ṛbhugītā 19 ॥ brahmānanda prakaraṇam ॥

ṛbhuḥ -

  • brahmānandaṃ pravakṣyāmi triṣu lokeṣu durlabham ।
  • yasya śravaṇamātreṇa sadā muktimavāpnuyāt ॥ 1॥var was yuktimāpnuyāt
  • paramānando'hamevātmā sarvadānandameva hi ।
  • pūrṇānandasvarūpo'haṃ cidānandamayaṃ jagat ॥ 2॥
  • sadānantamananto'haṃ bodhānandamidaṃ jagat ।
  • buddhānandasvarūpo'haṃ nityānandamidaṃ manaḥ ॥ 3॥
  • kevalānandamātro'haṃ kevalajñānavānaham ।
  • iti bhāvaya yatnena prapañcopaśamāya vai ॥ 4॥
  • sadā satyaṃ paraṃ jyotiḥ sadā satyādilakṣaṇaḥ ।
  • sadā satyādihīnātmā sadā jyotiḥ priyo hyaham ॥ 5॥
  • nāsti mithyāprapañcātmā nāsti mithyā manomayaḥ ।
  • nāsti mithyābhidhānātmā nāsti cittaṃ durātmavān ॥ 6॥
  • nāsti mūḍhataro loke nāsti mūḍhatamo naraḥ ।
  • ahameva paraṃ brahma ahameva svayaṃ sadā ॥ 7॥
  • idaṃ paraṃ ca nāstyeva ahameva hi kevalam ।
  • ahaṃ brahmāsmi śuddho'smi sarvaṃ brahmaiva kevalam ॥ 8॥
  • jagatsarvaṃ sadā nāsti cittameva jaganmayam ।
  • cittameva prapañcākhyaṃ cittameva śarīrakam ॥ 9॥
  • cittameva mahādoṣaṃ cittameva hi bālakaḥ ।
  • cittameva mahātmā'yaṃ cittameva mahānasat ॥ 10॥
  • cittameva hi mithyātmā cittaṃ śaśaviṣāṇavat ।
  • cittaṃ nāsti sadā satyaṃ cittaṃ vandhyākumāravat ॥ 11॥
  • cittaṃ śūnyaṃ na sandeho brahmaiva sakalaṃ jagat ।
  • ahameva hi caitanyaṃ ahameva hi nirguṇam ॥ 12॥
  • mana eva hi saṃsāraṃ mana eva hi maṇḍalam ।
  • mana eva hi bandhatvaṃ mana eva hi pātakam ॥ 13॥
  • mana eva mahadduḥkhaṃ mana eva śarīrakam ।
  • mana eva prapañcākhyaṃ mana eva kalevaram ॥ 14॥
  • mana eva mahāsattvaṃ mana eva caturmukhaḥ ।
  • mana eva hariḥ sākṣāt mana eva śivaḥ smṛtaḥ ॥ 15॥
  • mana evendrajālākhyaṃ manaḥ saṅkalpamātrakam ।
  • mana eva mahāpāpaṃ mana eva durātmavān ॥ 16॥
  • mana eva hi sarvākhyaṃ mana eva mahadbhayam ।
  • mana eva paraṃ brahma mana eva hi kevalam ॥ 17॥
  • mana eva cidākāraṃ mana eva manāyate ।
  • cideva hi paraṃ rūpaṃ cideva hi paraṃ padam ॥ 18॥
  • paraṃ brahmāhamevādya paraṃ brahmāhameva hi ।
  • ahameva hi tṛptātmā ahamānandavigrahaḥ ॥ 19॥
  • ahaṃ buddhiḥ pravṛddhātmā nityaṃ niścalanirmalaḥ ।
  • ahameva hi śāntātmā ahamādyantavarjitaḥ ॥ 20॥
  • ahameva prakāśātmā ahaṃ brahmaiva kevalam ।
  • ahaṃ nityo na sandeha ahaṃ buddhiḥ priyaḥ sadā ॥ 21॥var was buddhipriyaḥ sadā
  • ahamevāhamevaikaḥ ahamevākhilāmṛtaḥ ।
  • ahameva svayaṃ siddhaḥ ahamevānumodakaḥ ॥ 22॥
  • ahameva tvamevāhaṃ sarvātmā sarvavarjitaḥ ।
  • ahameva paraṃ brahma ahameva parātparaḥ ॥ 23॥
  • ahaṅkāraṃ na me duḥkhaṃ na me doṣaṃ na me sukham ।
  • na me buddhirna me cittaṃ na me deho na mendriyam ॥ 24॥
  • na me gotraṃ na me netraṃ na me pātraṃ na me tṛṇam ।
  • na me japo na me mantro na me loko na me suhṛt ॥ 25॥
  • na me bandhurna me śatrurna me mātā na me pitā ।
  • na me bhojyaṃ na me bhoktā na me vṛttirna me kulam ॥ 26॥
  • na me jātirna me varṇaḥ na me śrotraṃ na me kvacit ।
  • na me bāhyaṃ na me buddhiḥ sthānaṃ vāpi na me vayaḥ ॥ 27॥
  • na me tattvaṃ na me loko na me śāntirna me kulam ।
  • na me kopo na me kāmaḥ kevalaṃ brahmamātrataḥ ॥ 28॥
  • kevalaṃ brahmamātratvāt kevalaṃ svayameva hi ।
  • na me rāgo na me lobho na me stotraṃ na me smṛtiḥ ॥ 29॥
  • na me moho na me tṛṣṇā na me sneho na me guṇaḥ ।
  • na me kośaṃ na me bālyaṃ na me yauvanavārdhakam ॥ 30॥
  • sarvaṃ brahmaikarūpatvādekaṃ brahmeti niścitam ।
  • brahmaṇo'nyat paraṃ nāsti brahmaṇo'nyanna kiñcana ॥ 31॥
  • brahmaṇo'nyadidaṃ nāsti brahmaṇo'nyadidaṃ na hi ।
  • ātmano'nyat sadā nāsti ātmaivāhaṃ na saṃśayaḥ ॥ 32॥
  • ātmano'nyat sukhaṃ nāsti ātmano'nyadahaṃ na ca ।
  • grāhyagrāhakahīno'haṃ tyāgatyājyavivarjitaḥ ॥ 33॥
  • na tyājyaṃ na ca me grāhyaṃ na bandho na ca bhuktidam ।var was muktidam
  • na me lokaṃ na me hīnaṃ na śreṣṭhaṃ nāpi dūṣaṇam ॥ 34॥
  • na me balaṃ na caṇḍālo na me viprādivarṇakam ।
  • na me pānaṃ na me hrasvaṃ na me kṣīṇaṃ na me balam ॥ 35॥
  • na me śaktirna me bhuktirna me daivaṃ na me pṛthak ।
  • ahaṃ brahmaikamātratvāt nityatvānyanna kiñcana ॥ 36॥
  • na mataṃ na ca me mithyā na me satyaṃ vapuḥ kvacit ।
  • ahamityapi nāstyeva brahma ityapi nāma vā ॥ 37॥
  • yadyadyadyatprapañco'sti yadyadyadyadgurorvacaḥ ।
  • tatsarvaṃ brahma evāhaṃ tatsarvaṃ cinmayaṃ matam ॥ 38॥
  • cinmayaṃ cinmayaṃ brahma sanmayaṃ sanmayaṃ sadā ।
  • svayameva svayaṃ brahma svayameva svayaṃ paraḥ ॥ 39॥
  • svayameva svayaṃ mokṣaḥ svayameva nirantaraḥ ।
  • svayameva hi vijñānaṃ svayameva hi nāstyakam ॥ 40॥
  • svayameva sadāsāraḥ svayameva svayaṃ paraḥ ।
  • svayameva hi śūnyātmā svayameva manoharaḥ ॥ 41॥
  • tūṣṇīmevāsanaṃ snānaṃ tūṣṇīmevāsanaṃ japaḥ ।
  • tūṣṇīmevāsanaṃ pūjā tūṣṇīmevāsanaṃ paraḥ ॥ 42॥
  • vicārya manasā nityamahaṃ brahmeti niścinu ।
  • ahaṃ brahma na sandehaḥ evaṃ tūṣṇīṃsthitirjapaḥ ॥ 43॥
  • sarvaṃ brahmaiva nāstyanyat sarvaṃ jñānamayaṃ tapaḥ ।
  • svayameva hi nāstyeva sarvātītasvarūpavān ॥ 44॥
  • vācātītasvarūpo'haṃ vācā japyamanarthakam ।
  • mānasaḥ paramārtho'yaṃ etadbhedamahaṃ na me ॥ 45॥
  • kuṇapaṃ sarvabhūtādi kuṇapaṃ sarvasaṅgraham ।
  • asatyaṃ sarvadā lokamasatyaṃ sakalaṃ jagat ॥ 46॥
  • asatyamanyadastitvamasatyaṃ nāsti bhāṣaṇam ।
  • asatyākāramastitvaṃ brahmamātraṃ sadā svayam ॥ 47॥
  • asatyaṃ vedavedāṅgaṃ asatyaṃ śāstraniścayaḥ ।
  • asatyaṃ śravaṇaṃ hyetadasatyaṃ mananaṃ ca tat ॥ 48॥
  • asatyaṃ ca nididhyāsaḥ sajātīyamasatyakam ।
  • vijātīyamasat proktaṃ satyaṃ satyaṃ na saṃśayaḥ ।
  • sarvaṃ brahma sadā brahma ekaṃ brahma cidavyayam ॥ 49॥
  • cetovilāsajanitaṃ kila viśvameta-
  • dviśvādhikasya kṛpayā paripūrṇabhāsyāt ।
  • nāstyanyataḥ śrutiśirotthitavākyamogha-
  • śāstrānusārikaraṇairbhavate vimuktyai ॥ 50॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde brahmānandaprakaraṇaṃ nāma ekonaviṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com