ṛbhugītā 18 ॥ ṛbhi-nidādha saṃvādaḥ ॥

ṛbhuḥ -

  • śṛṇu bhūyaḥ paraṃ tattvaṃ sadyo mokṣapradāyakam ।
  • sarvaṃ brahmaiva satataṃ sarvaṃ śāntaṃ na saṃśayaḥ ॥ 1॥
  • brahmākṣaramidaṃ sarvaṃ parākāramidaṃ nahi ।
  • idamityapi yaddoṣaṃ vayamityapi bhāṣaṇam ॥ 2॥
  • yatkiñcitsmaraṇaṃ nāsti yatkiñcid dhyānameva hi ।
  • yatkiñcid jñānarūpaṃ vā tatsarvaṃ brahma eva hi ॥ 3॥
  • yatkiñcid brahmavākyaṃ vā yatkiñcidvedavākyakam ।
  • yatkiñcidguruvākyaṃ vā tatsarvaṃ brahma eva hi ॥ 4॥
  • yatkiñcitkalmaṣaṃ satyaṃ yatkiñcit priyabhāṣaṇam ।
  • yatkiñcinmananaṃ sattā tatsarvaṃ brahma eva hi ॥ 5॥
  • yatkiñcit śravaṇaṃ nityaṃ yat kiñciddhyānamaśnute ।
  • yatkiñcinniścayaṃ śraddhā tatsarvaṃ brahma eva hi ॥ 6॥
  • yatkiñcid gurūpadeśaṃ yatkiñcidgurucintanam ।
  • yatkiñcidyogabhedaṃ vā tatsarvaṃ brahma eva hi ॥ 7॥
  • sarvaṃ tyajya guruṃ tyajya sarvaṃ santyajya nityaśaḥ ।
  • tūṣṇīmevāsanaṃ brahma sukhameva hi kevalam ॥ 8॥
  • sarvaṃ tyaktvā sukhaṃ nityaṃ sarvatyāgaṃ sukhaṃ mahat ।
  • sarvatyāgaṃ parānandaṃ sarvatyāgaṃ paraṃ sukham ॥ 9॥
  • sarvatyāgaṃ manastyāgaḥ sarvatyāgamahaṃkṛteḥ ।
  • sarvatyāgaṃ mahāyāgaḥ sarvatyāgaṃ sukhaṃ param ॥ 10॥
  • sarvatyāgaṃ mahāmokṣaṃ cittatyāgaṃ tadeva hi ।
  • cittameva jagannityaṃ cittameva hi saṃsṛtiḥ ॥ 11॥
  • cittameva mahāmāyā cittameva śarīrakam ।
  • cittameva bhayaṃ dehaḥ cittameva manomayam ॥ 12॥
  • cittameva prapañcākhyaṃ cittameva hi kalmaṣam ।
  • cittameva jaḍaṃ sarvaṃ cittamevendriyādikam ॥ 13॥
  • cittameva sadā satyaṃ cittameva nahi kvacit ।
  • cittameva mahāśāstraṃ cittameva manaḥpradam ॥ 14॥
  • cittameva sadā pāpaṃ cittameva sadā matam ।
  • cittameva hi sarvākhyaṃ cittameva sadā jahi ॥ 15॥
  • cittaṃ nāstīti cintā syāt ātmamātraṃ prakāśate ।
  • cittamastīti cintā cet cittatvaṃ svayameva hi ॥ 16॥
  • svayameva hi cittākhyaṃ svayaṃ brahma na saṃśayaḥ ।
  • cittameva hi sarvākhyaṃ cittaṃ sarvamiti smṛtam ॥ 17॥
  • brahmaivāhaṃ svayaṃjyotirbrahmaivāhaṃ na saṃśayaḥ ।
  • sarvaṃ brahma na sandehaḥ sarvaṃ cijjyotireva hi ॥ 18॥
  • ahaṃ brahmaiva nityātmā pūrṇāt pūrṇataraṃ sadā ।
  • ahaṃ pṛthvyādisahitaṃ ahameva vilakṣaṇam ॥ 19॥
  • ahaṃ sūkṣmaśarīrāntamahameva purātanam ।
  • ahameva hi mānātmā sarvaṃ brahmaiva kevalam ॥ 20॥
  • cidākāro hyahaṃ pūrṇaścidākāramidaṃ jagat ।
  • cidākāraṃ cidākāśaṃ cidākāśamahaṃ sadā ॥ 21॥
  • cidākāśaṃ tvamevāsi cidākāśamahaṃ sadā ।
  • cidākāśaṃ cidevedaṃ cidākāśānna kiñcana ॥ 22॥
  • cidākāśatataṃ sarvaṃ cidākāśaṃ prakāśakam ।
  • cidākāraṃ mano rūpaṃ cidākāśaṃ hi cidghanam ॥ 23॥
  • cidākāśaṃ paraṃ brahma cidākāśaṃ ca cinmayaḥ ।
  • cidākāśaṃ śivaṃ sākṣāccidākāśamahaṃ sadā ॥ 24॥
  • saccidānandarūpo'haṃ saccidānandaśāśvataḥ ।
  • saccidānanda sanmātraṃ saccidānandabhāvanaḥ ॥ 25॥
  • saccidānandapūrṇo'haṃ saccidānandakāraṇam ।
  • saccidānandasandohaḥ saccidānanda īśvaraḥ ॥ 26॥var was hīnakaḥ
  • saccidānandanityo'haṃ saccidānandalakṣaṇam ।
  • saccidānandamātro'haṃ saccidānandarūpakaḥ ॥ 27॥
  • ātmaivedamidaṃ sarvamātmaivāhaṃ na saṃśayaḥ ।
  • ātmaivāsmi paraṃ satyamātmaiva paramaṃ padam ॥ 28॥
  • ātmaiva jagadākāraṃ ātmaiva bhuvanatrayam ।
  • ātmaiva jagatāṃ śreṣṭhaḥ ātmaiva hi manomayaḥ ॥ 29॥
  • ātmaiva jagatāṃ trātā ātmaiva gururātmanaḥ ।
  • ātmaiva bahudhā bhāti ātmaivaikaṃ parātmanaḥ ॥ 30॥
  • ātmaiva paramaṃ brahma ātmaivāhaṃ na saṃśayaḥ ।
  • ātmaiva paramaṃ lokaṃ ātmaiva paramātmanaḥ ॥ 31॥
  • ātmaiva jīvarūpātmā ātmaiveśvaravigrahaḥ ।
  • ātmaiva harirānandaḥ ātmaiva svayamātmanaḥ ॥ 32॥
  • ātmaivānandasandoha ātmaivedaṃ sadā sukham ।
  • ātmaiva nityaśuddhātmā ātmaiva jagataḥ paraḥ ॥ 33॥
  • ātmaiva pañcabhūtātmā ātmaiva jyotirātmanaḥ ।
  • ātmaiva sarvadā nānyadātmaiva paramo'vyayaḥ ॥ 34॥
  • ātmaiva hyātmabhāsātmā ātmaiva vibhuravyayaḥ ।
  • ātmaiva brahmavijñānaṃ ātmaivāhaṃ tvameva hi ॥ 35॥
  • ātmaiva paramānanda ātmaivāhaṃ jaganmayaḥ ।
  • ātmaivāhaṃ jagadbhānaṃ ātmaivāhaṃ na kiñcana ॥ 36॥
  • ātmaiva hyātmanaḥ snānamātmaiva hyātmano japaḥ ।
  • ātmaiva hyātmano modamātmaivātmapriyaḥ sadā ॥ 37॥
  • ātmaiva hyātmano nityo hyātmaiva guṇabhāsakaḥ ।
  • ātmaiva turyarūpātmā ātmātītastataḥ paraḥ ॥ 38॥
  • ātmaiva nityapūrṇātmā ātmaivāhaṃ na saṃśayaḥ ।
  • ātmaiva tvamahaṃ cātmā sarvamātmaiva kevalam ॥ 39॥
  • nityo'haṃ nityapūrṇo'haṃ nityo'haṃ sarvadā sadā ।
  • ātmaivāhaṃ jagannānyad amṛtātmā purātanaḥ ॥ 40॥
  • purātano'haṃ puruṣo'hamīśaḥ parāt paro'haṃ parameśvaro'ham ।
  • bhavaprado'haṃ bhavanāśano'haṃ sukhaprado'haṃ sukharūpamadvayam ॥ 41॥
  • ānando'hamaśeṣo'hamamṛtohaṃ na saṃśayaḥ ।
  • ajo'hamātmarūpo'hamanyannāsti sadā priyaḥ ॥ 42॥
  • brahmaivāhamidaṃ brahma sarvaṃ brahma sadā'vyayaḥ ।
  • sadā sarvapadaṃ nāsti sarvameva sadā na hi ॥ 43॥
  • nirguṇo'haṃ nirādhāra ahaṃ nāstīti sarvadā ।
  • anarthamūlaṃ nāstyeva māyākāryaṃ na kiñcana ॥ 44॥
  • avidyāvibhavo nāsti ahaṃ brahma na saṃśayaḥ ।
  • sarvaṃ brahma cidākāśaṃ tadevāhaṃ na saṃśayaḥ ॥ 45॥
  • tadevāhaṃ svayaṃ cāhaṃ paraṃ cāhaṃ pareśvaraḥ ।
  • vidyādharo'hamevātra vidyāvidye na kiñcana ॥ 46॥
  • cidahaṃ cidahaṃ nityaṃ turyo'haṃ turyakaḥ paraḥ ।
  • brahmaiva sarvaṃ brahmaiva sarvaṃ brahma sadā'smyaham ॥ 47॥
  • matto'nyannāparaṃ kiñcinmatto'nyadbrahma ca kvacit ।
  • matto'nyat paramaṃ nāsti matto'nyaccitpadaṃ nahi ॥ 48॥
  • matto'nyat satpadaṃ nāsti matto'nyaccitpadaṃ na me ।
  • matto'nyat bhavanaṃ nāsti matto'nyad brahma eva na ॥ 49॥
  • matto'nyat kāraṇaṃ nāsti matto'nyat kiñcidapyaṇu ।
  • matto'nyat sattvarūpaṃ ca matto'nyat śuddhameva na ॥ 50॥
  • matto'nyat pāvanaṃ nāsti matto'nyat tatpadaṃ na hi ।
  • matto'nyat dharmarūpaṃ vā matto'nyadakhilaṃ na ca ॥ 51॥
  • matto'nyadasadevātra matto'nyanmithyā eva hi ।
  • matto'nyadbhāti sarvasvaṃ matto'nyacchaśaśṛṅgavat ॥ 52॥
  • matto'nyadbhāti cenmithyā matto'nyaccendrajālakam ।
  • matto'nyat saṃśayo nāsti matto'nyat kārya kāraṇam ॥ 53॥
  • brahmamātramidaṃ sarvaṃ so'hamasmīti bhāvanam ।
  • sarvamuktaṃ bhagavatā evameveti niścinu ॥ 54॥
  • bahunoktena kiṃ yogin niścayaṃ kuru sarvadā ।
  • sakṛnniścayamātreṇa brahmaiva bhavati svayam ॥ 55॥
  • vananagabhuvanaṃ yacchaṅkarānnānyadasti
  • jagadidamasurādyaṃ devadevaḥ sa eva ।
  • tanumanagamanādyaiḥ kośakāśāvakāśe
  • sa khalu paraśivātmā dṛśyate sūkṣmabuddhyā ॥ 56॥
  • cakṣuḥśrotramano'savaśca hṛdi khādudbhāsitadhyāntarāt
  • tasminneva vilīyate gatiparaṃ yadvāsanā vāsinī ।
  • cittaṃ cetayate hṛdindriyagaṇaṃ vācāṃ manodūragaṃ
  • taṃ brahmāmṛtametadeva girijākāntātmanā saṃjñitam ॥ 57॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde aṣṭādaśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com