ṛbhugītā 21 ॥ sarva-prapañca-heyatva prakaraṇa nirūpaṇam ॥

ṛbhuḥ -

  • mahārahasyaṃ vakṣyāmi vedānteṣu ca gopitam ।
  • yasya śravaṇamātreṇa brahmaiva bhavati svayam ॥ 1॥
  • saccidānandamātro'haṃ sarvaṃ saccinmayaṃ tatam ।
  • tadeva brahma saṃpaśyat brahmaiva bhavati svayam ॥ 2॥
  • ahaṃ brahma idaṃ brahma nānā brahma na saṃśayaḥ ।
  • satyaṃ brahma sadā brahmāpyahaṃ brahmaiva kevalam ॥ 3॥
  • gururbrahma guṇo brahma sarvaṃ brahmaparo'smyaham ।
  • nāntaṃ brahma ahaṃ brahma sarvaṃ brahmāparo'smyaham ॥ 4॥
  • vedavedyaṃ paraṃ brahma vidyā brahma viśeṣataḥ ।
  • ātmā brahma ahaṃ brahma ādyantaṃ brahma so'smyaham ॥ 5॥
  • satyaṃ brahma sadā brahma anyannāsti sadā param ।
  • ahaṃ brahma tvahaṃ nāsti ahaṃkāraparaṃ nahi ॥ 6॥
  • ahaṃ brahma idaṃ nāsti ayamātmā mahān sadā ।
  • vedāntavedyo brahmātmā aparaṃ śaśaśṛṅgavat ॥ 7॥
  • bhūtaṃ nāsti bhaviṣyaṃ na brahmaiva sthiratāṃ gataḥ ।
  • cinmayo'haṃ jaḍaṃ tucchaṃ cinmātraṃ dehanāśanam ॥ 8॥
  • cittaṃ kiñcit kvaciccāpi cittaṃ dūro'hamātmakaḥ ।var was haro'hamātmakaḥ
  • satyaṃ jñānamanantaṃ yannānṛtaṃ jaḍaduḥkhakam ॥ 9॥
  • ātmā satyamanantātmā dehameva na saṃśayaḥ ।
  • vārtāpyasacchrutaṃ tanna ahameva mahomahaḥ ॥ 10॥
  • ekasaṃkhyāpyasadbrahma satyameva sadā'pyaham ।
  • sarvamevamasatyaṃ ca utpannatvāt parāt sadā ॥ 11॥
  • sarvāvayavahīno'pi nityatvāt paramo hyaham ।
  • sarvaṃ dṛśyaṃ na me kiñcit cinmayatvādvadāmyaham ॥ 12॥
  • āgrahaṃ ca na me kiñcit cinmayatvādvadāmyaham ।
  • idamityapi nirdeśo na kvacinna kvacit sadā ॥ 13॥
  • nirguṇabrahma evāhaṃ sugurorupadeśataḥ ।
  • vijñānaṃ saguṇo brahma ahaṃ vijñānavigrahaḥ ॥ 14॥
  • nirguṇo'smi niraṃśo'smi bhavo'smi bharaṇo'smyaham ।
  • devo'smi dravyapūrṇo'smi śuddho'smi rahito'smyaham ॥ 15॥
  • raso'smi rasahīno'smi turyo'smi śubhabhāvanaḥ ।
  • kāmo'smi kāryahīno'smi nityanirmalavigrahaḥ ॥ 16॥
  • ācāraphalahīno'smi ahaṃ brahmāsmi kevalam ।
  • idaṃ sarvaṃ paraṃ brahma ayamātmā na vismayaḥ ॥ 17॥
  • pūrṇāpūrṇasvarūpātmā nityaṃ sarvātmavigrahaḥ ।
  • paramānandatattvātmā paricchinnaṃ na hi kvacit ॥ 18॥
  • ekātmā nirmalākāra ahameveti bhāvaya ।
  • ahaṃbhāvanayā yukta ahaṃbhāvena saṃyutaḥ ॥ 19॥
  • śāntaṃ bhāvaya sarvātmā śāmyatattvaṃ manomalaḥ ।
  • deho'hamiti santyajya brahmāhamiti niścinu ॥ 20॥
  • brahmaivāhaṃ brahmamātraṃ brahmaṇo'nyanna kiñcana ।
  • idaṃ nāhamidaṃ nāhamidaṃ nāhaṃ sadā smara ॥ 21॥
  • ahaṃ so'hamahaṃ so'hamahaṃ brahmeti bhāvaya ।
  • cidahaṃ cidahaṃ brahma cidahaṃ cidahaṃ vada ॥ 22॥
  • nedaṃ nedaṃ sadā nedaṃ na tvaṃ nāhaṃ ca bhāvaya ।
  • sarvaṃ brahma na sandehaḥ sarvaṃ vedaṃ na kiñcana ॥ 23॥
  • sarvaṃ śabdārthabhavanaṃ sarvalokabhayaṃ na ca ।
  • sarvatīrthaṃ na satyaṃ hi sarvadevālayaṃ na hi ॥ 24॥
  • sarvacaitanyamātratvāt sarvaṃ nāma sadā na hi ।
  • sarvarūpaṃ parityajya sarvaṃ brahmeti niścinu ॥ 25॥
  • brahmaiva sarvaṃ tatsatyaṃ prapañcaṃ prakṛtirnahi ।
  • prākṛtaṃ smaraṇaṃ tyajya brahmasmaraṇamāhara ॥ 26॥
  • tatastadapi santyajya nijarūpe sthiro bhava ।
  • sthirarūpaṃ parityajya ātmamātraṃ bhavatyasau ॥ 27॥
  • tyāgatvamapi santyajya bhedamātraṃ sadā tyaja ।
  • svayaṃ nijaṃ samāvṛtya svayameva svayaṃ bhaja ॥ 28॥
  • idamityaṅgulīdṛṣṭamidamastamacetanam ।
  • idaṃ vākyaṃ ca vākyena vācā'pi parivedanam ॥ 29॥
  • sarvabhāvaṃ na sandehaḥ sarvaṃ nāsti na saṃśayaḥ ।
  • sarvaṃ tucchaṃ na sandehaḥ sarvaṃ māyā na saṃśayaḥ ॥ 30॥
  • tvaṃ brahmāhaṃ na sandeho brahmaivedaṃ na saṃśayaḥ ।
  • sarvaṃ cittaṃ na sandehaḥ sarvaṃ brahma na saṃśayaḥ ॥ 31॥
  • brahmānyadbhāti cenmithyā sarvaṃ mithyā parāvarā ।
  • na dehaṃ pañcabhūtaṃ vā na cittaṃ bhrāntimātrakam ॥ 32॥
  • na ca buddhīndriyābhāvo na muktirbrahmamātrakam ।
  • nimiṣaṃ ca na śaṅkāpi na saṅkalpaṃ tadasti cet ॥ 33॥
  • ahaṅkāramasadviddhi abhimānaṃ tadasti cet ।
  • na cittasmaraṇaṃ taccenna sandeho jarā yadi ॥ 34॥
  • prāṇo...dīyate śāsti ghrāṇo yadiha gandhakam ।
  • cakṣuryadiha bhūtasya śrotraṃ śravaṇabhāvanam ॥ 35॥
  • tvagasti cet sparśasattā jihvā cedrasasaṅgrahaḥ ।
  • jīvo'sti cejjīvanaṃ ca pādaścet pādacāraṇam ॥ 36॥
  • hastau yadi kriyāsattā sraṣṭā cet sṛṣṭisaṃbhavaḥ ।
  • rakṣyaṃ cedrakṣako viṣṇurbhakṣyaṃ cedbhakṣakaḥ śivaḥ ॥ 37॥
  • sarvaṃ brahma na sandehaḥ sarvaṃ brahmaiva kevalam ।
  • pūjyaṃ cet pūjanaṃ cāsti bhāsyaṃ cedbhāsakaḥ śivaḥ ॥ 38॥
  • sarvaṃ mithyā na sandehaḥ sarvaṃ cinmātrameva hi ।
  • asti cet kāraṇaṃ satyaṃ kāryaṃ caiva bhaviṣyati ॥ 39॥
  • nāsti cennāsti hīno'haṃ brahmaivāhaṃ parāyaṇam ।
  • atyantaduḥkhametaddhi atyantasukhamavyayam ॥ 40॥
  • atyantaṃ janmamātraṃ ca atyantaṃ raṇasaṃbhavam ।
  • atyantaṃ malinaṃ sarvamatyantaṃ nirmalaṃ param ॥ 41॥
  • atyantaṃ kalpanaṃ duṣṭaṃ atyantaṃ nirmalaṃ tvaham ।
  • atyantaṃ sarvadā doṣamatyantaṃ sarvadā guṇam ॥ 42॥
  • atyantaṃ sarvadā śubhramatyantaṃ sarvadā malam ।
  • atyantaṃ sarvadā cāhamatyantaṃ sarvadā idam ॥ 43॥
  • atyantaṃ sarvadā brahma atyantaṃ sarvadā jagat ।
  • etāvaduktamabhayamahaṃ bhedaṃ na kiñcana ॥ 44॥
  • sadasadvāpi nāstyeva sadasadvāpi vākyakam ।
  • nāsti nāsti na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 45॥
  • kāraṇaṃ kāryarūpaṃ vā sarvaṃ nāsti na saṃśayaḥ ।
  • kartā bhoktā kriyā vāpi na bhojyaṃ bhogatṛptatā ॥ 46॥
  • sarvaṃ brahma na sandehaḥ sarva śabdo na vāstavam ।
  • bhūtaṃ bhaviṣyaṃ vārtaṃ tu kāryaṃ vā nāsti sarvadā ॥ 47॥
  • sadasadbhedyabhedaṃ vā na guṇā guṇabhāginaḥ ।
  • nirmalaṃ vā malaṃ vāpi nāsti nāsti na kiñcana ॥ 48॥
  • bhāṣyaṃ vā bhāṣaṇaṃ vā'pi nāsti nāsti na kiñcana ।
  • prabalaṃ durbalaṃ vāpi ahaṃ ca tvaṃ ca vā kvacit ॥ 49॥
  • grāhyaṃ ca grāhakaṃ vāpi upekṣyaṃ nātmanaḥ kvacit ।
  • tīrthaṃ vā snānarūpaṃ vā devo vā deva pūjanam ॥ 50॥
  • janma vā maraṇaṃ heturnāsti nāsti na kiñcana ।
  • satyaṃ vā satyarūpaṃ vā nāsti nāsti na kiñcana ॥ 51॥
  • mātaraḥ pitaro vāpi deho vā nāsti kiñcana ।
  • dṛgrūpaṃ dṛśyarūpaṃ vā nāsti nāstīha kiñcana ॥ 52॥
  • māyākāryaṃ ca māyā vā nāsti nāstīha kiñcana ।
  • jñānaṃ vā jñānabhedo vā nāsti nāstīha kiñcana ॥ 53॥
  • sarvaprapañcaheyatvaṃ proktaṃ prakaraṇaṃ ca te ।
  • yaḥ śṛṇoti sakṛdvāpi ātmākāraṃ prapadyate ॥ 54॥

skandaḥ -

  • māyā sā triguṇā gaṇādhipaguroreṇāṅkacūḍāmaṇeḥ
  • pādāmbhojasamarcanena vilayaṃ yātyeva nāstyanyathā ।
  • vidyā hṛdyatamā suvidyudiva sā bhātyeva hṛtpaṅkaje
  • yasyānalpatapobhirugrakaraṇādṛk tasya muktiḥ sthirā ॥ 55॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde sarvaprapañcaheyatvaprakaraṇavarṇanaṃ nāma ekaviṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com