ṛbhugītā 7 ॥ svātma-nirūpaṇam ॥

ṛbhuḥ -

  • atyadbhutaṃ pravakṣyāmi sarvalokeṣu durlabham ।
  • vedaśāstramahāsāraṃ durlabhaṃ durlabhaṃ sadā ॥ 1॥
  • akhaṇḍaikaraso mantramakhaṇḍaikarasaṃ phalam ।
  • akhaṇḍaikaraso jīva akhaṇḍaikarasā kriyā ॥ 2॥
  • akhaṇḍaikarasā bhūmirakhaṇḍaikarasaṃ jalam ।
  • akhaṇḍaikaraso gandha akhaṇḍaikarasaṃ viyat ॥ 3॥
  • akhaṇḍaikarasaṃ śāstraṃ akhaṇḍaikarasaṃ śrutiḥ ।
  • akhaṇḍaikarasaṃ brahma akhaṇḍaikarasaṃ vratam ॥ 4॥
  • akhaṇḍaikaraso viṣṇurakhaṇḍaikarasaḥ śivaḥ ।
  • akhaṇḍaikaraso brahmā akhaṇḍaikarasāḥ surāḥ ॥ 5॥
  • akhaṇḍaikarasaṃ sarvamakhaṇḍaikarasaḥ svayam ।
  • akhaṇḍaikarasaścātmā akhaṇḍaikaraso guruḥ ॥ 6॥
  • akhaṇḍaikarasaṃ vācyamakhaṇḍaikarasaṃ mahaḥ ।
  • akhaṇḍaikarasaṃ deha akhaṇḍaikarasaṃ manaḥ ॥ 7॥
  • akhaṇḍaikarasaṃ cittaṃ akhaṇḍaikarasaṃ sukham ।
  • akhaṇḍaikarasā vidyā akhaṇḍaikaraso'vyayaḥ ॥ 8॥
  • akhaṇḍaikarasaṃ nityamakhaṇḍaikarasaḥ paraḥ ।
  • akhaṇḍaikarasāt kiñcidakhaṇḍaikarasādaham ॥ 9॥
  • akhaṇḍaikarasaṃ vāsti akhaṇḍaikarasaṃ na hi ।
  • akhaṇḍaikarasādanyat akhaṇḍaikarasāt paraḥ ॥ 10॥
  • akhaṇḍaikarasāt sthūlaṃ akhaṇḍaikarasaṃ janaḥ ।
  • akhaṇḍaikarasaṃ sūkṣmamakhaṇḍaikarasaṃ dvayam ॥ 11॥
  • akhaṇḍaikarasaṃ nāsti akhaṇḍaikarasaṃ balam ।
  • akhaṇḍaikarasādviṣṇurakhaṇḍaikarasādaṇuḥ ॥ 12॥
  • akhaṇḍaikarasaṃ nāsti akhaṇḍaikarasādbhavān ।
  • akhaṇḍaikaraso hyeva akhaṇḍaikarasāditam ॥ 13॥
  • akhaṇḍitarasād jñānaṃ akhaṇḍitarasād sthitam ।
  • akhaṇḍaikarasā līlā akhaṇḍaikarasaḥ pitā ॥ 14॥var was līnā
  • akhaṇḍaikarasā bhaktā akhaṇḍaikarasaḥ patiḥ ।
  • akhaṇḍaikarasā mātā akhaṇḍaikaraso virāṭ ॥ 15॥
  • akhaṇḍaikarasaṃ gātraṃ akhaṇḍaikarasaṃ śiraḥ ।
  • akhaṇḍaikarasaṃ ghrāṇaṃ akhaṇḍaikarasaṃ bahiḥ ॥ 16॥
  • akhaṇḍaikarasaṃ pūrṇamakhaṇḍaikarasāmṛtam ।
  • akhaṇḍaikarasaṃ śrotramakhaṇḍaikarasaṃ gṛham ॥ 17॥
  • akhaṇḍaikarasaṃ gopyamakhaṇḍaikarasaḥ śivaḥ ।
  • akhaṇḍaikarasaṃ nāma akhaṇḍaikaraso raviḥ ॥ 18॥
  • akhaṇḍaikarasaḥ somaḥ akhaṇḍaikaraso guruḥ ।
  • akhaṇḍaikarasaḥ sākṣī akhaṇḍaikarasaḥ suhṛt ॥ 19॥
  • akhaṇḍaikaraso bandhurakhaṇḍaikaraso'smyaham ।
  • akhaṇḍaikaraso rājā akhaṇḍaikarasaṃ puram ॥ 20॥
  • akhaṇḍaikarasaiśvaryaṃ akhaṇḍaikarasaṃ prabhuḥ ।
  • akhaṇḍaikaraso mantra akhaṇḍaikaraso japaḥ ॥ 21॥
  • akhaṇḍaikarasaṃ dhyānamakhaṇḍaikarasaṃ padam ।
  • akhaṇḍaikarasaṃ grāhyamakhaṇḍaikarasaṃ mahān ॥ 22॥
  • akhaṇḍaikarasaṃ jyotirakhaṇḍaikarasaṃ param ।
  • akhaṇḍaikarasaṃ bhojyamakhaṇḍaikarasaṃ haviḥ ॥ 23॥
  • akhaṇḍaikaraso homaḥ akhaṇḍaikaraso jayaḥ ।
  • akhaṇḍaikarasaḥ svargaḥ akhaṇḍaikarasaḥ svayam ॥ 24॥
  • akhaṇḍaikarasākārādanyannāsti nahi kvacit ।
  • śṛṇu bhūyo mahāścaryaṃ nityānubhavasaṃpadam ॥ 25॥
  • durlabhaṃ durlabhaṃ loke sarvalokeṣu durlabham ।
  • ahamasmi paraṃ cāsmi prabhāsmi prabhavo'smyaham ॥ 26॥
  • sarvarūpaguruścāsmi sarvarūpo'smi so'smyaham ।
  • ahamevāsmi śuddho'smi ṛddho'smi paramo'smyaham ॥ 27॥
  • ahamasmi sadā jño'smi satyo'smi vimalo'smyaham ।
  • vijñāno'smi viśeṣo'smi sāmyo'smi sakalo'smyaham ॥ 28॥
  • śuddho'smi śokahīno'smi caitanyo'smi samo'smyaham ।
  • mānāvamānahīno'smi nirguṇo'smi śivo'smyaham ॥ 29॥
  • dvaitādvaitavihīno'smi dvandvahīno'smi so'smyaham ।
  • bhāvābhāvavihīno'smi bhāṣāhīno'smi so'smyaham ॥ 30॥
  • śūnyāśūnyaprabhāvo'smi śobhano'smi mano'smyaham ।
  • tulyātulyavihīno'smi tucchabhāvo'smi nāsmyaham ॥ 31॥
  • sadā sarvavihīno'smi sātviko'smi sadāsmyaham ।
  • ekasaṃkhyāvihīno'smi dvisaṃkhyā nāsti nāsmyaham ॥ 32॥
  • sadasadbhedahīno'smi saṃkalparahito'smyaham ।
  • nānātmabhedahīno'smi yat kiñcinnāsti so'smyaham ॥ 33॥
  • nāhamasmi na cānyo'smi dehādirahito'smyaham ।
  • āśrayāśrayahīno'smi ādhārarahito'smyaham ॥ 34॥
  • bandhamokṣādihīno'smi śuddhabrahmādi so'smyaham ।
  • cittādisarvahīno'smi paramo'smi paro'smyaham ॥ 35॥
  • sadā vicārarūpo'smi nirvicāro'smi so'smyaham ।
  • ākārādisvarūpo'smi ukāro'smi mudo'smyaham ॥ 36॥
  • dhyānādhyānavihīno'smi dhyeyahīno'smi so'smyaham ।
  • pūrṇāt pūrṇo'smi pūrṇo'smi sarvapūrṇo'smi so'smyaham ॥ 37॥
  • sarvātītasvarūpo'smi paraṃ brahmāsmi so'smyaham ।
  • lakṣyalakṣaṇahīno'smi layahīno'smi so'smyaham ॥ 38॥
  • mātṛmānavihīno'smi meyahīno'smi so'smyaham ।
  • agat sarvaṃ ca draṣṭāsmi netrādirahito'smyaham ॥ 39॥
  • pravṛddho'smi prabuddho'smi prasanno'smi paro'smyaham ।
  • sarvendriyavihīno'smi sarvakarmahito'smyaham ॥ 40॥
  • sarvavedāntatṛpto'smi sarvadā sulabho'smyaham ।
  • mudā muditaśūnyo'smi sarvamaunaphalo'smyaham ॥ 41॥
  • nityacinmātrarūpo'smi sadasaccinmayo'smyaham ।
  • yat kiñcidapi hīno'smi svalpamapyati nāhitam ॥ 42॥
  • hṛdayagranthihīno'smi hṛdayādvyāpako'smyaham ।
  • ṣaḍvikāravihīno'smi ṣaṭkośarahito'smyaham ॥ 43॥
  • ariṣaḍvargamukto'smi antarādantaro'smyaham ।
  • deśakālavihīno'smi digambaramukho'smyaham ॥ 44॥
  • nāsti hāsti vimukto'smi nakārarahito'smyaham ।
  • sarvacinmātrarūpo'smi saccidānandamasmyaham ॥ 45॥
  • akhaṇḍākārarūpo'smi akhaṇḍākāramasmyaham ।
  • prapañcacittarūpo'smi prapañcarahito'smyaham ॥ 46॥
  • sarvaprakārarūpo'smi sadbhāvāvarjito'smyaham ।
  • kālatrayavihīno'smi kāmādirahito'smyaham ॥ 47॥
  • kāyakāyivimukto'smi nirguṇaprabhavo'smyaham ।
  • muktihīno'smi mukto'smi mokṣahīno'smyahaṃ sadā ॥ 48॥
  • satyāsatyavihīno'smi sadā sanmātramasmyaham ।
  • gantavyadeśahīno'smi gamanārahito'smyaham ॥ 49॥
  • sarvadā smararūpo'smi śānto'smi suhito'smyaham ।
  • evaṃ svānubhavaṃ proktaṃ etat prakaraṇaṃ mahat ॥ 50॥
  • yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam ।
  • piṇḍāṇḍasaṃbhavajagadgatakhaṇḍanodya-
  • dvetaṇḍaśuṇḍanibhapīvarabāhudaṇḍa ।
  • brahmorumuṇḍakalitāṇḍajavāhabāṇa
  • kodaṇḍabhūdharadharaṃ bhajatāmakhaṇḍam ॥ 51॥
  • viśvātmanyadvitīye bhagavati girijānāyake kāśarūpe
  • nīrūpe viśvarūpe gataduritadhiyaḥ prāpnuvantyātmabhāvam ।
  • anye bhedadhiyaḥ śrutiprakathitairvarṇāśramotthaśramaiḥ
  • tāntāḥ śāntivivarjitā viṣayiṇo duḥkhaṃ bhajantyanvaham ॥ 52॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde svātmanirūpaṇaṃ nāma saptamo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com