ऋभुगीता 43 ॥ निदाधानुभव वर्णन प्रकरणम् ॥

निदाघः -

  • न पश्यामि शरीरं वा लिङ्गं करणमेव वा ।
  • न पश्यामि मनो वापि न पश्यामि जडं ततः ॥ 1॥
  • न पश्यामि चिदाकाशं न पश्यामि जगत् क्वचित् ।
  • न पश्यामि हरिं वापि न पश्यामि शिवं च वा ॥ 2॥
  • आनन्दस्यान्तरे लग्नं तन्मयत्वान्न चोत्थितः ।
  • न पश्यामि सदा भेदं न जडं न जगत् क्वचित् ॥ 3॥
  • न द्वैतं न सुखं दुःखं न गुरुर्न परापरम् ।
  • न गुणं वा न तुर्यं वा न बुद्धिर्न च संशयः ॥ 4॥
  • न च कालं न च भयं न च शोकं शुभाशुभम् ।
  • न पश्यामि सन्दीनं न बन्धं न च संभवम् ॥ 5॥
  • न देहेन्द्रियसद्भावो न च सद्वस्तु सन्मनः ।
  • न पश्यामि सदा स्थूलं न कृशं न च कुब्जकम् ॥ 6॥
  • न भूमिर्न जलं नाग्निर्न मोहो न च मन्त्रकम् ।
  • न गुरुर्न च वाक्यं वा न दृढं न च सर्वकम् ॥ 7॥
  • न जगच्छ्रवणं चैव निदिध्यासं न चापरः ।
  • आनन्दसागरे मग्नस्तन्मयत्वान्न चोत्थितः ॥ 8॥
  • आनन्दोऽहमशेषोऽहमजोऽहममृतोस्म्यहम् ।
  • नित्योऽहमिति निश्चित्य सदा पूर्णोऽस्मि नित्यधीः ॥ 9॥
  • पूर्णोऽहं पूर्णचित्तोऽहं पुण्योऽहं ज्ञानवानहम् ।
  • शुद्धोऽहं सर्वमुक्तोऽहं सर्वाकारोऽहमव्ययः ॥ 10॥
  • चिन्मात्रोऽहं स्वयं सोऽहं तत्त्वरूपोऽहमीश्वरः ।
  • परापरोऽहं तुर्योऽहं प्रसन्नोऽहं रसोऽस्म्यहम् ॥ 11॥
  • ब्रह्माऽहं सर्वलक्ष्योऽहं सदा पूर्णोऽहमक्षरः ।
  • ममानुभवरूपं यत् सर्वमुक्तं च सद्गुरो ॥ 12॥
  • नमस्करोमि ते नाहं सर्वं च गुरुदक्षिणा ।
  • मद्देहं त्वत्पदे दत्तं त्वया भस्मीकृतं क्षणात् ॥ 13॥
  • ममात्मा च मया दत्तः स्वयमात्मनि पूरितः ।
  • त्वमेवाहमहं च त्वमहमेव त्वमेव हि ॥ 14॥
  • ऐक्यार्णवनिमग्नोऽस्मि ऐक्यज्ञानं त्वमेव हि ।
  • एकं चैतन्यमेवाहं त्वया गन्तुं न शक्यते ॥ 15॥
  • गन्तव्यदेशो नास्त्येव एकाकारं न चान्यतः ।
  • त्वया गन्तव्यदेशो न मया गन्तव्यमस्ति न ॥ 16॥
  • एकं कारणमेकं च एकमेव द्वयं न हि ।
  • त्वया वक्तव्यकं नास्ति मया श्रोतव्यमप्यलम् ॥ 17॥
  • त्वमेव सद्गुरुर्नासि अहं नास्मि सशिष्यकः ।
  • ब्रह्ममात्रमिदं सर्वमस्मिन्मानोऽस्मि तन्मयः ॥ 18॥
  • भेदाभेदं न पश्यामि कार्याकार्यं न किञ्चन ।
  • ममैव चेन्नमस्कारो निष्प्रयोजन एव हि ॥ 19॥
  • तवैव चेन्नमस्कारो भिन्नत्वान्न फलं भवेत् ।
  • तव चेन्मम चेद्भेदः फलाभावो न संशयः ॥ 20॥
  • नमस्कृतोऽहं युष्माकं भवानज्ञीति वक्ष्यति ।
  • ममैवापकरिष्यामि परिच्छिन्नो भवाम्यहम् ॥ 21॥
  • ममैव चेन्नमस्कारः फलं नास्ति स्वतः स्थिते ।
  • कस्यापि च नमस्कारः कदाचिदपि नास्ति हि ॥ 22॥
  • सदा चैतन्यमात्रत्वात् नाहं न त्वं न हि द्वयम् ।
  • न बन्धं न परो नान्ये नाहं नेदं न किञ्चन ॥ 23॥
  • न द्वयं नैकमद्वैतं निश्चितं न मनो न तत् ।
  • न बीजं न सुखं दुःखं नाशं निष्ठा न सत्सदा ॥ 24॥
  • नास्ति नास्ति न सन्देहः केवलात् परमात्मनि ।
  • न जीवो नेश्वरो नैको न चन्द्रो नाग्निलक्षणः ॥ 25॥
  • न वार्ता नेन्द्रियो नाहं न महत्त्वं गुणान्तरम् ।
  • न कालो न जगन्नान्यो न वा कारणमद्वयम् ॥ 26॥
  • नोन्नतोऽत्यन्तहीनोऽहं न मुक्तस्त्वत्प्रसादतः ।
  • सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ॥ 27॥
  • अहं ब्रह्म इदं ब्रह्म आत्म ब्रह्माहमेव हि ।
  • सर्वं ब्रह्म न सन्देहस्त्वत्प्रसादान्महेश्वरः ॥ 28॥
  • त्वमेव सद्गुरुर्ब्रह्म न हि सद्गुरुरन्यतः ।
  • आत्मैव सद्गुरुर्ब्रह्म शिष्यो ह्यात्मैव सद्गुरुः ॥ 29॥
  • गुरुः प्रकल्पते शिष्यो गुरुहीनो न शिष्यकः ।
  • शिष्ये सति गुरुः कल्प्यः शिष्याभावे गुरुर्न हि ॥ 30॥
  • गुरुशिष्यविहीनात्मा सर्वत्र स्वयमेव हि ।
  • चिन्मात्रात्मनि कल्प्योऽहं चिन्मात्रात्मा न चापरः ॥ 31॥
  • चिन्मात्रात्माहमेवैको नान्यत् किञ्चिन्न विद्यते ।
  • सर्वस्थितोऽहं सततं नान्यं पश्यामि सद्गुरोः ॥ 32॥
  • नान्यत् पश्यामि चित्तेन नान्यत् पश्यामि किञ्चन ।
  • सर्वाभावान्न पश्यामि सर्वं चेद् दृश्यतां पृथक् ॥ 33॥
  • एवं ब्रह्म प्रपश्यामि नान्यदस्तीति सर्वदा ।
  • अहो भेदं प्रकुपितं अहो माया न विद्यते ॥ 34॥
  • अहो सद्गुरुमाहात्म्यमहो ब्रह्मसुखं महत् ।
  • अहो विज्ञानमाहात्म्यमहो सज्जनवैभवः ॥ 35॥
  • अहो मोहविनाशश्च अहो पश्यामि सत्सुखम् ।
  • अहो चित्तं न पश्यामि अहो सर्वं न किञ्चन ॥ 36॥
  • अहमेव हि नान्यत्र अहमानन्द एव हि ।
  • ममान्तःकरणे यद्यन्निश्चितं भवदीरितम् ॥ 37॥
  • सर्वं ब्रह्म परं ब्रह्म न किञ्चिदन्यदैवतम् ।
  • एवं पश्यामि सततं नान्यत् पश्यामि सद्गुरो ॥ 38॥
  • एवं निश्चित्य तिष्ठामि स्वस्वरूपे ममात्मनि ॥ 39॥
  • अगाधवेदवाक्यतो न चाधिभेषजं भवे-
  • दुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा ।
  • प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदे
  • महारुजाघवैद्यमीश्वरं हृदम्बुजे भजे ॥ 40॥
  • द्यतत्प्रदग्धकामदेह दुग्धसन्निभं प्रमुग्धसामि ।
  • सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करम् ॥ 41॥
  • वरः कङ्कः काको भवदुभयजातेषु नियतं
  • महाशङ्कातङ्कैर्विधिविहितशान्तेन मनसा ।
  • यदि स्वैरं ध्यायन्नगपतिसुतानायकपदं
  • स एवायं धुर्यो भवति मुनिजातेषु नियतम् ॥ 42॥
  • कः कालान्तकपादपद्मभजनादन्यद्धृदा कष्टदां
  • धर्माभासपरंपरां प्रथयते मूर्खो खरीं तौरगीम् ।
  • कर्तुं यत्नशतैरशक्यकरणैर्विन्देत दुःखादिकंवर् was दुःखाधिकम्
  • तद्वत् सांबपदांबुजार्चनरतिं त्यक्त्वा वृथा दुःखभाक् ॥ 43॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघानुभववर्णनप्रकरणं नाम त्रिचत्वारिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com