ṛbhugītā 20 ॥ ātma-vaibhava prakaraṇam ॥

ṛbhuḥ -

  • śṛṇu kevalamatyantaṃ rahasyaṃ paramādbhutam ।
  • iti guhyataraṃ sadyo mokṣapradamidaṃ sadā ॥ 1॥
  • sulabhaṃ brahmavijñānaṃ sulabhaṃ śubhamuttamam ।
  • sulabhaṃ brahmaniṣṭhānāṃ sulabhaṃ sarvabodhakam ॥ 2॥
  • sulabhaṃ kṛtakṛtyānāṃ sulabhaṃ svayamātmanaḥ ।
  • sulabhaṃ kāraṇābhāvaṃ sulabhaṃ brahmaṇi sthitam ॥ 3॥
  • sulabhaṃ cittahīnānāṃ svayaṃ tacca svayaṃ svayam ।
  • svayaṃ saṃsārahīnānāṃ cittaṃ saṃsāramucyate ॥ 4॥
  • sṛṣṭvaidaṃ na saṃsāraḥ brahmaivedaṃ mano na ca ।
  • brahmaivedaṃ bhayaṃ nāsti brahmaivedaṃ na kiñcana ॥ 5॥
  • brahmaivedamasat sarvaṃ brahmaivedaṃ parāyaṇam ।
  • brahmaivedaṃ śarīrāṇāṃ brahmaivedaṃ tṛṇaṃ na ca ॥ 6॥
  • brahmaivāsmi na cānyo'smi brahmaivedaṃ jaganna ca ।
  • brahmaivedaṃ viyannāsti brahmaivedaṃ kriyā na ca ॥ 7॥
  • brahmaivedaṃ mahātmānaṃ brahmaivedaṃ priyaṃ sadā ।
  • brahmaivedaṃ jagannānto brahmaivāhaṃ bhayaṃ na hi ॥ 8॥
  • brahmaivāhaṃ sadācittaṃ brahmaivāhamidaṃ na hi ।
  • brahmaivāhaṃ tu yanmithyā brahmaivāhamiyaṃ bhramā ॥ 9॥
  • brahmaiva sarvasiddhānto brahmaiva manasāspadam ।
  • brahmaiva sarvabhavanaṃ brahmaiva munimaṇḍalam ॥ 10॥
  • brahmaivāhaṃ tu nāstyanyad brahmaiva gurupūjanam ।
  • brahmaiva nānyat kiñcittu brahmaiva sakalaṃ sadā ॥ 11॥
  • brahmaiva triguṇākāraṃ brahmaiva harirūpakam ।
  • brahmaṇo'nyat padaṃ nāsti brahmaṇo'nyat kṣaṇaṃ na me ॥ 12॥
  • brahmaivāhaṃ nānyavārtā brahmaivāhaṃ na ca śrutam ।
  • brahmaivāhaṃ samaṃ nāsti sarvaṃ brahmaiva kevalam ॥ 13॥
  • brahmaivāhaṃ na me bhogo brahmaivāhaṃ na me pṛthak ।
  • brahmaivāhaṃ sataṃ nāsti brahmaiva brahmarūpakaḥ ॥ 14॥
  • brahmaiva sarvadā bhāti brahmaiva sukhamuttamam ।
  • brahmaiva nānākāratvāt brahmaivāhaṃ priyaṃ mahat ॥ 15॥
  • brahmaiva brahmaṇaḥ pūjyaṃ brahmaiva brahmaṇo guruḥ ।
  • brahmaiva brahmamātā tu brahmaivāhaṃ pitā sutaḥ ॥ 16॥
  • brahmaiva brahma devaṃ ca brahmaiva brahma tajjayaḥ ।
  • brahmaiva dhyānarūpātmā brahmaiva brahmaṇo guṇaḥ ॥ 17॥
  • ātmaiva sarvanityātmā ātmano'nyanna kiñcana ।
  • ātmaiva satataṃ hyātmā ātmaiva gururātmanaḥ ॥ 18॥
  • ātmajyotirahaṃbhūtamātmaivāsti sadā svayam ।
  • svayaṃ tattvamasi brahma svayaṃ bhāmi prakāśakaḥ ॥ 19॥
  • svayaṃ jīvatvasaṃśāntiḥ svayamīśvararūpavān ।
  • svayaṃ brahma paraṃ brahma svayaṃ kevalamavyayam ॥ 20॥
  • svayaṃ nāśaṃ ca siddhāntaṃ svayamātmā prakāśakaḥ ।
  • svayaṃ prakāśarūpātmā svayamatyantanirmalaḥ ॥ 21॥
  • svayameva hi nityātmā svayaṃ śuddhaḥ priyāpriyaḥ ।
  • svayameva svayaṃ chandaḥ svayaṃ dehādivarjitaḥ ॥ 22॥
  • svayaṃ doṣavihīnātmā svayamākāśavat sthitaḥ ।
  • ayaṃ cedaṃ ca nāstyeva ayaṃ bhedavivarjitaḥ ॥ 23॥
  • brahmaiva cittavadbhāti brahmaiva śivavat sadā ।
  • brahmaiva buddhivadbhāti brahmaiva śivavat sadā ॥ 24॥
  • brahmaiva śaśavadbhāti brahmaiva sthūlavat svayam ।
  • brahmaiva satataṃ nānyat brahmaiva gururātmanaḥ ॥ 25॥
  • ātmajyotirahaṃ bhūtamahaṃ nāsti sadā svayam ।
  • svayameva paraṃ brahma svayameva cidavyayaḥ ॥ 26॥
  • svayameva svayaṃ jyotiḥ svayaṃ sarvatra bhāsate ।
  • svayaṃ brahma svayaṃ dehaḥ svayaṃ pūrṇaḥ paraḥ pumān ॥ 27॥
  • svayaṃ tattvamasi brahma svayaṃ bhāti prakāśakaḥ ।
  • svayaṃ jīvatvasaṃśāntaḥ svayamīśvararūpavān ॥ 28॥
  • svayameva paraṃ brahma svayaṃ kevalamavyayaḥ ।
  • svayaṃ rāddhāntasiddhāntaḥ svayamātmā prakāśakaḥ ॥ 29॥
  • svayaṃ prakāśarūpātmā svayamatyantanirmalaḥ ।
  • svayameva hi nityātmā svayaṃ śuddhaḥ priyāpriyaḥ ॥ 30॥
  • svayameva svayaṃ svasthaḥ svayaṃ dehavivarjitaḥ ।
  • svayaṃ doṣavihīnātmā svayamākāśavat sthitaḥ ॥ 31॥
  • akhaṇḍaḥ paripūrṇo'hamakhaṇḍarasapūraṇaḥ ।
  • akhaṇḍānanda evāhamaparicchinnavigrahaḥ ॥ 32॥
  • iti niścitya pūrṇātmā brahmaiva na pṛthak svayam ।
  • ahameva hi nityātmā ahameva hi śāśvataḥ ॥ 33॥
  • ahameva hi tadbrahma brahmaivāhaṃ jagatprabhuḥ ।
  • brahmaivāhaṃ nirābhāso brahmaivāhaṃ nirāmayaḥ ॥ 34॥
  • brahmaivāhaṃ cidākāśo brahmaivāhaṃ nirantaraḥ ।
  • brahmaivāhaṃ mahānando brahmaivāhaṃ sadātmavān ॥ 35॥
  • brahmaivāhamanantātmā brahmaivāhaṃ sukhaṃ param ।
  • brahmaivāhaṃ mahāmaunī sarvavṛttāntavarjitaḥ ॥ 36॥
  • brahmaivāhamidaṃ mithyā brahmaivāhaṃ jaganna hi ।
  • brahmaivāhaṃ na deho'smi brahmaivāhaṃ mahādvayaḥ ॥ 37॥
  • brahmaiva cittavadbhāti brahmaiva śivavat sadā ।
  • brahmaiva buddhivadbhāti brahmaiva phalavat svayam ॥ 38॥
  • brahmaiva mūrtivadbhāti tadbrahmāsi na saṃśayaḥ ।
  • brahmaiva kālavadbhāti brahmaiva sakalādivat ॥ 39॥
  • brahmaiva bhūtivadbhāti brahmaiva jaḍavat svayam ।
  • brahmaivauṃkāravat sarvaṃ brahmaivauṃkārarūpavat ॥ 40॥
  • brahmaiva nādavadbrahma nāsti bhedo na cādvayam ।
  • satyaṃ satyaṃ punaḥ satyaṃ brahmaṇo'nyanna kiñcana ॥ 41॥
  • brahmaiva sarvamātmaiva brahmaṇo'nyanna kiñcana ।
  • sarvaṃ mithyā jaganmithyā dṛśyatvādghaṭavat sadā ॥ 42॥
  • brahmaivāhaṃ na sandehaścinmātratvādahaṃ sadā ।
  • brahmaiva śuddharūpatvāt dṛgrūpatvāt svayaṃ mahat ॥ 43॥
  • ahameva paraṃ brahma ahameva parāt paraḥ ।
  • ahameva manotīta ahameva jagatparaḥ ॥ 44॥
  • ahameva hi nityātmā ahaṃ mithyā svabhāvataḥ ।
  • ānando'haṃ nirādhāro brahmaiva na ca kiñcana ॥ 45॥
  • nānyat kiñcidahaṃ brahma nānyat kiñciccidavyayaḥ ।
  • ātmano'nyat paraṃ tucchamātmano'nyadahaṃ nahi ॥ 46॥
  • ātmano'nyanna me dehaḥ ātmaivāhaṃ na me malam ।
  • ātmanyevātmanā cittamātmaivāhaṃ na tat pṛthak ॥ 47॥
  • ātmaivāhamahaṃ śūnyamātmaivāhaṃ sadā na me ।
  • ātmaivāhaṃ guṇo nāsti ātmaiva na pṛthak kvacit ॥ 48॥
  • atyantābhāva eva tvaṃ atyantābhāvamīdṛśam ।
  • atyantābhāva evedamatyantābhāvamaṇvapi ॥ 49॥
  • ātmaivāhaṃ paraṃ brahma sarvaṃ mithyā jagattrayam ।
  • ahameva paraṃ brahma ahameva paro guruḥ ॥ 50॥
  • jīvabhāvaṃ sadāsatyaṃ śivasadbhāvamīdṛśam ।
  • viṣṇuvadbhāvanābhrāntiḥ sarvaṃ śaśaviṣāṇavat ॥ 51॥
  • ahameva sadā pūrṇaṃ ahameva nirantaram ।
  • nityatṛpto nirākāro brahmaivāhaṃ na saṃśayaḥ ॥ 52॥
  • ahameva parānanda ahameva kṣaṇāntikaḥ ।
  • ahameva tvamevāhaṃ tvaṃ cāhaṃ nāsti nāsti hi ॥ 53॥
  • vācāmagocaro'haṃ vai vāṅmano nāsti kalpitam ।
  • ahaṃ brahmaiva sarvātmā ahaṃ brahmaiva nirmalaḥ ॥ 54॥
  • ahaṃ brahmaiva cinmātraṃ ahaṃ brahmaiva nityaśaḥ ।
  • idaṃ ca sarvadā nāsti ahameva sadā sthiraḥ ॥ 55॥
  • idaṃ sukhamahaṃ brahma idaṃ sukhamahaṃ jaḍam ।
  • idaṃ brahma na sandehaḥ satyaṃ satyaṃ punaḥ punaḥ ॥ 56॥
  • ityātmavaibhavaṃ proktaṃ sarvalokeṣu durlabham ।
  • sakṛcchravaṇamātreṇa brahmaiva bhavati svayam ॥ 57॥
  • śāntidāntiparamā bhavatāntāḥ
  • svāntabhāntamaniśaṃ śaśikāntam ।
  • antakāntakamaho kalayantaḥ
  • vedamaulivacanaiḥ kila śāntāḥ ॥ 58॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde ātmavaibhavaprakaraṇaṃ nāma viṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com