ṛbhugītā 3 ॥ śiva-ṛbhu saṃvāda ॥

sūtaḥ -

  • tato maheśāt saṃśrutya sūtrāṇi ṛbhureva hi ।
  • kailāseśaṃ mahādevaṃ tuṣṭāva vinayāñjaliḥ ॥ 1॥
  • labdhajñāno mahādevān munibhyo'kathayacca tat ।
  • tat stutiṃ ca śṛṇuṣveti jagāda girijāsutaḥ ॥ 2॥
  • jaigīṣavyaṃ mahātmānaṃ jitaṣaḍvargamuttamam ।

skandaḥ -

  • saṃstutya sāṃbamīśānamṛbhurjñānamavindata ।
  • śāṃbhavaḥ sa mahāyogī tuṣṭāvāṣṭatanuṃ haram ॥ 3॥

ṛbhuḥ -

  • gandhadvipavaravṛndatvacirucibandhodyatapaṭa
  • gandhapramukha madāndhavrajadali harimukhanakharodyat
  • skandhodyanmukha bandhakṣuranibha niryadrasadasṛbhindannagadhara
  • vindhyaprabhaśiva medhyaprabhuvara ।
  • medhyottamaśiva bhedyākhilajagadudyadbhavagata
  • vedyāgamaśiva gadyastutapada padyaprakaṭahṛ -
  • dudyadbhavagada vaidyottama pāhi śambho ॥ 4॥
  • caṇḍadvipakara kāṇḍaprabhabhuja daṇḍodyatanaga
  • khaṇḍatripura mahāṇḍasphuṭaduḍupaśikhaṇḍa ।
  • dyutivara gaṇḍadvaya kodaṇḍāntaka daṇḍitapāda pāhi śaṃbho ॥ 5॥
  • kiñcijjalalava siñcaddvijakula muñcadvṛjina
  • kuluṃcadvijapati cañcacchavijaṭa kuñcatpadanakha
  • muñcannatavara karuṇā pāhi śaṃbho ॥ 6॥
  • deva śaṅkara haramaheśvara pāpataskara amaramayaskara ।
  • śivadaśaṃkara puramaheśvara bhavahareśvara pāhi śaṃbho ॥ 7॥
  • aṅgajabhaṅga turaṅgarathāṅga jaladhiniṣaṅga
  • dhṛtabhujaṅgāṅga dṛśi supataṅga
  • karasukuraṅga jaṭadhṛtagaṅga
  • yamihṛdisaṅga bhajaśivaliṅga bhavabhayabhaṅga ॥ 8॥
  • śaṃbarakaraśara dambaravaracara ḍaṃbaraghoṣaṇa duṃbaraphalajaga
  • nikuruṃbabharahara biṃbitahṛdicira laṃbitapadayuga
  • laṃbodarajanakāntakahara śiva binduvarāsana
  • bindugahana śaradinduvadanavara kundadhavala gaṇavṛndavinata
  • bhavabhayahara paravara karuṇākara phaṇivarabhūṣaṇa
  • smara hara garadhara paripāhi ॥ 9॥
  • rāsabhavṛṣabhebha śarabhānanagaṇaguṇanandita-
  • triguṇapathātiga śaravaṇabhavanuta taraṇisthita varuṇālaya
  • kṛtapāraṇa muniśaraṇāyita padapadmāruṇa piṅgajaṭādhara
  • kuru karuṇāṃ śaṅkara śaṃ kuru me ॥ 10॥
  • jambhapraharaṇa kumbhodbhavanuta kumbhapramatha niśumbhadyutihara
  • bhindadraṇagaṇa ḍimbhāyitasura tārakaharasuta
  • kuṃbhyudyatapada vindhyasthitaditimāndyaprahara madāndhadvipavara
  • kṛttipravara sudhāndhonutapada buddhyāgamaśiva
  • medhyātithivarada mamāvandhyaṃ kuru divasaṃ
  • tava pūjanataḥ paripāhi śaṃbho ॥ 11॥
  • kundasadṛśa makarandanibhasuravṛndavinuta kuruvindamaṇigaṇa
  • vṛndanibhāṅghrijamandara vasadindumakuṭa śaradaṃbujakṛśa
  • garanindanagala sundaragiritanayākṛti
  • dehavarāṅgabindukalita śivaliṅgagahana sutasinduravaramukha
  • bandhuravarasindhunadītaṭa liṅganivahavaradigvasa pāhi śaṃbho ॥ 12॥
  • pannagābharaṇa māramāraṇa vibhūtibhūṣaṇa śailajāramaṇa ।
  • āpaduddharaṇa yāminīramaṇaśekhara sukhada pāhi śaṃbho ॥ 13॥
  • dakṣādhvaravaraśikṣa prabhuvara tryakṣa prabalamahokṣasthita
  • sitavakṣassthalakulacakṣuḥśravasa varākṣasraja hara ।
  • vīkṣānihatādhokṣajātmaja varakakṣāśraya purapakṣavidāraṇa
  • līkṣāyitasura bhikṣāśana hara padmākṣārcanatuṣṭa
  • bhagākṣiharāvyaya śaṅkara mokṣaprada paripāhi maheśvara ॥ 14॥
  • akṣayaphalada śubhākṣa harākṣatatakṣakakara
  • garabhakṣa parisphuradakṣa kṣitiratha surapakṣāvyaya ।
  • purahara bhava hara hariśara śiva śiva
  • śaṅkara kuru kuru karuṇāṃ śaśimaule ॥ 15॥
  • bhajāmyagasutādhavaṃ paśupatiṃ mahokṣadhvajaṃ
  • valakṣabhasitojjvalaṃ prakaṭadakṣadāhākṣikam ।
  • bhagākṣiharaṇaṃ śivaṃ pramathitorudakṣādhvaraṃ
  • prapakṣasuratāmunipramathaśikṣitādhokṣajam ॥ 16॥
  • śrīnāthākṣisarojarājitapadāṃbhojaikapūjotsavai-
  • rnityaṃ mānasametadastu bhagavan sadrājamaule hara ।
  • bhūṣābhūtabhujaṅgasaṅgata mahābhasmāṅganetrojvala-
  • jjvālādagdhamanaṅgapataṅgadṛgumākāntāva gaṅgādhara ॥ 17॥
  • svātmānandaparāyaṇāṃbujabhavastutyā'dhunā pāhi mām
  • ... ... ... ... ... ... ... ... |
  • girijāmukhasakha ṣaṇmukha pañcamukhodyatadurmukhamukha-
  • hara ākhuvahonmukha lekhagaṇonmukha śaṅkara khagagamaparipūjya ॥ 18॥
  • koṭijanmaviprakarmaśuddhacittavartmanāṃ
  • śrautasiddhaśuddhabhasmadagdhasarvavarṣmaṇām ।
  • rudrabhuktamedhyabhuktidagdhasarvapāpmanāṃ
  • rudrasūkti uktibhaktibhuktimuktidāyikām ।
  • purahara iṣṭatuṣṭimuktilāsyavāsanā
  • bhaktibhāsakailāsamīśa āśu labhyate ॥ 19॥

skandaḥ -

  • tatstutyā toṣitaḥ śaṃbhustamāha ṛbhumīśvaraḥ ।
  • prasannaḥ karuṇāmbhodhirambhojasutamodanaḥ ॥ 20॥

īśvaraḥ -

  • vedāntapāṭhapaṭhanena haṭhādiyogaiḥ
  • śrīnīlakaṇṭhapadabhaktivikuṇṭhabhāvāḥ ।
  • ye karmaṭhā yativarā harisaurigehe
  • sālāvṛkairvarakaṭhorakuṭhāraghātaiḥ ॥ 21॥
  • bhinnottamāṅgahṛdayāśca bhusuṇḍibhiste ।
  • bhikṣāśanā jaraṭharāsabhavadbhramanti ॥ 22॥
  • vidyuccañcalajīvite'pi na manāgutpadyate śāṃbhavī
  • bhaktirbhīmapadāmbujottamapade bhasmatripuṇḍre'pi ca ।
  • rudrākṣāmalarudrasūktijapane niṣṭhā kaniṣṭhātmanāṃ
  • viṣṭhāviṣṭakuniṣṭhakaṣṭakudhiyāṃ duṣṭātmanāṃ sarvadā ॥ 23॥
  • bhraṣṭānāṃ duradṛṣṭato janijarānāśena naṣṭātmanāṃ
  • jyeṣṭhaśrīśipiviṣṭacārucaraṇāṃbhojārcanānādaraḥ ।
  • tenāniṣṭaparaṃparāsamudayairaṣṭākṛterna smṛtiḥ
  • viṣṭhāpūritadurmukheṣu narake bhraṣṭe ciraṃ saṃsthitiḥ ॥ 24॥
  • ajñāyatteṣvabhijñāḥ suravaranikaraṃ stotraśāstrādituṣṭaṃ
  • satrāśaṃ mantramātrairvidhivihitadhiyā sāmabhāgairyajanti ।
  • śrāddhe śraddhābharaṇaharaṇabhrāntarūpānpitṝṃste
  • tattacchraddhāsamuditamanaḥ svāntarā śambhumīśam ॥
  • nābhyarcanti praṇataśaraṇaṃ mokṣadaṃ māṃ maheśam ॥ 25॥
  • āryāḥ śarvasamarcanena satataṃ dūrvādalaiḥ komalaiḥ
  • bilvākharvadalaiśca śaṅkaramahābhāgaṃ hṛdantaḥ sadā ।
  • parvasvapyaviśeṣitena manasā garvaṃ vihāyādarāt
  • durgāṇyāśu taranti śaṅkarakṛpāpīyūṣadhārārasaiḥ ॥ 26 ॥
  • śrīcandracūḍacaraṇāṃbuja pūjanena
  • kālaṃ nayanti paśupāśavimuktihetoḥ ।
  • bhāvāḥ paraṃ bhasitaphālalasattripuṇḍra-
  • rudrākṣakaṅkaṇalasatkaradaṇḍayugmāḥ ॥ 27॥
  • pañcākṣarapraṇavasūktadhiyā vadanti
  • nāmāni śāṃbhavamanoharadāni śaṃbho ।
  • muktipradāni satataṃ śivabhaktavaryāḥ
  • ye bilvamūlaśivaliṅgasamarcanena ॥ 28॥
  • kālaṃ nayedvimalakomalabilvapatraiḥ
  • no tasya kālajabhayaṃ bhavatāpapāpam ।
  • santāpabhūpajanitaṃ bhajatāṃ maheśam ॥ 29॥
  • śaśvadviśveśapādau yamaśamaniyamairbhūtirudrākṣagātro
  • viśvatrasto bhujaṅgāṅgadavaragirijānāyake labdhabhaktiḥ ।
  • mugdho'pyadhyātmavid yo bhavati bhavaharasyārcayā prāptakāmaḥ ॥ 30॥
  • śabdairabdaśate'pi naiva sa labhet jñānaṃ na tarkabhramaiḥ
  • mīmāṃsā dvayatastathādvayapadaṃ kiṃ sāṃkhyasaṃkhyā vada ।
  • yogāyāsaparaṃparādivihitairvedāntakāntārake
  • śrāmyan bhaktivivarjitena manasā śambhoḥ pade muktaye ॥ 31॥
  • kiṃ gaṅgayā vā makare prayāga-
  • snānena vā yogamakhakriyādyaiḥ ।
  • yatrārcitaṃ liṅgavaraṃ śivasya
  • tatraiva sarvārthaparaṃparā syāt ॥ 32॥
  • śrīśailo himabhūdharo'ruṇagirirvṛddhādrigoparvatau
  • śrīmaddhemasabhāvihāra bhagavan nṛttaṃ trinetro giriḥ ।
  • kailāsottaradakṣiṇau ca bhagavān yatrārcane śaṅkaro
  • liṅge sannihito vasatyanudinaṃ śāṅgasya hṛtpaṅkaje ॥ 33॥
  • tatrāvimuktaṃ śaśicūḍavāsaṃ
  • oṃkārakālañjara rudrakoṭim ।
  • gaṅgābudheḥ saṅgamamambikāpati-
  • priyaṃ tu gokarṇakasahyajātaṭam ॥ 34॥
  • yatrābhyarṇagataṃ maheśakaruṇāpūrṇaṃ tu tūrṇaṃ hṛdā
  • liṅgaṃ pūjitamapyapāstaduritaṃ tīrthāni gaṅgādayaḥ ।
  • puṇyāścāśramasaṃghakā girivarakṣetrāṇi śaṃbhoḥ padaṃ
  • bhaktiyuktabhajanena maheśe śaktivajjagadidaṃ paribhāti ॥ 35॥
  • karmandivṛndā api vedamauli-
  • siddhāntavākyakalane'pi bhavanti mandāḥ ।
  • kāmādibaddhahṛdayāḥ sitabhasmapuṇḍra-
  • rudrākṣa śaṅkarasamarcanato vihīnāḥ ॥ 36॥
  • hīnā bhavanti bahudhāpyabudhā bhavanti
  • matpremavāsabhavaneṣu vihīnavāsāḥ ॥ 37॥
  • aṣṭamyāmaṣṭamūrtirniśi śaśidivase somacūḍaṃ tu muktyai
  • bhūtāyāṃ bhūtanāthaṃ dhṛtabhasitatanurvītadoṣe pradoṣe ।
  • gavyaiḥ pañcāmṛtādyaiḥ phalavarajarasairbilvapatraiśca liṅge
  • tuṅge śāṅge'pyasaṅgo bhajati yatahṛdā naktabhuktyaikabhaktaḥ ॥ 38॥
  • jñānānutpattaye taddharividhisamatābuddhirīśānamūrtau
  • bhasmākṣādhṛtirīśaliṅgabhajanāśūnyaṃ tu durmānasam ।
  • śaṃbhostīrthamahatsutīrthavarake nindāvare śāṅkare
  • śrīmadrudrajapādyadrohakaraṇāt jñānaṃ na cotpadyate ॥ 39॥
  • īśotkarṣadhiyaikaliṅganiyamādabhyarcanaṃ bhasmadhṛk
  • rudrākṣāmala sāramantra sumahāpañcākṣare jāpinām ।
  • īśasthānanivāsaśāṃbhavakathā bhaktiśca saṃkīrtanaṃ
  • bhaktasyārcanato bhavet sumahājñānaṃ paraṃ muktidam ॥ 40॥
  • ādyantayoryaḥ praṇavena yuktaṃ
  • śrīrudramantraṃ prajapatyaghaghnam ।
  • tasyāṃghrireṇuṃ śirasā vahanti
  • brahmādayaḥ svāghanivṛttikāmāḥ ॥ 41॥
  • apūrvātharvokta śrutiśirasi vijñānamanaghaṃ
  • mahākharvājñānapraśamanakaraṃ yo viracayet ।
  • mune hṛtparvāṇāṃ viśasanakaraṃ saptamanubhi-
  • rvrataṃ śīrṣaṇyaṃ yo viracayati tasyedamuditam ॥ 42॥
  • gurau yasya prema śrutiśirasi sūtrārthapadagaṃ
  • mayi śraddhā vṛddhā bhavati kila tasyaiṣa sulabhaḥ ।
  • ananyo mārgo'yam akathitamidaṃ tvayyapi mudā
  • yadā gopyo mugdhe suvihitamuniṣveva diśa vai ॥ 43॥

skandaḥ -

  • iti stutvā śaṃbhoḥ pramuditamanāstveṣa sa ṛbhuḥ
  • munirnatvā devaṃ nagamagapadīśasya nilayam ।
  • yato gaṅgā tuṅgā prapatati himādreḥ śikharato
  • munīndreṣvāhedaṃ tadapi śṛṇu viprottama hṛdā ॥ 44॥

ṛbhuḥ -

  • patantvaśanayo muhurgirivaraiḥ samudrorvarā
  • bhavatvadharasaṃplavā grahagaṇāḥ surā yāntvaghaḥ ।
  • bhavajjanima pūjanānmama mano na yātyanyataḥ
  • śapāmi prapade prabhostava saroruhābhe hara ॥ 45॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe śivaṛbhusaṃvādo nāma tṛtīyo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com