ṛbhugītā 47 ॥ ṛbhu-kṛta saṃgrahopadeśa varṇanam ॥

ṛbhuḥ -

  • nidāgha śṛṇu vakṣyāmi dṛḍhīkaraṇamastu te ।
  • śivaprasādaparyantamevaṃ bhāvaya nityaśaḥ ॥ 1॥
  • ahameva paraṃ brahma ahameva sadāśivaḥ ।
  • ahameva hi cinmātramahameva hi nirguṇaḥ ॥ 2॥
  • ahameva hi caitanyamahameva hi niṣkalaḥ ।
  • ahameva hi śūnyātmā ahameva hi śāśvataḥ ॥ 3॥
  • ahameva hi sarvātmā ahameva hi cinmayaḥ ।
  • ahameva paraṃ brahma ahameva maheśvaraḥ ॥ 4॥
  • ahameva jagatsākṣī ahameva hi sadguruḥ ।
  • ahameva hi muktātmā ahameva hi nirmalaḥ ॥ 5॥
  • ahamevāhamevoktaḥ ahameva hi śaṅkaraḥ ।
  • ahameva hi mahāviṣṇurahameva caturmukhaḥ ॥ 6॥
  • ahameva hi śuddhātmā hyahameva hyahaṃ sadā ।
  • ahameva hi nityātmā ahameva hi matparaḥ ॥ 7॥
  • ahameva manorūpaṃ ahameva hi śītalaḥ ।
  • ahamevāntaryāmī ca ahameva pareśvaraḥ ॥ 8॥
  • evamuktaprakāreṇa bhāvayitvā sadā svayam ।
  • dravyo'sti cenna kuryāttu vaṃcakena guruṃ param ॥ 9॥
  • kumbhīpāke sughore tu tiṣṭhatyeva hi kalpakān ।
  • śrutvā nidāghaścothāya putradārān pradattavān ॥ 10॥
  • svaśarīraṃ ca putratve datvā sādarapūrvakam ।
  • dhanadhānyaṃ ca vastrādīn datvā'tiṣṭhat samīpataḥ ॥ 11॥
  • gurostu dakṣiṇāṃ datvā nidāghastuṣṭavānṛbhum ।
  • santuṣṭo'smi mahābhāga tava śuśrūṣayā sadā ॥ 12॥
  • brahmavijñānamāpto'si sukṛtārtho na saṃśayaḥ ।
  • brahmarūpamidaṃ ceti niścayaṃ kuru sarvadā ॥ 13॥
  • niścayādaparo mokṣo nāsti nāstīti niścinu ।
  • niścayaṃ kāraṇaṃ mokṣo nānyat kāraṇamasti vai ॥ 14॥
  • sakalabhuvanasāraṃ sarvavedāntasāraṃ
  • samarasagurusāraṃ sarvavedārthasāram ।
  • sakalabhuvanasāraṃ saccidānandasāraṃ
  • samarasajayasāraṃ sarvadā mokṣasāram ॥ 15॥
  • sakalajananamokṣaṃ sarvadā turyamokṣaṃ
  • sakalasulabhamokṣaṃ sarvasāmrājyamokṣam ।
  • viṣayarahitamokṣaṃ vittasaṃśoṣamokṣaṃ
  • śravaṇamananamātrādetadatyantamokṣam ॥ 16॥
  • tacchuśrūṣā ca bhavataḥ tacchrutvā ca prapedire ।
  • evaṃ sarvavacaḥ śrutvā nidāghaṛṣidarśitam ।
  • śukādayo mahāntaste paraṃ brahmamavāpnuvan ॥ 17॥
  • śrutvā śivajñānamidaṃ ṛbhustadā
  • nidāghamāhetthaṃ munīndramadhye ।
  • mudā hi te'pi śrutiśabdasāraṃ
  • śrutvā praṇamyāhuratīva harṣāt ॥ 18॥

munayaḥ -

  • pitā mātā bhrātā gururasi vayasyo'tha hitakṛt
  • avidyābdheḥ pāraṃ gamayasi bhavāneva śaraṇam ।
  • balenāsmān nītvā mama vacanabalenaiva sugamaṃ
  • pathaṃ prāptyaivārthaiḥ śivavacanato'smān sukhayasi ॥ 19॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde ṛbhukṛtasaṃgrahopadeśavarṇanaṃ nāma saptacatvāriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com