ṛbhugītā 25 ॥ brahmaṇaḥ sarva-rūpatva nirūpaṇa prakaraṇam ॥

ṛbhuḥ -

  • vakṣye prasiddhamātmānaṃ sarvalokaprakāśakam ।
  • sarvākāraṃ sadā siddhaṃ sarvatra nibiḍaṃ mahat ॥ 1॥
  • tadbrahmāhaṃ na sandeha iti niścitya tiṣṭha bhoḥ ।
  • cidevāhaṃ cidevāhaṃ citraṃ cedahameva hi ॥ 2॥
  • vācāvadhiśca devo'haṃ cideva manasaḥ paraḥ ।
  • cidevāhaṃ paraṃ brahma cideva sakalaṃ padam ॥ 3॥
  • sthūladehaṃ cidevedaṃ sūkṣmadehaṃ cideva hi ।
  • cideva karaṇaṃ so'haṃ kāyameva cideva hi ॥ 4॥
  • akhaṇḍākāravṛttiśca uttamādhamamadhyamāḥ ।
  • dehahīnaścidevāhaṃ sūkṣmadehaścideva hi ॥ 5॥
  • cideva kāraṇaṃ so'haṃ buddhihīnaścideva hi ।
  • bhāvahīnaścidevāhaṃ doṣahīnaścideva hi ॥ 6॥
  • astitvaṃ brahma nāstyeva nāsti brahmeti nāsti hi ।
  • asti nāstīti nāstyeva ahameva cideva hi ॥ 7॥
  • sarvaṃ nāstyeva nāstyeva sākāraṃ nāsti nāsti hi ।
  • yatkiñcidapi nāstyeva ahameva cideva hi ॥ 8॥
  • anvayavyatirekaṃ ca ādimadhyāntadūṣaṇam ।
  • sarvaṃ cinmātrarūpatvādahameva cideva hi ॥ 9॥
  • sarvāparaṃ ca sadasat kāryakāraṇakartṛkam ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 10॥
  • aśuddhaṃ śuddhamadvaitaṃ dvaitamekamanekakam ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 11॥
  • asatyasatyamadvandvaṃ dvandvaṃ ca parataḥ param ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 12॥
  • bhūtaṃ bhaviṣyaṃ vartaṃ ca mohāmohau samāsamau ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 13॥
  • kṣaṇaṃ lavaṃ truṭirbrahma tvaṃpadaṃ tatpadaṃ tathā ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 14॥
  • tvaṃpadaṃ tatpadaṃ vāpi aikyaṃ ca hyahameva hi ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 15॥
  • ānandaṃ paramānandaṃ sarvānandaṃ nijaṃ mahat ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 16॥
  • ahaṃ brahma idaṃ brahma kaṃ brahma hyakṣaraṃ param ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 17॥
  • viṣṇureva paraṃ brahma śivo brahmāhameva hi ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 18॥
  • śrotraṃ brahma paraṃ brahma śabdaṃ brahma padaṃ śubham ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 19॥
  • sparśo brahma padaṃ tvakca tvakca brahma parasparam ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 20॥
  • paraṃ rūpaṃ cakṣubhiḥ eva tatraiva yojyatām ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 21॥
  • brahmaiva sarvaṃ satataṃ saccidānandamātrakam ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 22॥
  • cinmayānandamātro'haṃ idaṃ viśvamidaṃ sadā ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 23॥
  • brahmaiva sarvaṃ yatkiñcit tadbrahmāhaṃ na saṃśayaḥ ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 24॥
  • vācā yat procyate nāma manasā manute tu yat ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 25॥
  • kāraṇe kalpite yadyat tūṣṇīṃ vā sthīyate sadā ।
  • śarīreṇa tu yad bhuṅkte indriyairyattu bhāvyate ।
  • sarvaṃ nāstyeva nāstyeva ahameva hi kevalam ॥ 26॥
  • vede yat karma vedoktaṃ śāstraṃ śāstroktanirṇayam ।
  • gurūpadeśasiddhāntaṃ śuddhāśuddhavibhāsakam ॥ 27॥
  • kāmādikalanaṃ brahma devādi kalanaṃ pṛthak ।
  • jīvayukteti kalanaṃ videho muktikalpanam ॥ 28॥
  • brahma ityapi saṅkalpaṃ brahmavidvarakalpanam ।
  • varīyāniti saṅkalpaṃ variṣṭha iti kalpanam ॥ 29॥
  • brahmāhamiti saṅkalpaṃ cidahaṃ ceti kalpanam ।
  • mahāvidyeti saṅkalpaṃ mahāmāyeti kalpanam ॥ 30॥
  • mahāśūnyeti saṅkalpaṃ mahācinteti kalpanam ।
  • mahāloketi saṅkalpaṃ mahāsatyeti kalpanam ॥ 31॥
  • mahārūpeti saṅkalpaṃ mahārūpaṃ ca kalpanam ।
  • sarvasaṅkalpakaṃ cittaṃ sarvasaṅkalpakaṃ manaḥ ॥ 32॥
  • sarvaṃ nāstyeva nāstyeva sarvaṃ brahmaiva kevalam ।
  • sarvaṃ dvaitaṃ manorūpaṃ sarvaṃ duḥkhaṃ manomayam ॥ 33॥
  • cidevāhaṃ na sandehaḥ cidevedaṃ jagattrayam ।
  • yatkiñcidbhāṣaṇaṃ vāpi yatkiñcinmanaso japam ।
  • yatkiñcinmānasaṃ karma sarvaṃ brahmaiva kevalam ॥ 34॥
  • sarvaṃ nāstīti sanmantraṃ jīvabrahmasvarūpakam ।
  • brahmaiva sarvamityevaṃ mantrañcaivottamottamam ॥ 35॥
  • anuktamantraṃ sanmantraṃ vṛttiśūnyaṃ paraṃ mahat ।
  • sarvaṃ brahmeti saṅkalpaṃ tadeva paramaṃ padam ॥ 36॥
  • sarvaṃ brahmeti saṅkalpaṃ mahādeveti kīrtanam ।
  • sarvaṃ brahmeti saṅkalpaṃ śivapūjāsamaṃ mahat ॥ 37॥
  • sarvaṃ brahmetyanubhavaḥ sarvākāro na saṃśayaḥ ।
  • sarvaṃ brahmeti saṅkalpaṃ sarvatyāgamitīritam ॥ 38॥
  • sarvaṃ brahmeti saṅkalpaṃ bhāvābhāvavināśanam ।
  • sarvaṃ brahmeti saṅkalpaṃ mahādeveti niścayaḥ ॥ 39॥
  • sarvaṃ brahmeti saṅkalpaṃ kālasattāvinirmuktaḥ ।
  • sarvaṃ brahmeti saṅkalpaḥ dehasattā vimuktikaḥ ॥ 40॥
  • sarvaṃ brahmeti saṅkalpaḥ saccidānandarūpakaḥ ।
  • sarvo'haṃ brahmamātraiva sarvaṃ brahmaiva kevalam ॥ 41॥
  • idamityeva yatkiñcit tadbrahmaiva na saṃśayaḥ ।
  • bhrāntiśca narakaṃ duḥkhaṃ svargabhrāntiritīritā ॥ 42॥
  • brahmā viṣṇuriti bhrāntirbhrāntiśca śivarūpakam ।
  • virāṭ svarāṭ tathā samrāṭ sūtrātmā bhrāntireva ca ॥ 43॥
  • devāśca devakāryāṇi sūryācandramasorgatiḥ ।
  • munayo manavaḥ siddhā bhrāntireva na saṃśayaḥ ॥ 44॥
  • sarvadevāsurā bhrāntisteṣāṃ yuddhādi janma ca ।
  • viṣṇorjanmāvatārāṇi caritaṃ śāntireva hi ॥ 45॥
  • brahmaṇaḥ sṛṣṭikṛtyāni rudrasya caritāni ca ।
  • sarvabhrāntisamāyuktaṃ bhrāntyā lokāścaturdaśa ॥ 46॥
  • varṇāśramavibhāgaśca bhrāntireva na saṃśayaḥ ।
  • brahmaviṣṇvīśarudrāṇāmupāsā bhrāntireva ca ॥ 47॥
  • tatrāpi yantramantrābhyāṃ bhrāntireva na saṃśayaḥ ।
  • vācāmagocaraṃ brahma sarvaṃ brahmamayaṃ ca hi ॥ 48॥
  • sarvaṃ nāstyeva nāstyeva ahameva cideva hi ।
  • evaṃ vada tvaṃ tiṣṭha tvaṃ sadyo mukto bhaviṣyasi ॥ 49॥
  • etāvaduktaṃ yatkiñcit tannāstyeva na saṃśayaḥ ।
  • evaṃ yadāntaraṃ kṣipraṃ brahmaiva dṛḍhaniścayam ॥ 50॥
  • dṛḍhaniścayamevātra prathamaṃ kāraṇaṃ bhavet ।
  • niścayaḥ khalvayaṃ paścāt svayameva bhaviṣyati ॥ 51॥
  • ārtaṃ yacchivapādato'nyaditaraṃ tajjādiśabdātmakaṃ
  • cetovṛttiparaṃ parāpramuditaṃ ṣaḍbhāvasiddhaṃ jagat ।
  • bhūtākṣādimanovacobhiranaghe sāndre maheśe ghane
  • sindhau saindhavakhaṇḍavajjagadidaṃ līyeta vṛttyujjhitam ॥ 52॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde brahmaṇassarvarūpatvanirūpaṇaprakaraṇaṃ nāma pañcaviṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com