ṛbhugītā 22 ॥ nāma-rūpa niṣedha prakaraṇam ॥

ṛbhuḥ -

  • vakṣye brahmamayaṃ sarvaṃ nāsti sarvaṃ jaganmṛṣā ।
  • ahaṃ brahma na me cintā ahaṃ brahma na me jaḍam ॥ 1॥
  • ahaṃ brahma na me doṣaḥ ahaṃ brahma na me phalam ।
  • ahaṃ brahma na me vārtā ahaṃ brahma na me dvayam ॥ 2॥
  • ahaṃ brahma na me nityamahaṃ brahma na me gatiḥ ।
  • ahaṃ brahma na me mātā ahaṃ brahma na me pitā ॥ 3॥
  • ahaṃ brahma na me so'yamahaṃ vaiśvānaro na hi ।
  • ahaṃ brahma cidākāśamahaṃ brahma na saṃśayaḥ ॥ 4॥
  • sarvāntaro'haṃ pūrṇātmā sarvāntaramano'ntaraḥ ।
  • ahameva śarīrāntarahameva sthiraḥ sadā ॥ 5॥
  • evaṃ vijñānavān mukta evaṃ jñānaṃ sudurlabham ।
  • anekaśatasāhastreṣveka eva vivekavān ॥ 6॥
  • tasya darśanamātreṇa pitarastṛptimāgatāḥ ।
  • jñānino darśanaṃ puṇyaṃ sarvatīrthāvagāhanam ॥ 7॥
  • jñāninaḥ cārcanenaiva jīvanmukto bhavennaraḥ ।
  • jñānino bhojane dāne sadyo mukto bhavennaraḥ ॥ 8॥
  • ahaṃ brahma na sandehaḥ ahameva guruḥ paraḥ ।
  • ahaṃ śānto'smi śuddho'smi ahameva guṇāntaraḥ ॥ 9॥
  • guṇātīto janātītaḥ parātīto manaḥ paraḥ ।
  • parataḥ parato'tīto buddhyātīto rasāt paraḥ ॥ 10॥
  • bhāvātīto manātīto vedātīto vidaḥ paraḥ ।
  • śarīrādeśca parato jāgratsvapnasuṣuptitaḥ ॥ 11॥
  • avyaktāt parato'tīta ityevaṃ jñānaniścayaḥ ।
  • kvacidetatparityajya sarvaṃ saṃtyajya mūkavat ॥ 12॥
  • tūṣṇīṃ brahma paraṃ brahma śāśvatabrahmavān svayam ।
  • jñānino mahimā kiñcidaṇumātramapi sphuṭam ॥ 13॥
  • hariṇāpi hareṇāpi brahmaṇāpi surairapi ।
  • na śakyate varṇayituṃ kalpakoṭiśatairapi ॥ 14॥
  • ahaṃ brahmeti vijñānaṃ triṣu lokeṣu durlabham ।
  • vivekinaṃ mahātmānaṃ brahmamātreṇāvasthitam ॥ 15॥
  • draṣṭuṃ ca bhāṣituṃ vāpi durlabhaṃ pādasevanam ।
  • kadācit pādatīrthena snātaścet brahma eva saḥ ॥ 16॥
  • sarvaṃ mithyā na sandehaḥ sarvaṃ brahmaiva kevalam ।
  • etat prakaraṇaṃ proktaṃ sarvasiddhāntasaṃgrahaḥ ॥ 17॥
  • durlabhaṃ yaḥ paṭhedbhaktyā brahma saṃpadyate naraḥ ।
  • vakṣye brahmamayaṃ sarvaṃ nānyat sarvaṃ jaganmṛṣā ॥ 18॥
  • brahmaiva jagadākāraṃ brahmaiva paramaṃ padam ।
  • ahameva paraṃ brahma ahamityapi varjitaḥ ॥ 19॥
  • sarvavarjitacinmātraṃ sarvavarjitacetanaḥ ।
  • sarvavarjitaśāntātmā sarvamaṅgalavigrahaḥ ॥ 20॥
  • ahaṃ brahma paraṃ brahma asannedaṃ na me na me ।
  • na me bhūtaṃ bhaviṣyacca na me varṇaṃ na saṃśayaḥ ॥ 21॥
  • brahmaivāhaṃ na me tucchaṃ ahaṃ brahma paraṃ tapaḥ ।
  • brahmarūpamidaṃ sarvaṃ brahmarūpamanāmayam ॥ 22॥
  • brahmaiva bhāti bhedena brahmaiva na paraḥ paraḥ ।
  • ātmaiva dvaitavadbhāti ātmaiva paramaṃ padam ॥ 23॥
  • brahmaivaṃ bhedarahitaṃ bhedameva mahadbhayam ।
  • ātmaivāhaṃ nirmalo'hamātmaiva bhuvanatrayam ॥ 24॥
  • ātmaiva nānyat sarvatra sarvaṃ brahmaiva nānyakaḥ ।
  • ahameva sadā bhāmi brahmaivāsmi paro'smyaham ॥ 25॥
  • nirmalo'smi paraṃ brahma kāryākāryavivarjitaḥ ।
  • sadā śuddhaikarūpo'smi sadā caitanyamātrakaḥ ॥ 26॥
  • niścayo'smi paraṃ brahma satyo'smi sakalo'smyaham ।
  • akṣaro'smi paraṃ brahma śivo'smi śikharo'smyaham ॥ 27॥
  • samarūpo'smi śānto'smi tatparo'smi cidavyayaḥ ।
  • sadā brahma hi nityo'smi sadā cinmātralakṣaṇaḥ ॥ 28॥
  • sadā'khaṇḍaikarūpo'smi sadāmānavivarjitaḥ ।
  • sadā śuddhaikarūpo'smi sadā caitanyamātrakaḥ ॥ 29॥
  • sadā sanmānarūpo'smi sadā sattāprakāśakaḥ ।
  • sadā siddhāntarūpo'smi sadā pāvanamaṅgalaḥ ॥ 30॥
  • evaṃ niścitavān muktaḥ evaṃ nityaparo varaḥ ।
  • evaṃ bhāvanayā yuktaḥ paraṃ brahmaiva sarvadā ॥ 31॥
  • evaṃ brahmātmavān jñānī brahmāhamiti niścayaḥ ।
  • sa eva puruṣo loke brahmāhamiti niścitaḥ ॥ 32॥
  • sa eva puruṣo jñānī jīvanmuktaḥ sa ātmavān ।
  • brahmaivāhaṃ mahānātmā saccidānandavigrahaḥ ॥ 33॥
  • nāhaṃ jīvo na me bhedo nāhaṃ cintā na me manaḥ ।
  • nāhaṃ māṃsaṃ na me'sthīni nāhaṃkārakalevaraḥ ॥ 34॥
  • na pramātā na meyaṃ vā nāhaṃ sarvaṃ paro'smyaham ।
  • sarvavijñānarūpo'smi nāhaṃ sarvaṃ kadācana ॥ 35॥
  • nāhaṃ mṛto janmanānyo na cinmātro'smi nāsmyaham ।
  • na vācyo'haṃ na mukto'haṃ na buddho'haṃ kadācana ॥ 36॥
  • na śūnyo'haṃ na mūḍho'haṃ na sarvo'haṃ paro'smyaham ।
  • sarvadā brahmamātro'haṃ na raso'haṃ sadāśivaḥ ॥ 37॥
  • na ghrāṇo'haṃ na gandho'haṃ na cihno'yaṃ na me priyaḥ ।
  • nāhaṃ jīvo raso nāhaṃ varuṇo na ca golakaḥ ॥ 38॥
  • brahmaivāhaṃ na sandeho nāmarūpaṃ na kiñcana ।
  • na śrotro'haṃ na śabdo'haṃ na diśo'haṃ na sākṣikaḥ ॥ 39॥
  • nāhaṃ na tvaṃ na ca svargo nāhaṃ vāyurna sākṣikaḥ ।
  • pāyurnāhaṃ visargo na na mṛtyurna ca sākṣikaḥ ॥ 40॥
  • guhyaṃ nāhaṃ na cānando na prajāpatidevatā ।
  • sarvaṃ brahma na sandehaḥ sarvaṃ brahmaiva kevalam ॥ 41॥
  • nāhaṃ mano na saṅkalpo na candro na ca sākṣikaḥ ।
  • nāhaṃ buddhīndriyo brahmā nāhaṃ niścayarūpavān ॥ 42॥
  • nāhaṃkāramahaṃ rudro nābhimāno na sākṣikaḥ ।
  • cittaṃ nāhaṃ vāsudevo dhāraṇā nāyamīśvaraḥ ॥ 43॥
  • nāhaṃ viśvo na jāgradvā sthūladeho na me kvacit ।
  • na prātibhāsiko jīvo na cāhaṃ vyāvahārikaḥ ॥ 44॥
  • na pāramārthiko devo nāhamannamayo jaḍaḥ ।
  • na prāṇamayakośo'haṃ na manomayakośavān ॥ 45॥
  • na vijñānamayaḥ kośo nānandamayakośavān ।
  • brahmaivāhaṃ na sandeho nāmarūpe na kiñcana ॥ 46॥
  • etāvaduktvā sakalaṃ nāmarūpadvayātmakam ।
  • sarvaṃ kṣaṇena vismṛtya kāṣṭhaloṣṭādivat tyajet ॥ 47॥
  • etatsarvamasannityaṃ sadā vandhyākumāravat ।
  • śaśaśṛṅgavadevedaṃ naraśṛṅgavadeva tat ॥ 48॥
  • ākāśapuṣpasadṛśaṃ yathā marumarīcikā ।
  • gandharvanagaraṃ yadvadindrajālavadeva hi ॥ 49॥
  • asatyameva satataṃ pañcarūpakamiṣyate ।
  • śiṣyopadeśakālo hi dvaitaṃ na paramārthataḥ ॥ 50॥
  • mātā mṛte rodanāya dravyaṃ datvā''hvayejjanān ।
  • teṣāṃ rodanamātraṃ yat kevalaṃ dravyapañcakam ॥ 51॥
  • tadadvaitaṃ mayā proktaṃ sarvaṃ vismṛtya kuḍyavat ।
  • ahaṃ brahmeti niścitya ahameveti bhāvaya ॥ 52॥
  • ahameva sukhaṃ ceti ahameva na cāparaḥ ।
  • ahaṃ cinmātrameveti brahmaiveti viniścinu ॥ 53॥
  • ahaṃ nirmalaśuddheti ahaṃ jīvavilakṣaṇaḥ ।
  • ahaṃ brahmaiva sarvātmā ahamityavabhāsakaḥ ॥ 54॥
  • ahameva hi cinmātramahameva hi nirguṇaḥ ।
  • sarvāntaryāmyahaṃ brahma cinmātro'haṃ sadāśivaḥ ॥ 55॥
  • nityamaṅgalarūpātmā nityamokṣamayaḥ pumān ।
  • evaṃ niścitya satataṃ svātmānaṃ svayamāsthitaḥ ॥ 56॥
  • brahmaivāhaṃ na sandeho nāmarūpe na kiñcana ।
  • etadrūpaprakaraṇaṃ sarvavedeṣu durlabham ।
  • yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam ॥ 57॥
  • taṃ vedādivacobhirīḍitamahāyāgaiśca bhogairvratai-
  • rdānaiścānaśanairyamādiniyamaistaṃ vidviṣante dvijāḥ ।
  • tasyānaṅgariporatīva sumahāhṛdyaṃ hi liṅgārcanaṃ
  • tenaivāśu vināśya mohamakhilaṃ jñānaṃ dadātīśvaraḥ ॥ 58॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde nāmarūpaniṣedhaprakaraṇaṃ nāma dvāviṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com