ṛbhugītā 34 ॥ dṛṣṭāntair-brahma-sādhana prakaraṇam ॥

ṛbhuḥ -

  • śṛṇuṣva brahma vijñānamadbhutaṃ tvatidurlabham ।
  • ekaikaśravaṇenaiva kaivalyaṃ paramaśnute ॥ 1॥
  • satyaṃ satyaṃ jagannāsti saṃkalpakalanādikam ।
  • nityānandamayaṃ brahmavijñānaṃ sarvadā svayam ॥ 2॥
  • ānandamavyayaṃ śāntamekarūpamanāmayam ।
  • cittaprapañcaṃ naivāsti nāsti kāryaṃ ca tattvataḥ ॥ 3॥
  • prapañcabhāvanā nāsti dṛśyarūpaṃ na kiñcana ।
  • asatyarūpaṃ saṅkalpaṃ tatkāryaṃ ca jaganna hi ॥ 4॥
  • sarvamityeva nāstyeva kālamityevamīśvaraḥ ।
  • vandhyākumāre bhītiśca tadadhīnamidaṃ jagat ॥ 5॥
  • gandharvanagare śṛṅge madagre dṛśyate jagat ।
  • mṛgatṛṣṇājalaṃ pītvā tṛptiścedastvidaṃ jagat ॥ 6॥
  • nage śṛṅge na bāṇena naṣṭaṃ puruṣamastvidam ।
  • gandharvanagare satye jagadbhavatu sarvadā ॥ 7॥
  • gagane nīlamāsindhau jagat satyaṃ bhaviṣyati ।
  • śuktikārajataṃ satyaṃ bhūṣaṇaṃ cijjagadbhavet ॥ 8॥
  • rajjusarpeṇa naṣṭaścet naro bhavati saṃsṛtiḥ ।
  • jātirūpeṇa bāṇena jvālāgnau nāśite sati ॥ 9॥
  • raṃbhāstambhena kāṣṭhena pākasiddhirjagadbhavet ।
  • nityānandamayaṃ brahma kevalaṃ sarvadā svayam ॥ 10॥
  • sadyaḥ kumārikārūpaiḥ pāke siddhe jagadbhavet ।
  • nityānandamayaṃ brahma kevalaṃ sarvadā svayam ॥ 11॥
  • mityāṭavyāṃ vāyasānnaṃ asti cejjagadudbhavam ।
  • mūlāropaṇamantrasya prītiścedbhāṣaṇaṃ jagat ॥ 12॥
  • māsāt pūrvaṃ mṛto martya āgataścejjagad bhavet ।
  • takraṃ kṣīrasvarūpaṃ cet kiñcit kiñcijjagadbhavet ॥ 13॥
  • gostanādudbhavaṃ kṣīraṃ punarārohaṇaṃ jagat ।
  • bhūrajasyāabdamutpannaṃ jagadbhavatu sarvadā ॥ 14॥
  • kūrmaromṇā gaje baddhe jagadastu madotkaṭe ।
  • mṛṇālatantunā meruścalitaścejjagad bhavet ॥ 15॥
  • taraṅgamālayā sindhuḥ baddhaścedastvidaṃ jagat ।
  • jvālāgnimaṇḍale padmaṃ vṛddhaṃ cet tajjagadbhavet ॥ 16॥
  • mahacchailendranilayaṃ saṃbhavaścedidaṃ bhavet ।
  • nityānandamayaṃ brahma kevalaṃ sarvadā svayam ॥ 17॥
  • mīna āgatya padmākṣe sthitaścedastvidaṃ jagat ।
  • nigīrṇaścedbhaṅgasūnuḥ merupucchavadastvidam ॥ 18॥
  • maśakenāśite siṃhe hate bhavatu kalpanam ।
  • aṇukoṭaravistīrṇe trailokye cejjagadbhavet ॥ 19॥
  • svapne tiṣṭhati yadvastu jāgare cejjagadbhavet ।
  • nadīvego niścalaścet jagadbhavatu sarvadā ॥ 20॥
  • jātyandhai ratnaviṣayaḥ sujñātaścejjagadbhavet ।
  • candrasūryādikaṃ tyaktvā rāhuścet dṛśyate jagat ॥ 21॥
  • bhraṣṭabījena utpanne vṛddhiśceccittasaṃbhavaḥ ।
  • mahādaridrairāḍhyānāṃ sukhe jñāte jagadbhavet ॥ 22॥
  • dugdhaṃ dugdhagatakṣīraṃ punarārohaṇaṃ punaḥ ।
  • kevalaṃ darpaṇe nāsti pratibimbaṃ tadā jagat ॥ 23॥
  • yathā śūnyagataṃ vyoma pratibimbena vai jagat ।
  • ajakukṣau gajo nāsti ātmakukṣau jaganna hi ॥ 24॥
  • yathā tāntre samutpanne tathā brahmamayaṃ jagat ।
  • kārpāsake'gnidagdhena bhasma nāsti tathā jagat ॥ 25॥
  • paraṃ brahma paraṃ jyotiḥ parastāt parataḥ paraḥ ।
  • sarvadā bhedakalanaṃ dvaitādvaitaṃ na vidyate ॥ 26॥
  • cittavṛttirjagadduḥkhaṃ asti cet kila nāśanam ।
  • manaḥsaṃkalpakaṃ bandha asti cedbrahmabhāvanā ॥ 27॥
  • avidyā kāryadehādi asti ceddvaitabhāvanam ।
  • cittameva mahārogo vyāptaścedbrahmabheṣajam ॥ 28॥
  • ahaṃ śatruryadi bhavedahaṃ brahmaiva bhāvanam ।
  • deho'hamiti dukhaṃ cedbrahmāhamiti niścinu ॥ 29॥
  • saṃśayaśca piśācaścedbrahmamātreṇa nāśaya ।
  • dvaitabhūtāviṣṭareṇa advaitaṃ bhasma āśraya ॥ 30॥
  • anātmatvapiśācaścedātmamantreṇa bandhaya ।
  • nityānandamayaṃ brahma kevalaṃ sarvadā svayam ॥ 31॥
  • catuḥṣaṣṭikadṛṣṭāntairevaṃ brahmaiva sādhitam ।
  • yaḥ śṛṇoti naro nityaṃ sa mukto nātra saṃśayaḥ ॥ 32॥
  • kṛtārtha eva satataṃ nātra kāryā vicāraṇā ॥ 33॥
  • manovacovidūragaṃ tvarūpagandhavarjitaṃ
  • hṛdarbhakokasantataṃ vijānatāṃ mude sadā ।
  • sadāprakāśadujvalaprabhāvikāsasadyuti
  • prakāśadaṃ maheśvara tvadīyapādapaṅkajam ॥ 34॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde dṛṣṭāntairbrahmasādhanaprakaraṇaṃ nāma catustriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com