ṛbhugītā 14 ॥ ātmānanda prakaraṇa varṇanam ॥

ṛbhuḥ -

  • śṛṇuṣva sarvaṃ brahmaiva satyaṃ satyaṃ śivaṃ śape ।
  • niścayenātmayogīndra anyat kiñcinna kiñcana ॥ 1॥
  • aṇumātramasadrūpaṃ aṇumātramidaṃ dhruvam ।
  • aṇumātraśarīraṃ ca anyat kiñcinna kiñcana ॥ 2॥
  • sarvamātmaiva śuddhātmā sarvaṃ cinmātramadvayam ।
  • nityanirmalaśuddhātmā anyat kiñcinna kiñcana ॥ 3॥
  • aṇumātre vicintyātmā sarvaṃ na hyaṇumātrakam ।
  • aṇumātramasaṃkalpo anyat kiñcinna kiñcana ॥ 4॥
  • caitanyamātraṃ saṅkalpaṃ caitanyaṃ paramaṃ padam ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 5॥
  • caitanyamātramoṃkāraḥ caitanyaṃ sakalaṃ svayam ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 6॥
  • ānandaścāhamevāsmi ahameva cidavyayaḥ ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 7॥
  • ahameva hi guptātmā ahameva nirantaram ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 8॥
  • ahameva paraṃ brahma ahameva gurorguruḥ ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 9॥
  • ahamevākhilādhāra ahameva sukhāt sukham ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 10॥
  • ahameva paraṃ jyotirahamevākhilātmakaḥ ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 11॥
  • ahameva hi tṛptātmā ahameva hi nirguṇaḥ ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 12॥
  • ahameva hi pūrṇātmā ahameva purātanaḥ ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 13॥
  • ahameva hi śāntātmā ahameva hi śāśvataḥ ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 14॥
  • ahameva hi sarvatra ahameva hi susthiraḥ ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 15॥
  • ahameva hi jīvātmā ahameva parātparaḥ ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 16॥
  • ahameva hi vākyārtho ahameva hi śaṅkaraḥ ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 17॥
  • ahameva hi durlakṣya ahameva prakāśakaḥ ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 18॥
  • ahamevāhamevāhaṃ ahameva svayaṃ svayam ।
  • ahameva parānando'hameva hi cinmayaḥ ॥ 19॥
  • ahameva hi śuddhātmā ahameva hi sanmayaḥ ।
  • ahameva hi śūnyātmā ahameva hi sarvagaḥ ॥ 20॥
  • ahameva hi vedāntaḥ ahameva hi citparaḥ ॥ 21॥
  • ahameva hi cinmātraṃ ahameva hi cinmayaḥ ।
  • anyanna kiñcit cidrūpādahaṃ bāhyavivarjitaḥ ॥ 22॥
  • ahaṃ na kiñcid brahmātmā ahaṃ nānyadahaṃ param ।
  • nityaśuddhavimukto'haṃ nityatṛpto nirañjanaḥ ॥ 23॥
  • ānandaṃ paramānandamanyat kiñcinna kiñcana ।
  • nāsti kiñcinnāsti kiñcit nāsti kiñcit parātparāt ॥ 24॥
  • ātmaivedaṃ jagat sarvamātmaivedaṃ manobhavam ।
  • ātmaivedaṃ sukhaṃ sarvaṃ ātmaivedamidaṃ jagat ॥ 25॥
  • brahmaiva sarvaṃ cinmātraṃ ahaṃ brahmaiva kevalam ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 26॥
  • dṛśyaṃ sarvaṃ paraṃ brahma dṛśyaṃ nāstyeva sarvadā ।
  • brahmaiva sarvasaṅkalpo brahmaiva na paraṃ kvacit ।
  • ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana ॥ 27॥
  • brahmaiva brahma cidrūpaṃ cidevaṃ cinmayaṃ jagat ।
  • asadeva jagatsarvaṃ asadeva prapañcakam ॥ 28॥
  • asadevāhamevāsmi asadeva tvameva hi ।
  • asadeva manovṛttirasadeva guṇāguṇau ॥ 29॥
  • asadeva mahī sarvā asadeva jalaṃ sadā ।
  • asadeva jagatkhāni asadeva ca tejakam ॥ 30॥
  • asadeva sadā vāyurasadevedamityapi ।
  • ahaṅkāramasadbuddhirbrahmaiva jagatāṃ gaṇaḥ ॥ 31॥
  • asadeva sadā cittamātmaivedaṃ na saṃśayaḥ ।
  • asadevāsurāḥ sarve asadevedaśvarākṛtiḥ ॥ 32॥
  • asadeva sadā viśvaṃ asadeva sadā hariḥ ।
  • asadeva sadā brahmā tatsṛṣṭirasadeva hi ॥ 33॥
  • asadeva mahādevaḥ asadeva gaṇeśvaraḥ ।
  • asadeva sadā comā asat skando gaṇeśvarāḥ ॥ 34॥
  • asadeva sadā jīva asadeva hi dehakam ।
  • asadeva sadā vedā asaddehāntameva ca ॥ 35॥
  • dharmaśāstraṃ purāṇaṃ ca asatye satyavibhramaḥ ।
  • asadeva hi sarvaṃ ca asadeva paraṃparā ॥ 36॥
  • asadevedamādyantamasadeva munīśvarāḥ ।
  • asadeva sadā lokā lokyā apyasadeva hi ॥ 37॥
  • asadeva sukhaṃ duḥkhaṃ asadeva jayājayau ।
  • asadeva paraṃ bandhamasanmuktirapi dhruvam ॥ 38॥
  • asadeva mṛtirjanma asadeva jaḍājaḍam ।
  • asadeva jagat sarvamasadevātmabhāvanā ॥ 39॥
  • asadeva ca rūpāṇi asadeva padaṃ śubham ।
  • asadeva sadā cāhamasadeva tvameva hi ॥ 40॥
  • asadeva hi sarvatra asadeva calācalam ।
  • asacca sakalaṃ bhūtamasatyaṃ sakalaṃ phalam ॥ 41॥
  • asatyamakhilaṃ viśvamasatyamakhilo guṇaḥ ।
  • asatyamakhilaṃ śeṣamasatyamakhilaṃ jagat ॥ 42॥
  • asatyamakhilaṃ pāpaṃ asatyaṃ śravaṇatrayam ।
  • asatyaṃ ca sajātīyavijātīyamasat sadā ॥ 43॥
  • asatyamadhikārāśca anityā viṣayāḥ sadā ।
  • asadeva hi devādyā asadeva prayojanam ॥ 44॥
  • asadeva śamaṃ nityaṃ asadeva śamo'niśam ।
  • asadeva sasandehaṃ asadyuddhaṃ surāsuram ॥ 45॥var was asadeva ca sandehaṃ
  • asadeveśabhāvaṃ cāsadevopāsyameva hi ।
  • asacca kāladeśādi asat kṣetrādibhāvanam ॥ 46॥
  • tajjanyadharmādharmau ca asadeva vinirṇayaḥ ।
  • asacca sarvakarmāṇi asadasvaparabhramaḥ ॥ 47॥
  • asacca cittasadbhāva asacca sthūladehakam ।
  • asacca liṅgadehaṃ ca satyaṃ satyaṃ śivaṃ śape ॥ 48॥
  • asatyaṃ svarganarakaṃ asatyaṃ tadbhavaṃ sukham ।
  • asacca grāhakaṃ sarvaṃ asatyaṃ grāhyarūpakam ॥ 49॥
  • asatyaṃ satyavadbhāvaṃ asatyaṃ te śive śape ।var was satyavadbhānaṃ
  • asatyaṃ vartamānākhyaṃ asatyaṃ bhūtarūpakam ॥ 50॥
  • asatyaṃ hi bhaviṣyākhyaṃ satyaṃ satyaṃ śive śape ।
  • asat pūrvamasanmadhyamasadantamidaṃ jagat ॥ 51॥
  • asadeva sadā prāyaṃ asadeva na saṃśayaḥ ।
  • asadeva sadā jñānamajñānajñeyameva ca ॥ 52॥
  • asatyaṃ sarvadā viśvamasatyaṃ sarvadā jaḍam ।
  • asatyaṃ sarvadā dṛśyaṃ bhāti tau raṅgaśṛṅgavat ॥ 53॥
  • asatyaṃ sarvadā bhāvaḥ asatyaṃ kośasaṃbhavam ।
  • asatyaṃ sakalaṃ mantraṃ satyaṃ satyaṃ na saṃśayaḥ ॥ 54॥
  • ātmano'nyajjagannāsti nāstyanātmamidaṃ sadā ।
  • ātmano'nyanmṛṣaivedaṃ satyaṃ satyaṃ na saṃśayaḥ ॥ 55॥
  • ātmano'nyatsukhaṃ nāsti ātmano'nyanna kiñcana ।
  • ātmano'nyā gatirnāsti sthitamātmani sarvadā ॥ 56॥
  • ātmano'nyanna hi kvāpi ātmano'nyat tṛṇaṃ na hi ।
  • ātmano'nyanna kiñcicca kvacidapyātmano na hi ॥ 57॥
  • ātmānandaprakaraṇametatte'bhihitaṃ mayā ।
  • yaḥ śṛṇoti sakṛdvidvān brahmaiva bhavati svayam ॥ 58॥
  • sakṛcchravaṇamātreṇa sadyobandhavimuktidam ।
  • etadgranthārthamātraṃ vai gṛṇan sarvairvimucyate ॥ 59॥

sūtaḥ -

  • pūrṇaṃ satyaṃ maheśaṃ bhaja niyatahṛdā yo'ntarāyairvihīnaḥ
  • so nityo nirvikalpo bhavati bhuvi sadā brahmabhūto ṛtātmā ।
  • vicchinnagranthirīśe śivavimalapade vidyate bhāsate'ntaḥ
  • ārāmo'ntarbhavati niyataṃ viśvabhūto mṛtaśca ॥ 60॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde ātmānandaprakaraṇavarṇanaṃ nāma caturdaśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com