ṛbhugītā 26 ॥ jñānāmṛta-manomaya-prakaraṇa varṇanam ॥

ṛbhuḥ -

  • vakṣye saccitparānandaṃ svabhāvaṃ sarvadā sukham ।
  • sarvavedapurāṇānāṃ sārāt sārataraṃ svayam ॥ 1॥
  • na bhedaṃ ca dvayaṃ dvandvaṃ na bhedaṃ bhedavarjitam ।
  • idameva paraṃ brahma jñānāśrayamanāmayam ॥ 2॥
  • na kvacinnāta evāhaṃ nākṣaraṃ na parātparam ।
  • idameva paraṃ brahma jñānāśrayamanāmayam ॥ 3॥
  • na bahirnāntaraṃ nāhaṃ na saṅkalpo na vigrahaḥ ।
  • idameva paraṃ brahma jñānāśrayamanāmayam ॥ 4॥
  • na satyaṃ ca parityajya na vārtā nārthadūṣaṇam ।
  • idameva paraṃ brahma jñānāśrayamanāmayam ॥ 5॥
  • na guṇo guṇivākyaṃ vā na manovṛttiniścayaḥ ।
  • na japaṃ na paricchinnaṃ na vyāpakamasat phalam ॥ 6॥
  • na gururna ca śiṣyo vā na sthiraṃ na śubhāśubham ।
  • naikarūpaṃ nānyarūpaṃ na mokṣo na ca bandhakam ॥ 7॥
  • ahaṃ padārthastatpadaṃ vā nendriyaṃ viṣayādikam ।
  • na saṃśayaṃ na tucchaṃ vā na niścayaṃ na vā kṛtam ॥ 8॥
  • na śāntirūpamadvaitaṃ na cordhvaṃ na ca nīcakam ।
  • na lakṣaṇaṃ na duḥkhāṅgaṃ na sukhaṃ na ca cañcalam ॥ 9॥
  • na śarīraṃ na liṅgaṃ vā na kāraṇamakāraṇam ।
  • na duḥkhaṃ nāntikaṃ nāhaṃ na gūḍhaṃ na paraṃ padam ॥ 10॥
  • na sañcitaṃ ca nāgāmi na satyaṃ ca tvamāhakam ।
  • nājñānaṃ na ca vijñānaṃ na mūḍho na ca vijñavān ॥ 11॥
  • na nīcaṃ narakaṃ nāntaṃ na muktirna ca pāvanam ।
  • na tṛṣṇā na ca vidyātvaṃ nāhaṃ tattvaṃ na devatā ॥ 12॥
  • na śubhāśubhasaṅketo na mṛtyurna ca jīvanam ।
  • na tṛptirna ca bhojyaṃ vā na khaṇḍaikaraso'dvayam ॥ 13॥
  • na saṅkalpaṃ na prapañcaṃ na jāgaraṇarājakam ।
  • na kiñcitsamatādoṣo na turyagaṇanā bhramaḥ ॥ 14॥
  • na sarvaṃ samalaṃ neṣṭaṃ na nītirna ca pūjanam ।
  • na prapañcaṃ na bahunā nānyabhāṣaṇasaṅgamaḥ ॥ 15॥
  • na satsaṅgamasatsaṅgaḥ na brahma na vicāraṇam ।
  • nābhyāsaṃ na ca vaktā ca na snānaṃ na ca tīrthakam ॥ 16॥
  • na puṇyaṃ na ca vā pāpaṃ na kriyā doṣakāraṇam ।
  • na cādhyātmaṃ nādhibhūtaṃ na daivatamasambhavam ॥ 17॥
  • na janmamaraṇe kvāpi jāgratsvapnasuṣuptikam ।
  • na bhūlokaṃ na pātālaṃ na jayāpajayājayau ॥ 18॥
  • na hīnaṃ na ca vā bhītirna ratirna mṛtistvarā ।
  • acintyaṃ nāparādhyātmā nigamāgamavibhramaḥ ॥ 19॥
  • na sāttvikaṃ rājasaṃ ca na tāmasaguṇādhikam ।
  • na śaivaṃ na ca vedāntaṃ na svādyaṃ tanna mānasam ॥ 20॥
  • na bandho na ca mokṣo vā na vākyaṃ aikyalakṣaṇam ।
  • na strīrūpaṃ na puṃbhāvaḥ na ṣaṇḍo na sthiraḥ padam ॥ 21॥
  • na bhūṣaṇaṃ na dūṣaṇaṃ na stotraṃ na stutirna hi ।
  • na laukikaṃ vaidikaṃ na śāstraṃ na ca śāsanam ॥ 22॥
  • na pānaṃ na kṛśaṃ nedaṃ na modaṃ na madāmadam ।
  • na bhāvanamabhāvo vā na kulaṃ nāmarūpakam ॥ 23॥
  • notkṛṣṭaṃ ca nikṛṣṭaṃ ca na śreyo'śreya eva hi ।
  • nirmalatvaṃ malotsargo na jīvo na manodamaḥ ॥ 24॥
  • na śāntikalanā nāgaṃ na śāntirna śamo damaḥ ।
  • na krīḍā na ca bhāvāṅgaṃ na vikāraṃ na doṣakam ॥ 25॥
  • na yatkiñcinna yatrāhaṃ na māyākhyā na māyikā ।
  • yatkiñcinna ca dharmādi na dharmaparipīḍanam ॥ 26॥
  • na yauvanaṃ na bālyaṃ vā na jarāmaraṇādikam ।
  • na bandhurna ca vā'bandhurna mitraṃ na ca sodaraḥ ॥ 27॥
  • nāpi sarvaṃ na cākiñcinna viriñco na keśavaḥ ।
  • na śivo nāṣṭadikpālo na viśvo na ca taijasaḥ ॥ 28॥
  • na prājño hi na turyo vā na brahmakṣatraviḍvaraḥ ।
  • idameva paraṃ brahma jñānāmṛtamanāmayam ॥ 29॥
  • na punarbhāvi paścādvā na punarbhavasaṃbhavaḥ ।
  • na kālakalanā nāhaṃ na saṃbhāṣaṇakāraṇam ॥ 30॥
  • na cordhvamantaḥkaraṇaṃ na ca cinmātrabhāṣaṇam ।
  • na brahmāhamiti dvaitaṃ na cinmātramiti dvayam ॥ 31॥
  • nānnakośaṃ na ca prāṇamanomayamakośakam ।
  • na vijñānamayaḥ kośaḥ na cānandamayaḥ pṛthak ॥ 32॥
  • na bodharūpaṃ bodhyaṃ vā bodhakaṃ nātra yadbhramaḥ ।
  • na bādhyaṃ bādhakaṃ mithyā tripuṭījñānanirṇayaḥ ॥ 33॥
  • na pramātā pramāṇaṃ vā na prameyaṃ phalodayam ।
  • idameva paraṃ brahma jñānāmṛtamanomayam ॥ 34॥
  • na guhyaṃ na prakāśaṃ vā na mahatvaṃ na cāṇutā ।
  • na prapañco vidyamānaṃ na prapañcaḥ kadācana ॥ 35॥
  • nāntaḥkaraṇasaṃsāro na mano jagatāṃ bhramaḥ ।
  • na cittarūpasaṃsāro buddhipūrvaṃ prapañcakam ॥ 36॥
  • na jīvarūpasaṃsāro vāsanārūpasaṃsṛtiḥ ।
  • na liṅgabhedasaṃsāro nājñānamayasaṃsmṛtiḥ ॥ 37॥var was saṃsṛtiḥ
  • na vedarūpasaṃsāro na śāstrāgamasaṃsṛtiḥ ।
  • nānyadastīti saṃsāramanyadastīti bhedakam ॥ 38॥
  • na bhedābhedakalanaṃ na doṣādoṣakalpanam ।
  • na śāntāśāntasaṃsāraṃ na guṇāguṇasaṃsṛtiḥ ॥ 39॥
  • na strīliṅgaṃ na puṃliṅgaṃ na napuṃsakasaṃsṛtiḥ ।
  • na sthāvaraṃ na jaṅgamaṃ ca na duḥkhaṃ na sukhaṃ kvacit ॥ 40॥
  • na śiṣṭāśiṣṭarūpaṃ vā na yogyāyogyaniścayaḥ ।
  • na dvaitavṛttirūpaṃ vā sākṣivṛttitvalakṣaṇam ॥ 41॥
  • akhaṇḍākāravṛttitvamakhaṇḍaikarasaṃ sukham ।
  • deho'hamiti yā vṛttirbrahmāhamiti śabdakam ॥ 42॥
  • akhaṇḍaniścayā vṛttirnākhaṇḍaikarasaṃ mahat ।
  • na sarvavṛttibhavanaṃ sarvavṛttivināśakam ॥ 43॥
  • sarvavṛttyanusandhānaṃ sarvavṛttivimocanam ।
  • sarvavṛttivināśāntaṃ sarvavṛttiviśūnyakam ॥ 44॥
  • na sarvavṛttisāhasraṃ kṣaṇakṣaṇavināśanam ।
  • na sarvavṛttisākṣitvaṃ na ca brahmātmabhāvanam ॥ 45॥
  • na jaganna mano nānto na kāryakalanaṃ kvacit ।
  • na dūṣaṇaṃ bhūṣaṇaṃ vā na niraṅkuśalakṣaṇam ॥ 46॥
  • na ca dharmātmano liṅgaṃ guṇaśālitvalakṣaṇam ।
  • na samādhikaliṅgaṃ vā na prārabdhaṃ prabandhakam ॥ 47॥
  • brahmavittaṃ ātmasatyo na paraḥ svapnalakṣaṇam ।
  • na ca varyaparo rodho variṣṭho nārthatatparaḥ ॥ 48॥
  • ātmajñānavihīno yo mahāpātakireva saḥ ।
  • etāvad jñānahīno yo mahārogī sa eva hi ॥ 49॥
  • ahaṃ brahma na sandeha akhaṇḍaikarasātmakaḥ ।
  • brahmaiva sarvameveti niścayānubhavātmakaḥ ॥ 50॥
  • sadyo mukto na sandehaḥ sadyaḥ prajñānavigrahaḥ ।
  • sa eva jñānavān loke sa eva parameśvaraḥ ॥ 51॥
  • idameva paraṃ brahma jñānāmṛtamanomayam ।
  • etatprakaraṇaṃ yastu śṛṇute brahma eva saḥ ॥ 52॥
  • ekatvaṃ na bahutvamapyaṇumahat kāryaṃ na vai kāraṇaṃ
  • viśvaṃ viśvapatitvamapyarasakaṃ no gandharūpaṃ sadā ।
  • baddhaṃ muktamanuttamottamamahānandaikamodaṃ sadā
  • bhūmānandasadāśivaṃ janijarārogādyasaṅgaṃ mahaḥ ॥ 53॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde jñānāmṛtamanomayaprakaraṇavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com