ṛbhugītā 9 ॥ ahaṃ-brahmāsmi prakaraṇa nirūpaṇam ॥

nidāghaḥ -

  • kutra vā bhavatā snānaṃ kriyate nitarāṃ guro ।
  • snānamantraṃ snānakālaṃ tarpaṇaṃ ca vadasva me ॥ 1॥

ṛbhuḥ -

  • ātmasnānaṃ mahāsnānaṃ nityasnānaṃ na cānyataḥ ।
  • idameva mahāsnānaṃ ahaṃ brahmāsmi niścayaḥ ॥ 2॥
  • parabrahmasvarūpo'haṃ paramānandamasmyaham ।
  • idameva mahāsnānaṃ ahaṃ brahmeti niścayaḥ ॥ 3॥
  • kevalaṃ jñānarūpo'haṃ kevalaṃ paramo'smyaham ।
  • kevalaṃ śāntarūpo'haṃ kevalaṃ nirmalo'smyaham ॥ 4॥
  • kevalaṃ nityarūpo'haṃ kevalaṃ śāśvato'smyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 5॥
  • kevalaṃ sarvarūpo'haṃ ahaṃtyakto'hamasmyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 6॥
  • sarvahīnasvarūpo'haṃ cidākāśo'hamasmyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 7॥
  • kevalaṃ turyarūpo'smi turyātīto'smi kevalam ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 8॥
  • sadā caitanyarūpo'smi saccidānandamasmyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 9॥
  • kevalākārarūpo'smi śuddharūpo'smyahaṃ sadā ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 10॥
  • kevalaṃ jñānaśuddho'smi kevalo'smi priyo'smyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 11॥
  • kevalaṃ nirvikalpo'smi svasvarūpo'hamasmi ha ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 12॥
  • sadā satsaṅgarūpo'smi sarvadā paramo'smyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 13॥
  • sadā hyekasvarūpo'smi sadā'nanyo'smyahaṃ sukham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 14॥
  • aparicchinnarūpo'ham anantānandamasmyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 15॥
  • satyānandasvarūpo'haṃ citparānandamasmyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 16॥
  • anantānandarūpo'hamavāṅmānasagocaraḥ ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 17॥
  • brahmānadasvarūpo'haṃ satyānando'smyahaṃ sadā ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 18॥
  • ātmamātrasvarūpo'smi ātmānandamayo'smyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 19॥
  • ātmaprakāśarūpo'smi ātmajyotiraso'smyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 20॥
  • ādimadhyāntahīno'smi ākāśasadṛśo'smyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 21॥
  • nityasattāsvarūpo'smi nityamukto'smyahaṃ sadā ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 22॥
  • nityasaṃpūrṇarūpo'smi nityaṃ nirmanaso'smyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 23॥
  • nityasattāsvarūpo'smi nityamukto'smyahaṃ sadā ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 24॥
  • nityaśabdasvarūpo'smi sarvātīto'smyahaṃ sadā ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 25॥
  • rūpātītasvarūpo'smi vyomarūpo'smyahaṃ sadā ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 26॥
  • bhūtānandasvarūpo'smi bhāṣānando'smyahaṃ sadā ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 27॥
  • sarvādhiṣṭhānarūpo'smi sarvadā cidghano'smyaham ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 28॥
  • dehabhāvavihīno'haṃ cittahīno'hameva hi ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 29॥
  • dehavṛttivihīno'haṃ mantraivāhamahaṃ sadā ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 30॥
  • sarvadṛśyavihīno'smi dṛśyarūpo'hameva hi ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 31॥
  • sarvadā pūrṇarūpo'smi nityatṛpto'smyahaṃ sadā ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 32॥
  • idaṃ brahmaiva sarvasya ahaṃ caitanyameva hi ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 33॥
  • ahamevāhamevāsmi nānyat kiñcicca vidyate ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 34॥
  • ahameva mahānātmā ahameva parāyaṇam ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 35॥
  • ahameva mahāśūnyamityevaṃ mantramuttamam ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 36॥
  • ahamevānyavadbhāmi ahameva śarīravat ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 37॥
  • ahaṃ ca śiṣyavadbhāmi ahaṃ lokatrayādivat ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 38॥
  • ahaṃ kālatrayātītaḥ ahaṃ vedairupāsitaḥ ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 39॥
  • ahaṃ śāstreṣu nirṇīta ahaṃ citte vyavasthitaḥ ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 40॥
  • mattyaktaṃ nāsti kiñcidvā mattyaktaṃ pṛthivī ca yā ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 41॥
  • mayātiriktaṃ toyaṃ vā ityevaṃ mantramuttamam ।
  • idameva paraṃ brahma ahaṃ brahmāsmi kevalam ॥ 42॥
  • ahaṃ brahmāsmi śuddho'smi nityaśuddho'smyahaṃ sadā ।
  • nirguṇo'smi nirīho'smi ityevaṃ mantramuttamam ॥ 43॥
  • haribrahmādirūpo'smi etadbhedo'pi nāsmyaham ।
  • kevalaṃ brahmamātro'smi kevalo'smyajayo'smyaham ॥ 44॥
  • svayameva svayaṃbhāsyaṃ svayameva hi nānyataḥ ।
  • svayamevātmani svasthaḥ ityevaṃ mantramuttamam ॥ 45॥
  • svayameva svayaṃ bhuṅkṣva svayameva svayaṃ rame ।
  • svayameva svayaṃjyotiḥ svayameva svayaṃ rame ॥ 46॥
  • svasyātmani svayaṃ raṃsye svātmanyevāvalokaye ।
  • svātmanyeva sukhenāsi ityevaṃ mantramuttamam ॥ 47॥
  • svacaitanye svayaṃ sthāsye svātmarājye sukhaṃ rame ।
  • svātmasiṃhāsane tiṣṭhe ityevaṃ mantramuttamam ॥ 48॥
  • svātmamantraṃ sadā paśyan svātmajñānaṃ sadā'bhyasan ।
  • ahaṃ brahmāsmyahaṃ mantraḥ svātmapāpaṃ vināśayet ॥ 49॥
  • ahaṃ brahmāsmyahaṃ mantro dvaitadoṣaṃ vināśayet ।
  • ahaṃ brahmāsmyahaṃ mantro bhedaduḥkhaṃ vināśayet ॥ 50॥
  • ahaṃ brahmāsmyahaṃ mantraścintārogaṃ vināśayet ।
  • ahaṃ brahmāsmyahaṃ mantro buddhivyādhiṃ vināśayet ॥ 51॥
  • ahaṃ brahmāsmyahaṃ mantra ādhivyādhiṃ vināśayet ।
  • ahaṃ brahmāsmyahaṃ mantraḥ sarvalokaṃ vināśayet ॥ 52॥
  • ahaṃ brahmāsmyahaṃ mantraḥ kāmadoṣaṃ vināśayet ।
  • ahaṃ brahmāsmyahaṃ mantraḥ krodhadoṣaṃ vināśayet ॥ 53॥
  • ahaṃ brahmāsmyahaṃ mantraścintādoṣaṃ vināśayet ।
  • ahaṃ brahmāsmyahaṃ mantraḥ saṅkalpaṃ ca vināśayet ॥ 54॥
  • ahaṃ brahmāsmyahaṃ mantraḥ idaṃ duḥkhaṃ vināśayet ।
  • ahaṃ brahmāsmyahaṃ mantraḥ avivekamalaṃ dahet ॥ 55॥
  • ahaṃ brahmāsmyahaṃ mantraḥ ajñānadhvaṃsamācaret ।
  • ahaṃ brahmāsmyahaṃ mantraḥ koṭidoṣaṃ vināśayet ॥ 56॥
  • ahaṃ brahmāsmyahaṃ mantraḥ sarvatantraṃ vināśayet ।
  • ahaṃ brahmāsmyahaṃ mantro dehadoṣaṃ vināśayet ॥ 57॥
  • ahaṃ brahmāsmyahaṃ mantraḥ dṛṣṭādṛṣṭaṃ vināśayet ।
  • ahaṃ brahmāsmyahaṃ mantra ātmajñānaprakāśakam ॥ 58॥
  • ahaṃ brahmāsmyahaṃ mantra ātmalokajayapradam ।
  • ahaṃ brahmāsmyahaṃ mantra asatyādi vināśakam ॥ 59॥
  • ahaṃ brahmāsmyahaṃ mantraḥ anyat sarvaṃ vināśayet ।
  • ahaṃ brahmāsmyahaṃ mantra apratarkyasukhapradam ॥ 60॥
  • ahaṃ brahmāsmyahaṃ mantraḥ anātmajñānamāharet ।
  • ahaṃ brahmāsmyahaṃ mantro jñānānandaṃ prayacchati ॥ 61॥
  • saptakoṭi mahāmantrā janmakoṭiśatapradāḥ ।
  • sarvamantrān samutsṛjya japamenaṃ samabhyaset ॥ 62॥
  • sadyo mokṣamavāpnoti nātra sandehamasti me ।
  • mantraprakaraṇe proktaṃ rahasyaṃ vedakoṭiṣu ॥ 63॥
  • yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam ।
  • nityānandamayaḥ sa eva paramānandodayaḥ śāśvato
  • yasmānnānyadato'nyadārtamakhilaṃ tajjaṃ jagat sarvadaḥ ।
  • yo vācā manasā tathendriyagaṇairdeho'pi vedyo na ce-
  • dacchedyo bhavavaidya īśa iti yā sā dhīḥ paraṃ muktaye ॥ 64॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde ahaṃbrahmāsmiprakaraṇanirūpaṇaṃ nāma navamo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com