ऋभुगीता 44 ॥ निदाधानुभव वर्णन प्रकरणम् ॥

निदाघः -

  • शृणुश्व सद्गुरो ब्रह्मन् त्वत्प्रसादान्विनिश्चितम् ।
  • ahameva hi tadbrahma ahameva hi kevalam || 1||
  • अहमेव हि नित्यात्मा अहमेव सदाऽजरः ।
  • अहमेव हि शान्तात्मा अहमेव हि निष्कलः ॥ 2॥
  • अहमेव हि निश्चिन्तः अहमेव सुखात्मकः ।
  • अहमेव गुरुस्त्वं हि अहं शिष्योऽस्मि केवलम् ॥ 3॥
  • अहमानन्द एवात्मा अहमेव निरञ्जनः ।
  • अहं तुर्यातिगो ह्यात्मा अहमेव गुणोज्झितः ॥ 4॥
  • अहं विदेह एवात्मा अहमेव हि शङ्करः ।
  • अहं वै परिपूर्णात्मा अहमेवेश्वरः परः ॥ 5॥
  • अहमेव हि लक्ष्यात्मा अहमेव मनोमयः ।
  • अहमेव हि सर्वात्मा अहमेव सदाशिवः ॥ 6॥
  • अहं विष्णुरहं ब्रह्मा अहमिन्द्रस्त्वहं सुराः ।
  • अहं वै यक्षरक्षांसि पिशाचा गुह्यकास्तथा ॥ 7॥
  • अहं समुद्राः सरित अहमेव हि पर्वताः ।
  • अहं वनानि भुवनं अहमेवेदमेव हि ॥ 8॥
  • नित्यतृप्तो ह्यहं शुद्धबुद्धोऽहं प्रकृतेः परः ।
  • अहमेव हि सर्वत्र अहमेव हि सर्वगः ॥ 9॥
  • अहमेव महानात्मा सर्वमङ्गलविग्रहः ।
  • अहमेव हि मुक्तोऽस्मि शुद्धोऽस्मि परमः शिवः ॥ 10॥
  • अहं भूमिरहं वायुरहं तेजो ह्यहं नभः ।
  • अहं जलमहं सूर्यश्चन्द्रमा भगणा ह्यहम् ॥ 11॥
  • अहं लोका अलोकाश्च अहं लोक्या अहं सदा ।
  • अहमात्मा पारदृश्य अहं प्रज्ञानविग्रहः ॥ 12॥
  • अहं शून्यो अशून्योऽहं सर्वानन्दमयोऽस्म्यहम् ।
  • शुभाशुभफलातीतो ह्यहमेव हि केवलम् ॥ 13॥
  • अहमेव ऋतं सत्यमहं सच्चित्सुखात्मकः ।
  • अहमानन्द एवात्मा बहुधा चैकधा स्थितः ॥ 14॥
  • अहं भूतभविष्यं च वर्तमानमहं सदा ।
  • अहमेको द्विधाहं च बहुधा चाहमेव हि ॥ 15॥
  • अहमेव परं ब्रह्म अहमेव प्रजापतिः ।
  • स्वराट् सम्राड् जगद्योनिरहमेव हि सर्वदा ॥ 16॥
  • अहं विश्वस्तैजसश्च प्राज्ञोऽहं तुर्य एव हि ।
  • अहं प्राणो मनश्चाहमहमिद्रियवर्गकः ॥ 17॥
  • अहं विश्वं हि भुवनं गगनात्माहमेव हि ।
  • अनुपाधि उपाध्यं यत्तत्सर्वमहमेव हि ॥ 18॥
  • उपाधिरहितश्चाहं नित्यानन्दोऽहमेव हि ।
  • एवं निश्चयवानन्तः सर्वदा सुखमश्नुते ।
  • एवं यः शृणुयान्नित्यं सर्वपापैः प्रमुच्यते ॥ 19॥
  • नित्योऽहं निर्विकल्पो जनवनभुवने पावनोऽहं मनीषी
  • विश्वो विश्वातिगोऽहं प्रकृतिविनिकृतो एकधा संस्थितोऽहम् ।
  • नानाकारविनाशजन्मरहितस्वज्ञानकार्योज्झितैः
  • भूमानन्दघनोऽस्म्यहं परशिवः सत्यस्वरूपोऽस्म्यहम् ॥ 20॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघानुभववर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com