ऋभुगीता 41 ॥ ग्रन्थ-प्रशस्ति निरूपणम् ॥

ऋभुः -

  • अहं ब्रह्म न सन्देहः अहं ब्रह्म न संशयः ।
  • अहं ब्रह्मैव नित्यात्मा अहमेव परात्परः ॥ 1॥
  • चिन्मात्रोऽहं न सन्देह इति निश्चित्य तं त्यज ।
  • सत्यं सत्यं पुनः सत्यमात्मनोऽन्यन्न किञ्चन ॥ 2॥
  • शिवपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ।
  • गुरुपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ॥ 3॥
  • जिह्वया परशुं तप्तं धारयामि न संशयः ।
  • वेदशास्त्रादिकं स्पृष्ट्वा वदामीदं विनिश्चितम् ॥ 4॥
  • निश्चयात्मन् निश्चयस्त्वं निश्चयेन सुखी भव ।
  • चिन्मयस्त्वं चिन्मयत्वं चिन्मयानन्द एव हि ॥ 5॥
  • ब्रह्मैव ब्रह्मभूतात्मा ब्रह्मैव त्वं न संशयः ।
  • सर्वमुक्तं भगवता योगिनामपि दुर्लभम् ॥ 6॥
  • देवानां च RSINAM च अत्यन्तं दुर्लभं सदा ।
  • ऐश्वरं परमं ज्ञानमुपदिष्टं शिवेन हि ॥ 7॥
  • एतत् ज्ञानं समानीतं कैलासाच्छङ्करान्तिकात् ।
  • देवानां दक्षिणामूर्तिर्दशसाहस्रवत्सरान् ॥ 8॥
  • विघ्नेशो बहुसाहस्रं वत्सरं चोपदिष्टवान् ।
  • साक्षाच्छिवोऽपि पार्वत्यै वत्सरं चोपदिष्टवान् ॥ 9॥
  • क्षीराब्धौ च महाविष्णुर्ब्रह्मणे चोपदिष्टवान् ।
  • कदाचित्ब्रह्मलोके तु मत्पितुश्चोक्तवानहम् ॥ 10॥
  • नारदादि RSINAM च उपदिष्टं महद्बहु ।
  • अयातयामं विस्तारं गृहीत्वाऽहमिहागतः ॥ 11॥
  • न समं पादमेकं च तीर्थकोटिफलं लभेत् ।
  • न समं ग्रन्थमेतस्य भूमिदानफलं लभेत् ॥ 12॥
  • एकानुभवमात्रस्य न सर्वं सर्वदानकम् ।
  • श्लोकार्धश्रवणस्यापि न समं किञ्चिदेव हि ॥ 13॥
  • तात्पर्यश्रवणाभावे पठंस्तूष्णीं स मुच्यते ।
  • सर्वं सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥ 14॥
  • सर्वमन्त्रं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
  • सर्वदेवांश्च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ 15॥
  • सर्वस्नानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
  • सर्वभावं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ 16॥
  • सर्वहोमं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
  • सर्वदानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ 17॥
  • सर्वपूजां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
  • सर्वगुह्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ 18॥
  • सर्वसेवां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
  • सर्वास्तित्वं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ 19॥
  • सर्वपाठं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
  • सर्वाभ्यासं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ 20॥
  • देशिकं च परित्यज्य एतद्ग्रन्थं समभ्यसेत् ।
  • गुरुं वापि परित्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ 21॥
  • सर्वलोकं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
  • सर्वैश्वर्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ 22॥
  • सर्वसङ्कल्पकं त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
  • सर्वपुण्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ 23॥
  • एतद्ग्रन्थं परं ब्रह्म एतद्ग्रन्थं समभ्यसेत् ।
  • अत्रैव सर्वविज्ञानं अत्रैव परमं पदम् ॥ 24॥
  • अत्रैव परमो मोक्ष अत्रैव परमं सुखम् ।
  • अत्रैव चित्तविश्रान्तिरत्रैव ग्रन्थिभेदनम् ॥ 25॥
  • अत्रैव जीवन्मुक्तिश्च अत्रैव सकलो जपः ।
  • एतद्ग्रन्थं पठंस्तूष्णीं सद्यो मुक्तिमवाप्नुयात् ॥ 26॥
  • सर्वशास्त्रं च सन्त्यज्य एतन्मात्रं सदाभ्यसेत् ।
  • दिने दिने चैकवारं पठेच्चेन्मुक्त एव सः ॥ 27॥
  • जन्ममध्ये सकृद्वापि श्रुतं चेत् सोऽपि मुच्यते ।
  • सर्वशास्त्रस्य सिद्धान्तं सर्ववेदस्य संग्रहम् ॥ 28॥
  • सारात् सारतरं सारं सारात् सारतरं महत् ।
  • एतद्ग्रन्थस्य न समं त्रैलोक्येऽपि भविष्यति ॥ 29 ॥
  • न प्रसिद्धिं गते लोके न स्वर्गेऽपि च दुर्लभम् ।
  • ब्रह्मलोकेषु सर्वेषु शास्त्रेष्वपि च दुर्लभम् ॥ 30॥
  • एतद्ग्रन्थं कदाचित्तु चौर्यं कृत्वा पितामहः ।
  • क्षीराब्धौ च परित्यज्य सर्वे मुञ्चन्तु नो इति ॥ 31॥
  • ज्ञात्वा क्षीरसमुद्रस्य तीरे प्राप्तं गृहीतवान् ।
  • गृहीतं चाप्यसौ दृष्ट्वा शपथं च प्रदत्तवान् ॥ 32॥
  • तत् आरभ्य तल्लोकं त्यक्त्वाहमिममागतः ।
  • अत्यद्भुतमिदं ज्ञानं ग्रन्थं चैव महाद्भुतम् ॥ 33॥
  • तद् ज्ञो वक्ता च नास्त्येव ग्रन्थश्रोता च दुर्लभः ।
  • आत्मनिष्ठैकलभ्योऽसौ सद्गुरुर्नैष लभ्यते ॥ 34॥
  • ग्रन्थवन्तो न लभ्यन्ते तेन न ख्यातिरागता ।
  • भवते दर्शितं ह्येतद्गमिष्यामि यथागतम् ॥ 35॥
  • एतावदुक्तमात्रेण निदाघ ऋषिसत्तमः ।
  • पतित्वा पादयोस्तस्य आनन्दाश्रुपरिप्लुतः ॥ 36॥
  • उवाच वाक्यं सानन्दं साष्टाङ्गं प्रणिपत्य च ।

निदाघः -

  • अहो ब्रह्मन् कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।
  • भवतां दर्शनेनैव मज्जन्म सफलं कृतम् ॥ 37॥
  • एकवाक्यस्य मनने मुक्तोऽहं नात्र संशयः ।
  • नमस्करोमि ते पादौ सोपचारं न वास्तवौ ॥ 38॥
  • तस्यापि नावकाशोऽस्ति अहमेव न वास्तवम् ।
  • त्वमेव नास्ति मे नास्ति ब्रह्मेति वचनं न च ॥ 39॥
  • ब्रह्मेति वचनं नास्ति ब्रह्मभावं न किञ्चन ।
  • एतद्ग्रन्थं न मे नास्ति सर्वं ब्रह्मेति विद्यते ॥ 40॥
  • सर्वं ब्रह्मेति वाक्यं न सर्वं ब्रह्मेति तं न हि ।
  • तदिति द्वैतभिन्नं तु त्वमिति द्वैतमप्यलम् ॥ 41॥
  • एवं किञ्चित् क्वचिन्नास्ति सर्वं शान्तं निरामयम् ।
  • एकमेव द्वयं नास्ति एकत्वमपि नास्ति हि ॥ 42॥
  • भिन्नद्वन्द्वं जगद्दोषं संसारद्वैतवृत्तिकम् ।
  • साक्षिवृत्तिप्रपञ्चं वा अखण्डाकारवृत्तिकम् ॥ 43॥
  • अखण्डैकरसो नास्ति गुरुर्वा शिष्य एव वा ।
  • भवद्दर्शनमात्रेण सर्वमेवं न संशयः ॥ 44॥
  • ब्रह्मज्योतिरहं प्राप्तो ज्योतिषां ज्योतिरस्म्यहम् ।
  • namaste suguro brahman namaste gurunandana |
  • एवं कृत्य नमस्कारं तूष्णीमास्ते सुखी स्वयम् ॥ 45॥
  • किं चण्डभानुकरमण्डलदण्डितानि
  • काष्ठामुखेषु गलितानि नमस्ततीति ।
  • यादृक्च तादृगथ शङ्करलिङ्गसङ्ग-
  • भङ्गीनि पापकलशैलकुलानि सद्यः ।
  • श्रीमृत्युञ्जय रञ्जय त्रिभुवनाध्यक्ष प्रभो पाहि नः ॥ 46॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ग्रन्थप्रशस्तिनिरूपणं नाम एकचत्वारिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com