ṛbhugītā 1 ॥ ṛbhu stuti ॥

  • hemādriṃ kila mātuluṅgaphalamityādāya modādhiko
  • mauḍhyānnākanivāsināṃ bhayaparairvākyairiva prārthitaḥ ।
  • nīlīśāmbaranīlamambaratalaṃ jambūphalaṃ bhāvayan
  • taṃ muñcan girimambaraṃ parimṛśan lambodaraḥ pātu mām ॥ 1॥
  • vāmaṃ yasya vapuḥ samastajagatāṃ mātā pitā cetarat
  • yatpādāmbujanūpurodbhavaravaḥ śabdārthavākyāspadam ।
  • yannetratritayaṃ samastajagatāmālokahetuḥ sadā
  • pāyāddaivatasārvabhaumagirijālaṅkāramūrtiḥ śivaḥ ॥ 2॥

sūtaḥ -

  • jaigīṣavyaḥ punarnatvā ṣaṇmukhaṃ śivasaṃbhavam ।
  • papraccha hṛṣṭastaṃ tatra munibhirgaṇapuṅgavaiḥ ॥ 3॥

jaigīṣavyaḥ -

  • karuṇākara sarvajña śaraṇāgatapālaka ।
  • aruṇādhipanetrābja caraṇasmaraṇonmukha ॥ 4॥
  • karuṇāvaruṇāmbhodhe taraṇidyutibhāskara ।
  • divyadvādaśaliṅgānāṃ mahimā saṃśruto mayā ॥ 5॥
  • tvatto'nyat śrotumicchāmi śivākhyānamanuttamam ।
  • tvadvākyakañjapīyūṣadhārābhiḥ pāvayāśu mām ॥ 6॥

sūtaḥ -

  • iti tasya girā tuṣṭaḥ ṣaṇmukhaḥ prāha taṃ munim ॥ 7॥

śrīṣaṇmukhaḥ -

  • śṛṇu tvamagajākāntenoktaṃ jñānamahārṇavam ।
  • ṛbhave yatpurā prāha kailāse śaṅkaraḥ svayam ॥ 8॥
  • brahmasūnuḥ purā vipro gatvā natvā maheśvaram ।
  • ṛbhurvibhuṃ tadā śaṃbhuṃ tuṣṭāva praṇato mudā ॥ 9॥

ṛbhuḥ -

  • divāmaṇiniśāpatisphuṭakṛpīṭayonisphura-
  • llalāṭabhasitollasadvaratripuṇḍrabhāgojvalam ।var was tripuṇṭra
  • bhajāmi bhujagāṅgadaṃ vidhṛtasāmisomaprabhā-
  • virājitakapardakaṃ karaṭikṛttibhūṣyatkaṭim ॥ 10॥
  • phālākṣādhvaradakṣaśikṣakavalakṣokṣeśavāhottama-
  • tryakṣākṣayya phalapradāvabhasitālaṅkārarudrākṣadhṛk ।
  • cakṣuḥśrotravarāṅgahārasumahāvakṣaḥsthalādhyakṣa māṃ
  • bhakṣyībhūtagaraprabhakṣa bhagavan bhikṣvarcyapādāmbuja ॥ 11॥
  • gaṅgācandrakalālalāma bhagavan bhūbhṛtkumārīsakha
  • svāmiṃste padapadmabhāvamatulaṃ kaṣṭāpahaṃ dehi me ।
  • tuṣṭo'haṃ śipiviṣṭahṛṣṭamanasā bhraṣṭānna manye hari-
  • brahmendrānamarān triviṣṭapagatān niṣṭhā hi me tādṛśī ॥ 12॥
  • nṛttāḍaṃbarasajjaṭāpaṭalikābhrāmyanmahoḍucchaṭā
  • truṭyatsomakalālalāmakalikā śamyākamaulīnatam ।
  • ugrānugrabhavogradurgajagaduddhārāgrapādāmbujaṃ
  • rakṣovakṣakuṭhārabhūtamumayā vīkṣe sukāmapradam ॥ 13॥
  • phālaṃ me bhasitatripuṇḍraracitaṃ tvatpādapadmānataṃ ??
  • pāhīśāna dayānidhāna bhagavan phālānalākṣa prabho ।
  • kaṇṭho me śitikaṇṭhanāma bhavato rudrākṣadhṛk pāhi māṃ
  • karṇau me bhujagādhiporusumahākarṇa prabho pāhi mām ॥ 14॥
  • nityaṃ śaṅkaranāmabodhitakathāsārādaraṃ śaṅkaraṃ
  • vācaṃ rudrajapādarāṃ sumahatīṃ pañcākṣarīmindudhṛk ।
  • bāhū me śaśibhūṣaṇottama mahāliṅgārcanāyodyatau
  • pāhi premarasārdrayā'dya sudṛśā śambho hiraṇyaprabha ॥ 15॥
  • bhāsvadbāhucatuṣṭayojjvala sadā netre trinetre prabho
  • tvalliṅgottamadarśanena sutarāṃ tṛptaiḥ sadā pāhi me ।
  • pādau me harinetrapūjitapadadvandvāva nityaṃ prabho
  • tvalliṅgālayaprakramapraṇatibhirmānyau ca dhanyau vibho ॥ 16॥
  • dhanyastvalliṅgasaṅgepyanudinagalitānaṅgasaṅgāntaraṅgaḥ
  • puṃsāmarthaikaśaktyā yamaniyamavarairviśvavandya prabho yaḥ ।
  • datvā bilvadalaṃ sadambujavaraṃ kiñcijjalaṃ vā muhuḥ
  • prāpnotīśvarapādapaṅkajamumānāthādya muktipradam ॥ 17॥
  • umāramaṇa śaṅkara tridaśavandya vedeḍya hṛt
  • tvadīyaparabhāvato mama sadaiva nirvāṇakṛt ।
  • bhavārṇavanivāsināṃ kimu bhavatpadāmbhoruha-
  • prabhāvabhajanādaraṃ bhavati mānasaṃ muktidam ॥ 18॥
  • saṃsārārgalapādabaddhajanatāsaṃmocanaṃ bharga te
  • pādadvandvamumāsanātha bhajatāṃ saṃsārasaṃbharjakam ।
  • tvannāmottamagarjanādaghakulaṃ santarjitaṃ vai bhaved
  • duḥkhānāṃ parimārjakaṃ tavakṛpāvīkṣāvatāṃ jāyate ॥ 19॥
  • vidhimuṇḍakarottamorumerukodaṇḍakhaṇḍitapurāṇḍajavāhabāṇa
  • pāhi kṣamārathavikarṣasuvedavājiheṣāntaharṣitapadāmbuja viśvanātha ॥ 20॥
  • vibhūtīnāmanto na hi khalu bhavānīramaṇa te
  • bhave bhāvaṃ kaścit tvayi bhavaha bhāgyena labhate ।
  • abhāvaṃ cājñānaṃ bhavati jananādyaiśca rahitaḥ
  • umākānta svānte bhavadabhayapādaṃ kalayataḥ ॥ 21॥
  • varaṃ śaṃbho bhāvairbhavabhajanabhāvena nitarāṃ
  • bhavāmbhodhirnityaṃ bhavati vitataḥ pāṃsubahulaḥ ।
  • vimuktiṃ bhuktiṃ ca śrutikathitabhasmākṣavaradhṛk
  • bhave bhartuḥ sarvo bhavati ca sadānandamadhuraḥ ॥ 22॥
  • somasāmajasukṛttimaulidhṛk sāmasīmaśirasi stutapāda ।
  • sāmikāyagirijeśvara śambho pāhi māmakhiladuḥkhasamūhāt ॥ 23॥
  • bhasmāṅgarāga bhujagāṅga mahokṣasaṅga
  • gaṅgāmbusaṅga sujaṭā niṭila sphuliṅga ।
  • liṅgāṅga bhaṅgitamanaṅga vihaṅgavāha-
  • sampūjyapāda sadasaṅga janāntaraṅga ॥ 24॥
  • vātsalyaṃ mayi tādṛśaṃ tavanaceccandrārdha cūḍāmaṇe
  • dhikkṛtyāpi vimucya vā tvayi yato dhanyo dharaṇyāmaham ।
  • sakṣāraṃ lavaṇārṇavasya salilaṃ dhārā dhareṇa kṣaṇāt
  • ādāyojjhitamākṣitau hi jagatāṃ āsvādanīyāṃ dṛśām ॥ 25॥
  • tvat kailāsavare viśokahṛdayāḥ krodhojjhitāccāṇḍajāḥ
  • tasmānmāmapi bhedabuddhirahitaṃ kurvīśa te'nugrahāt ।
  • tvadvaktrāmala nirjarojjhita mahāsaṃsāra saṃtāpahaṃ
  • vijñānaṃ karuṇā'diśādya bhagavan lokāvanāya prabho ॥ 26॥
  • sāraṅgī siṃhaśābaṃ spṛśati sutadhiyā nandinī vyāghrapotaṃ
  • mārjārī haṃsabālaṃ praṇayaparavaśā kekikāntā bhujaṅgam ।
  • vairāṇyājanmajātānyapi galitamadā jantavo'nye tyajanti
  • bhaktāstvatpādapadme kimu bhajanavataḥ sarvasiddhiṃ labhante ॥ 27॥

skandaḥ -

  • itthaṃ ṛbhustutimumāvarajānirīśaḥ
  • śrutvā tamāha gaṇanāthavaro maheśaḥ ।
  • jñānaṃ bhavāmayavināśakaraṃ tadeva
  • tasmai tadeva kathaye śṛṇu pāśamuktyai ॥ 28॥

  • ॥ iti śrīśivarahasye śaṃkarākhye ṣaṣṭhāṃśe ṛbhustutirnāma prathamo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com