ऋभुगीता 23 ॥ रहस्योपदेश प्रकरणम् ॥

ऋभुः -

  • निदाघ शृणु वक्ष्यामि सर्वलोकेषु दुर्लभम् ।
  • इदं ब्रह्म परं ब्रह्म सच्चिदानन्द एव हि ॥ 1॥
  • नानाविधजनं लोकं नाना कारणकार्यकम् ।
  • ब्रह्मैवान्यदसत् सर्वं सच्चिदानन्द एव हि ॥ 2॥
  • अहं ब्रह्म सदा ब्रह्म अस्मि ब्रह्माहमेव हि ।
  • कालो ब्रह्म क्षणो ब्रह्म अहं ब्रह्म न संशयः ॥ 3॥
  • वेदो ब्रह्म परं ब्रह्म सत्यं ब्रह्म परात् परः ।
  • हंसो ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म चिदव्ययः ॥ 4॥
  • सर्वोपनिषदो ब्रह्म साम्यं ब्रह्म समोऽस्म्यहम् ।
  • अजो ब्रह्म रसो ब्रह्म वियद्ब्रह्म परात्परः ॥ 5॥
  • त्रुटिर्ब्रह्म मनो ब्रह्म व्यष्टिर्ब्रह्म सदामुदः ।
  • इदं ब्रह्म परं ब्रह्म तत्त्वं ब्रह्म सदा जपः ॥ 6॥
  • अकारो ब्रह्म एवाहमुकारोऽहं न संशयः ।
  • मकारब्रह्ममात्रोऽहं मन्त्रब्रह्ममनुः परम् ॥ 7॥
  • शिकारब्रह्ममात्रोऽहं वाकारं ब्रह्म केवलम् ।
  • यकारं ब्रह्म नित्यं च पञ्चाक्षरमहं परम् ॥ 8॥
  • रेचकं ब्रह्म सद्ब्रह्म पूरकं ब्रह्म सर्वतः ।
  • कुंभकं ब्रह्म सर्वोऽहं धारणं ब्रह्म सर्वतः ॥ 9॥
  • ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
  • एवं च निश्चितो मुक्तः सद्य एव न संशयः ॥ 10॥
  • केचिदेव महामूढाः द्वैतमेवं वदन्ति हि ।
  • न संभाष्याः सदानर्हा नमस्कारे न योग्यता ॥ 11॥
  • मूढा मूढतरास्तुच्छास्तथा मूढतमाः परे ।
  • एते न सन्ति मे नित्यं अहंविज्ञानमात्रतः ॥ 12॥
  • सर्वं चिन्मात्ररूपत्वादानन्दत्वान्न मे भयम् ।
  • अहमित्यपि नास्त्येव परमित्यपि न क्वचित् ॥ 13॥
  • ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
  • कालातीतं सुखातीतं सर्वातीतमतीतकम् ॥ 14॥
  • नित्यातीतमनित्यानाममितं ब्रह्म केवलम् ।
  • ब्रह्मैव नान्यद्यत्सर्वं सच्चिदानन्दमात्रकम् ॥ 15॥
  • द्वैतसत्यत्वबुद्धिश्च द्वैतबुद्ध्या न तत् स्मर ।
  • सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव केवलम् ॥ 16॥
  • बुद्ध्यातीतं मनोऽतीतं वेदातीतमतः परम् ।
  • आत्मातीतं जनातीतं जीवातीतं च निर्गुणम् ॥ 17॥
  • काष्ठातीतं कलातीतं नाट्यातीतं परं सुखम् ।
  • ब्रह्ममात्रेण संपश्यन् ब्रह्ममात्रपरो भव ॥ 18॥
  • ब्रह्ममात्रपरो नित्यं चिन्मात्रोऽहं न संशयः ।
  • ज्योतिरानन्दमात्रोऽहं निजानन्दात्ममात्रकः ॥ 19॥
  • शून्यानन्दात्ममात्रोऽहं चिन्मात्रोऽहमिति स्मर ।
  • सत्तामात्रोऽहमेवात्र सदा कालगुणान्तरः ॥ 20॥
  • नित्यसन्मात्ररूपोऽहं शुद्धानन्दात्ममात्रकम् ।
  • प्रपञ्चहीनरूपोऽहं सच्चिदानन्दमात्रकः ॥ 21॥
  • निश्चयानन्दमात्रोऽहं केवलानन्दमात्रकः ।
  • परमानन्दमात्रोऽहं पूर्णानन्दोऽहमेव हि ॥ 22॥
  • द्वैतस्यमात्रसिद्धोऽहं साम्राज्यपदलक्षणम् ।
  • इत्येवं निश्चयं कुर्वन् सदा त्रिषु यथासुखम् ॥ 23॥
  • दृढनिश्चयरूपात्मा दृढनिश्चयसन्मयः ।
  • दृढनिश्चयशान्तात्मा दृढनिश्चयमानसः ॥ 24॥
  • दृढनिश्चयपूर्णात्मा दृढनिश्चयनिर्मलः ।
  • दृढनिश्चयजीवात्मा दृढनिश्चयमङ्गलः ॥ 25॥
  • दृढनिश्चयजीवात्मा संशयं नाशमेष्यति ।
  • दृढनिश्चयमेवात्र ब्रह्मज्ञानस्य लक्षणम् ॥ 26॥
  • दृढनिश्चयमेवात्र वाक्यज्ञानस्य लक्षणम् ।
  • दृढनिश्चयमेवात्र कारणं मोक्षसंपदः ॥ 27॥
  • एवमेव सदा कार्यं ब्रह्मैवाहमिति स्थिरम् ।
  • ब्रह्मैवाहं न सन्देहः सच्चिदानन्द एव हि ॥ 28॥
  • आत्मानन्दस्वरूपोऽहं नान्यदस्तीति भावय ।
  • tatastadapi santyajya eka eva sthiro bhava || 29||
  • ततस्तदपि सन्त्यज्य निर्गुणो भव सर्वदा ।
  • निर्गुणत्वं च सन्त्यज्य वाचातीतो भवेत् ततः ॥ 30॥
  • वाचातीतं च सन्त्यज्य चिन्मात्रत्वपरो भव ।
  • आत्मातीतं च सन्त्यज्य ब्रह्ममात्रपरो भव ॥ 31॥
  • चिन्मात्रत्वं च सन्त्यज्य सर्वतूष्णींपरो भव ।
  • सर्वतूष्णीं च सन्त्यज्य महातूष्णींपरो भव ॥ 32॥
  • महातूष्णीं च सन्त्यज्य चित्ततूष्णीं समाश्रय ।
  • चित्ततूष्णीं च सन्त्यज्य जीवतूष्णीं समाहर ॥ 33॥
  • जीवतूष्णीं परित्यज्य जीवशून्यपरो भव ।
  • शून्यत्यागं परित्यज्य यथा तिष्ठ तथासि भो ॥ 34॥
  • तिष्ठत्वमपि सन्त्यज्य अवाङ्मानसगोचरः ।
  • ततः परं न वक्तव्यं ततः पश्येन्न किञ्चन ॥ 35॥
  • नो चेत् सर्वपरित्यागो ब्रह्मैवाहमितीरय ।
  • सदा स्मरन् सदा चिन्त्यं सदा भावय निर्गुणम् ॥ 36॥
  • सदा तिष्ठस्व तत्त्वज्ञ सदा ज्ञानी सदा परः ।
  • सदानन्दः सदातीतः सदादोषविवर्जितः ॥ 37॥
  • सदा शान्तः सदा तृप्तः सदा ज्योतिः सदा रसः ।
  • सदा नित्यः सदा शुद्धः सदा बुद्धः सदा लयः ॥ 38॥
  • सदा ब्रह्म सदा मोदः सदानन्दः सदा परः ।
  • सदा स्वयं सदा शून्यः सदा मौनी सदा शिवः ॥ 39॥
  • सदा सर्वं सदा मित्रः सदा स्नानं सदा जपः ।
  • सदा सर्वं च विस्मृत्य सदा मौनं परित्यज ॥ 40॥
  • देहाभिमानं सन्त्यज्य चित्तसत्तां परित्यज ।
  • आत्मैवाहं स्वयं चाहं इत्येवं सर्वदा भव ॥ 41॥
  • एवं स्थिते त्वं मुक्तोऽसि न तु कार्या विचारणा ।
  • ब्रह्मैव सर्वं यत्किञ्चित् सच्चिदानन्द एव हि ॥ 42॥
  • अहं ब्रह्म इदं ब्रह्म त्वं ब्रह्मासि निरन्तरः ।
  • प्रज्ञानं ब्रह्म एवासि त्वं ब्रह्मासि न संशयः ॥ 43॥
  • दृढनिश्चयमेव त्वं कुरु कल्याणमात्मनः ।
  • मनसो भूषणं ब्रह्म मनसो भूषणं परः ॥ 44॥
  • मनसो भूषणं कर्ता ब्रह्मैवाहमवेक्षतः ।
  • ब्रह्मैव सच्चिदानदः सच्चिदानन्दविग्रहः ॥ 45॥
  • सच्चिदानन्दमखिलं सच्चिदानन्द एव हि ।
  • सच्चिदानन्दजीवात्मा सच्चिदानन्दविग्रहः ॥ 46॥
  • सच्चिदानन्दमद्वैतं सच्चिदानन्दशङ्करः ।
  • सच्चिदानन्दविज्ञानं सच्चिदानन्दभोजनः ॥ 47॥
  • सच्चिदानन्दपूर्णात्मा सच्चिदानन्दकारणः ।
  • सच्चिदानन्दलीलात्मा सच्चिदानन्दशेवधिः ॥ 48॥
  • सच्चिदानन्दसर्वाङ्गः सच्चिदानन्दचन्दनः ।
  • सच्चिदानन्दसिद्धान्तः सच्चिदानन्दवेदकः ॥ 49॥
  • सच्चिदानन्दशास्त्रार्थः सच्चिदानन्दवाचकः ।
  • सच्चिदानन्दहोमश्च सच्चिदानन्दराज्यकः ॥ 50॥
  • सच्चिदानन्दपूर्णात्मा सच्चिदानन्दपूर्णकः ।
  • सच्चिदानन्दसन्मात्रं मूढेषु पठितं च यत् ॥ 51॥
  • शुद्धं मूढेषु यद्दत्तं सुबद्धं मार्गचारिणा ।
  • विषयासक्तचित्तेषु न संभाष्यं विवेकिना ॥ 52॥
  • सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ।
  • इच्छा चेद्यदि नारीणां मुखं ब्राह्मण एव हि ॥ 53॥
  • सर्वं चैतन्यमात्रत्वात् स्त्रीभेदं च न विद्यते ।
  • वेदशास्त्रेण युक्तोऽपि ज्ञानाभावाद् द्विजोऽद्विजः ॥ 54॥
  • ब्रह्मैव तन्तुना तेन बद्धास्ते मुक्तिचिन्तकाः ।
  • सर्वमुक्तं भगवता रहस्यं शङ्करेण हि ॥ 55॥
  • सोमापीडपदांबुजार्चनफलैर्भुक्त्यै भवान् मानसं
  • नान्यद्योगपथा श्रुतिश्रवणतः किं कर्मभिर्भूयते ।
  • युक्त्या शिक्षितमानसानुभवतोऽप्यश्माप्यसङ्गो वचां
  • किं ग्राह्यं भवतीन्द्रियार्थरहितानन्दैकसान्द्रः शिवः ॥ 56॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे रहस्योपदेशप्रकरणं नाम त्रयोविंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com