचोऽहं वै वर्णी चापि गृहस्थकः ।
  • वानप्रस्थो यतिरहमित्ययं चित्तविभ्रमः ॥ 11॥
  • तत्तदाश्रमकर्माणि चित्तेन परिकल्पितम् ।
  • अहमेव हि लक्ष्यात्मा अहमेव हि पूर्णकः ॥ 12॥
  • अहमेवान्तरात्मा हि अहमेव परायणम् ।
  • अहमेव सदाधार अहमेव सुखात्मकः ॥ 13॥
  • त्वत्प्रसादादहं ब्रह्मा त्वत्प्रसादाज्जनार्दनः ।
  • त्वत्प्रसादाच्चिदाकाशः शिवोऽहं नात्र संशयः ॥ 14॥
  • त्वत्प्रसादादहं चिद्वै त्वत्प्रसादान्न मे जगत् ।
  • त्वत्प्रसादाद्विमुक्तोऽस्मि त्वत्प्रसादात् परं गतः ॥ 15॥
  • त्वत्प्रसादाद्व्यापकोऽहं त्वत्प्रसादान्निरङ्कुशः ।
  • त्वत्प्रसादेन तीर्णोऽहं त्वत्प्रसादान्महत्सुखम् ॥ 16॥
  • त्वत्प्रसादादहं ब्रह्म त्वत्प्रसादात् त्वमेव न ।
  • त्वत्प्रसादादिदं नास्ति त्वत्प्रसादान्न किञ्चन ॥ 17॥
  • त्वत्प्रसादान्न मे किञ्चित् त्वत्प्रसादान्न मे विपत् ।
  • त्वत्प्रसादान्न मे भेदस्त्वत्प्रसादान्न मे भयम् ॥ 18॥
  • त्वत्प्रसादान्नमे रोगस्त्वत्प्रसादान्न मे क्षतिः ।
  • यत्पादाम्बुजपूजया हरिरभूदर्च्यो यदंघ्र्यर्चना-
  • दर्च्याऽभूत् कमला विधिप्रभृतयो ह्यर्च्या यदाज्ञावशात् ।
  • तं कालान्तकमन्तकान्तकमुमाकान्तं मुहुः सन्ततं
  • सन्तः स्वान्तसरोजराजचरणाम्भोजं भजन्त्यादरात् ॥ 19॥
  • किं वा धर्मशतायुतार्जितमहासौख्यैकसीमायुतं
  • नाकं पातमहोग्रदुःखनिकरं देवेषु तुष्टिप्रदम् ।
  • तस्माच्छङ्करलिङ्गपूजनमुमाकान्तप्रियं मुक्तिदं
  • भूमानन्दघनैकमुक्तिपरमानन्दैकमोदं महः ॥ 20॥
  • ये शांभवाः शिवरताः शिवनाममात्र-
  • शब्दाक्षरज्ञहृदया भसितत्रिपुण्ड्राः ।
  • यां प्राप्नुवन्ति गतिमीशपदांबुजोद्यद्-
  • ध्यानानुरक्तहृदया न हि योगसांख्यैः ॥ 21॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघानुभववर्णनप्रकरणं नाम द्विचत्वारिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com