ṛbhugītā 46 ॥ jñānopāya-bhūta śiva-vrata nirūpaṇam ॥

nidāghaḥ -

  • etadgranthaṃ sadā śrutvā cittajāḍyamakurvataḥ ।
  • yāvaddehaṃ sadā vittaiḥ śuśrūṣet pūjayedgurum ॥ 1॥
  • tatpūjayaiva satataṃ ahaṃ brahmeti niścinu ।
  • nityaṃ pūrṇo'smi nityo'smi sarvadā śāntavigrahaḥ ॥ 2॥
  • etadevātmavijñānaṃ ahaṃ brahmeti nirṇayaḥ ।
  • niraṅkuśasvarūpo'smi ativarṇāśramī bhava ॥ 3॥
  • agnirityādibhirman{}traiḥ sarvadā bhasmadhāraṇam ।
  • triyāyuṣaistryaṃbakaiśca kurvanti ca tripuṇḍrakam ॥ 4॥
  • tripuṇḍradhāriṇāmeva sarvadā bhasmadhāraṇam ।
  • śivaprasādasaṃpattirbhaviṣyati na saṃśayaḥ ॥ 5॥
  • śivaprasādādetadvai jñānaṃ saṃprāpyate dhruvam ।
  • śirovratamidaṃ proktaṃ kevalaṃ bhasmadhāraṇam ॥ 6॥
  • bhasmadhāraṇamātreṇa jñānametadbhaviṣyati ।
  • ahaṃ vatsaraparyantaṃ kṛtvā vai bhasmadhāraṇam ॥ 7॥
  • tvatpādābjaṃ prapanno'smi tvatto labdhātma nirvṛtiḥ ।
  • sarvādhārasvarūpo'haṃ saccidānandamātrakam ॥ 8॥
  • brahmātmāhaṃ sulakṣaṇyo brahmalakṣaṇapūrvakam ।
  • ānandānubhavaṃ prāptaḥ saccidānandavigrahaḥ ॥ 9॥
  • guṇarūpādimukto'smi jīvanmukto na saṃśayaḥ ।
  • maitryādiguṇasaṃpanno brahmaivāhaṃ paro mahān ॥ 10॥
  • samādhimānahaṃ nityaṃ jīvanmukteṣu sattamaḥ ।
  • ahaṃ brahmāsmi nityo'smi samādhiriti kathyate ॥ 11॥
  • prārabdhapratibandhaśca jīvanmukteṣu vidyate ।
  • prārabdhavaśato yadyat prāpyaṃ bhuñje sukhaṃ vasa ॥ 12॥
  • dūṣaṇaṃ bhūṣaṇaṃ caiva sadā sarvatra saṃbhavet ।
  • svasvaniścayato buddhyā mukto'hamiti manyate ॥ 13॥
  • ahameva paraṃ brahma ahameva parā gatiḥ ।
  • evaṃ niścayavān nityaṃ jīvanmukteti kathyate ॥ 14॥
  • etadbhedaṃ ca santyajya svarūpe tiṣṭhati prabhuḥ ।
  • indriyārthavihīno'hamindriyārthavivarjitaḥ ॥ 15॥
  • sarvendriyaguṇātītaḥ sarvendriyavivarjitaḥ ।
  • sarvasya prabhurevāhaṃ sarvaṃ mayyeva tiṣṭhati ॥ 16॥
  • ahaṃ cinmātra evāsmi saccidāndavigrahaḥ ।
  • sarvaṃ bhedaṃ sadā tyaktvā brahmabhedamapi tyajet ॥ 17॥
  • ajasraṃ bhāvayan nityaṃ videho mukta eva saḥ ।
  • ahaṃ brahma paraṃ brahma ahaṃ brahma jagatprabhuḥ ॥ 18॥
  • ahameva guṇātītaḥ ahameva manomayaḥ ।
  • ahaṃ mayyo manomeyaḥ prāṇameyaḥ sadāmayaḥ ॥ 19॥
  • sadṛṅmayo brahmamayo'mṛtamayaḥ sabhūtomṛtameva hi ।
  • ahaṃ sadānandadhano'vyayaḥ sadā ।
  • sa vedamayyo praṇavo'hamīśaḥ ॥ 20॥
  • apāṇipādo javano gṛhītā
  • apaśyaḥ paśyāmyātmavat sarvameva ।
  • yattadbhūtaṃ yacca bhavyo'hamātmā
  • sarvātīto vartamāno'hameva ॥ 22॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde jñānopāyabhūtaśivavratanirūpaṇaṃ nāma ṣaṭcatvāriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com