ऋभुगीता 47 ॥ ऋभु-कृत संग्रहोपदेश वर्णनम् ॥

ऋभुः -

  • निदाघ शृणु वक्ष्यामि दृढीकरणमस्तु ते ।
  • शिवप्रसादपर्यन्तमेवं भावय नित्यशः ॥ 1॥
  • अहमेव परं ब्रह्म अहमेव सदाशिवः ।
  • अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ॥ 2॥
  • अहमेव हि चैतन्यमहमेव हि निष्कलः ।
  • अहमेव हि शून्यात्मा अहमेव हि शाश्वतः ॥ 3॥
  • अहमेव हि सर्वात्मा अहमेव हि चिन्मयः ।
  • अहमेव परं ब्रह्म अहमेव महेश्वरः ॥ 4॥
  • अहमेव जगत्साक्षी अहमेव हि सद्गुरुः ।
  • अहमेव हि मुक्तात्मा अहमेव हि निर्मलः ॥ 5॥
  • अहमेवाहमेवोक्तः अहमेव हि शङ्करः ।
  • अहमेव हि महाविष्णुरहमेव चतुर्मुखः ॥ 6॥
  • अहमेव हि शुद्धात्मा ह्यहमेव ह्यहं सदा ।
  • अहमेव हि नित्यात्मा अहमेव हि मत्परः ॥ 7॥
  • अहमेव मनोरूपं अहमेव हि शीतलः ।
  • अहमेवान्तर्यामी च अहमेव परेश्वरः ॥ 8॥
  • एवमुक्तप्रकारेण भावयित्वा सदा स्वयम् ।
  • द्रव्योऽस्ति चेन्न कुर्यात्तु वंचकेन गुरुं परम् ॥ 9॥
  • कुम्भीपाके सुघोरे तु तिष्ठत्येव हि कल्पकान् ।
  • श्रुत्वा निदाघश्चोथाय पुत्रदारान् प्रदत्तवान् ॥ 10॥
  • स्वशरीरं च पुत्रत्वे दत्वा सादरपूर्वकम् ।
  • धनधान्यं च वस्त्रादीन् दत्वाऽतिष्ठत् समीपतः ॥ 11॥
  • गुरोस्तु दक्षिणां दत्वा निदाघस्तुष्टवानृभुम् ।
  • सन्तुष्टोऽस्मि महाभाग तव शुश्रूषया सदा ॥ 12॥
  • ब्रह्मविज्ञानमाप्तोऽसि सुकृतार्थो न संशयः ।
  • ब्रह्मरूपमिदं चेति निश्चयं कुरु सर्वदा ॥ 13॥
  • निश्चयादपरो मोक्षो नास्ति नास्तीति निश्चिनु ।
  • निश्चयं कारणं मोक्षो नान्यत् कारणमस्ति वै ॥ 14॥
  • सकलभुवनसारं सर्ववेदान्तसारं
  • समरसगुरुसारं सर्ववेदार्थसारम् ।
  • सकलभुवनसारं सच्चिदानन्दसारं
  • समरसजयसारं सर्वदा मोक्षसारम् ॥ 15॥
  • सकलजननमोक्षं सर्वदा तुर्यमोक्षं
  • सकलसुलभमोक्षं सर्वसाम्राज्यमोक्षम् ।
  • विषयरहितमोक्षं वित्तसंशोषमोक्षं
  • श्रवणमननमात्रादेतदत्यन्तमोक्षम् ॥ 16॥
  • तच्छुश्रूषा च भवतः तच्छ्रुत्वा च प्रपेदिरे ।
  • एवं सर्ववचः श्रुत्वा निदाघऋषिदर्शितम् ।
  • शुकादयो महान्तस्ते परं ब्रह्ममवाप्नुवन् ॥ 17॥
  • श्रुत्वा शिवज्ञानमिदं ऋभुस्तदा
  • निदाघमाहेत्थं मुनीन्द्रमध्ये ।
  • मुदा हि तेऽपि श्रुतिशब्दसारं
  • श्रुत्वा प्रणम्याहुरतीव हर्षात् ॥ 18॥

मुनयः -

  • पिता माता भ्राता गुरुरसि वयस्योऽथ हितकृत्
  • अविद्याब्धेः पारं गमयसि भवानेव शरणम् ।
  • बलेनास्मान् नीत्वा मम वचनबलेनैव सुगमं
  • पथं प्राप्त्यैवार्थैः शिववचनतोऽस्मान् सुखयसि ॥ 19॥

  • || इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ऋभुकृतसंग्रहोपदेशवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com