ṛbhugītā 28 ॥ ātma-vailakṣaṇya prakaraṇam ॥

ṛbhuḥ -

  • brahmaivāhaṃ cidevāhaṃ nirmalo'haṃ nirantaraḥ ।
  • śuddhasvarūpa evāhaṃ nityarūpaḥ paro'smyaham ॥ 1॥
  • nityanirmalarūpo'haṃ nityacaitanyavigrahaḥ ।
  • ādyantarūpahīno'hamādyantadvaitahīnakaḥ ॥ 2॥
  • ajasrasukharūpo'haṃ ajasrānandarūpavān ।
  • ahamevādinirmuktaḥ ahaṃ kāraṇavarjitaḥ ॥ 3॥
  • ahameva paraṃ brahma ahamevāhameva hi ।
  • ityevaṃ bhāvayannityaṃ sukhamātmani nirmalaḥ ॥ 4॥
  • sukhaṃ tiṣṭha sukhaṃ tiṣṭha suciraṃ sukhamāvaha ।
  • sarvavedamananyastvaṃ sarvadā nāsti kalpanam ॥ 5॥
  • sarvadā nāsti cittākhyaṃ sarvadā nāsti saṃsṛtiḥ ।
  • sarvadā nāsti nāstyeva sarvadā jagadeva na ॥ 6॥
  • jagatprasaṅgo nāstyeva dehavārtā kutastataḥ ।
  • brahmaiva sarvacinmātramahameva hi kevalam ॥ 7॥
  • cittamityapi nāstyeva cittamasti hi nāsti hi ।
  • astitvabhāvanā niṣṭhā jagadastitvavāṅmṛṣā ॥ 8॥
  • astitvavaktā vārtā hi jagadastīti bhāvanā ।
  • svātmano'nyajjagadrakṣā deho'hamiti niścitaḥ ॥ 9॥
  • mahācaṇḍāla evāsau mahāvipro'pi niścayaḥ ।
  • tasmāditi jaganneti cittaṃ vā buddhireva ca ॥ 10॥
  • nāsti nāstīti sahasā niścayaṃ kuru nirmalaḥ ।
  • dṛśyaṃ nāstyeva nāstyeva nāsti nāstīti bhāvaya ॥ 11॥
  • ahameva paraṃ brahma ahameva hi niṣkalaḥ ।
  • ahameva na sandehaḥ ahameva sukhāt sukham ॥ 12॥
  • ahameva hi divyātmā ahameva hi kevalaḥ ।
  • vācāmagocaro'haṃ vai ahameva na cāparaḥ ॥ 13॥
  • ahameva hi sarvātmā ahameva sadā priyaḥ ।
  • ahameva hi bhāvātmā ahaṃ vṛttivivarjitaḥ ॥ 14॥
  • ahamevāparicchinna ahameva nirantaraḥ ।
  • ahameva hi niścinta ahameva hi sadguruḥ ॥ 15॥
  • ahameva sadā sākṣī ahamevāhameva hi ।
  • nāhaṃ gupto na vā'gupto na prakāśātmakaḥ sadā ॥ 16॥
  • nāhaṃ jaḍo na cinmātraḥ kvacit kiñcit tadasti hi ।
  • nāhaṃ prāṇo jaḍatvaṃ tadatyantaṃ sarvadā bhramaḥ ॥ 17॥
  • ahamatyantamānanda ahamatyantanirmalaḥ ।
  • ahamatyantavedātmā ahamatyantaśāṅkaraḥ ॥ 18॥
  • ahamityapi me kiñcidahamityapi na smṛtiḥ ।
  • sarvahīno'hamevāgre sarvahīnaḥ sukhācchubhāt ॥ 19॥
  • parāt parataraṃ brahma parāt parataraḥ pumān ।
  • parāt parataro'haṃ vai sarvasyāt parataḥ paraḥ ॥ 20॥
  • sarvadehavihīno'haṃ sarvakarmavivarjitaḥ ।
  • sarvamantraḥ praśāntātmā sarvāntaḥkaraṇāt paraḥ ॥ 21॥
  • sarvastotravihīno'haṃ sarvadevaprakāśakaḥ ।
  • sarvasnānavihīnātmā ekamagno'hamadvayaḥ ॥ 22॥
  • ātmatīrthe hyātmajale ātmānandamanohare ।
  • ātmaivāhamiti jñātvā ātmārāmovasāmyaham ॥ 23॥
  • ātmaiva bhojanaṃ hyātmā tṛptirātmasukhātmakaḥ ।
  • ātmaiva hyātmano hyātmā ātmaiva paramo hyaham ॥ 24॥
  • ahamātmā'hamātmāhamahamātmā na laukikaḥ ।
  • sarvātmāhaṃ sadātmāhaṃ nityātmāhaṃ guṇāntaraḥ ॥ 25॥
  • evaṃ nityaṃ bhāvayitvā sadā bhāvaya siddhaye ।
  • siddhaṃ tiṣṭhati cinmātro niścayaṃ mātrameva sā ।
  • niścayaṃ ca layaṃ yāti svayameva sukhī bhava ॥ 26॥
  • śākhādibhiśca śrutayo hyanantā-
  • stvāmekameva bhagavan bahudhā vadanti ।
  • viṣṇvindradhātṛravisūnvanalānilādi
  • bhūtātmanātha gaṇanāthalalāma śambho ॥ 27॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde ātmavailakṣaṇyaprakaraṇaṃ nāma aṣṭāviṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com