ṛbhugītā 13 ॥ sarvam-ātma-prakaraṇam ॥

ṛbhuḥ -

  • śṛṇuṣva durlabhaṃ loke sārāt sārataraṃ param ।
  • ātmarūpamidaṃ sarvamātmano'nyanna kiñcana ॥ 1॥
  • sarvamātmāsti paramā paramātmā parātmakaḥ ।
  • nityānandasvarūpātmā hyātmano'nyanna kiñcana ॥ 2॥
  • pūrṇarūpo mahānātmā pūtātmā śāśvatātmakaḥ ।
  • nirvikārasvarūpātmā nirmalātmā nirātmakaḥ ॥ 3॥
  • śāntāśāntasvarūpātmā hyātmano'nyanna kiñcana ।
  • jīvātmā paramātmā hi cittācittātmacinmayaḥ ।
  • ekātmā ekarūpātmā naikātmātmavivarjitaḥ ॥ 4॥
  • muktāmuktasvarūpātmā muktāmuktavivarjitaḥ ।
  • mokṣarūpasvarūpātmā hyātmano'nyanna kiñcana ॥ 5॥
  • dvaitādvaitasvarūpātmā dvaitādvaitavivarjitaḥ ।
  • sarvavarjitasarvātmā hyātmano'nyanna kiñcana ॥ 6॥
  • mudāmudasvarūpātmā mokṣātmā devatātmakaḥ ।
  • saṅkalpahīnasārātmā hyātmano'nyanna kiñcana ॥ 7॥
  • niṣkalātmā nirmalātmā buddhyātmā puruṣātmakaḥ ।
  • ānandātmā hyajātmā ca hyātmano'nyanna kiñcana ॥ 8॥
  • agaṇyātmā gaṇātmā ca amṛtātmāmṛtāntaraḥ ।
  • bhūtabhavyabhaviṣyātmā hyātmano'nyanna kiñcana ॥ 9॥
  • akhilātmā'numanyātmā mānātmā bhāvabhāvanaḥ ।
  • turyarūpaprasannātmā ātmano'nyanna kiñcana ॥ 10॥
  • nityaṃ pratyakṣarūpātmā nityapratyakṣanirṇayaḥ ।
  • anyahīnasvabhāvātmā ātmano'nyanna kiñcana ॥ 11॥
  • asaddhīnasvabhāvātmā anyahīnaḥ svayaṃ prabhuḥ ।
  • vidyāvidyānyaśuddhātmā mānāmānavihīnakaḥ ॥ 12॥
  • nityānityavihīnātmā ihāmutraphalāntaraḥ ।
  • śamādiṣaṭkaśūnyātmā hyātmano'nyanna kiñcana ॥ 13॥
  • mumukṣutvaṃ ca hīnātmā śabdātmā damanātmakaḥ ।
  • nityoparatarūpātmā hyātmano'nyanna kiñcana ॥ 14॥
  • sarvakālatitikṣātmā samādhānātmani sthitaḥ ।
  • śuddhātmā svātmani svātmā hyātmano'nyanna kiñcana ॥ 15॥
  • annakośavihīnātmā prāṇakośavivarjitaḥ ।
  • manaḥkośavihīnātmā hyātmano'nyanna kiñcana ॥ 16॥
  • vijñānakośahīnātmā ānandādivivarjitaḥ ।
  • pañcakośavihīnātmā hyātmano'nyanna kiñcana ॥ 17॥
  • nirvikalpasvarūpātmā savikalpavivarjitaḥ ।
  • śabdānuviddhahīnātmā hyātmano'nyanna kiñcana ॥ 18॥var was śabdānuvidhyahīnātmā
  • sthūladehavihīnātmā sūkṣmadehavivarjitaḥ ।
  • kāraṇādivihīnātmā hyātmano'nyanna kiñcana ॥ 19॥
  • dṛśyānuviddhaśūnyātmā hyādimadhyāntavarjitaḥ ।
  • śāntā samādhiśūnyātmā hyātmano'nyanna kiñcana ॥ 20॥
  • prajñānavākyahīnātmā ahaṃ brahmāsmivarjitaḥ ।
  • tattvamasyādivākyātmā hyātmano'nyanna kiñcana ॥ 21॥
  • ayamātmetyabhāvātmā sarvātmā vākyavarjitaḥ ।
  • oṃkārātmā guṇātmā ca hyātmano'nyanna kiñcana ॥ 22॥
  • jāgraddhīnasvarūpātmā svapnāvasthāvivarjitaḥ ।
  • ānandarūpapūrṇātmā hyātmano'nyanna kiñcana ॥ 23॥
  • bhūtātmā ca bhaviṣyātmā hyakṣarātmā cidātmakaḥ ।
  • anādimadhyarūpātmā hyātmano'nyanna kiñcana ॥ 24॥
  • sarvasaṅkalpahīnātmā svacchacinmātramakṣayaḥ ।
  • jñātṛjñeyādihīnātmā hyātmano'nyanna kiñcana ॥ 25॥
  • ekātmā ekahīnātmā dvaitādvaitavivarjitaḥ ।
  • svayamātmā svabhāvātmā hyātmano'nyanna kiñcana ॥ 26॥
  • turyātmā nityamātmā ca yatkiñcididamātmakaḥ ।
  • bhānātmā mānahīnātmā hyātmano'nyanna kiñcana ॥ 27॥var was mānātmā
  • vācāvadhiranekātmā vācyānandātmanandakaḥ ।
  • sarvahīnātmasarvātmā hyātmano'nyanna kiñcana ॥ 28॥
  • ātmānameva vīkṣasva ātmānaṃ bhāvaya svakam ।
  • svasvātmānaṃ svayaṃ bhuṃkṣva hyātmano'nyanna kiñcana ॥ 29॥
  • svātmānameva santuṣya ātmānaṃ svayameva hi ।
  • svasvātmānaṃ svayaṃ paśyet svamātmānaṃ svayaṃ śrutam ॥ 30॥
  • svamātmani svayaṃ tṛptaḥ svamātmānaṃ svayaṃbharaḥ ।
  • svamātmānaṃ svayaṃ bhasma hyātmano'nyanna kiñcana ॥ 31॥
  • svamātmānaṃ svayaṃ modaṃ svamātmānaṃ svayaṃ priyam ।
  • svamātmānameva mantavyaṃ hyātmano'nyanna kiñcana ॥ 32॥
  • ātmānameva śrotavyaṃ ātmānaṃ śravaṇaṃ bhava ।
  • ātmānaṃ kāmayennityam ātmānaṃ nityamarcaya ॥ 33॥
  • ātmānaṃ ślāghayennityamātmānaṃ paripālaya ।
  • ātmānaṃ kāmayennityam ātmano'nyanna kiñcana ॥ 34॥
  • ātmaiveyamiyaṃ bhūmiḥ ātmaivedamidaṃ jalam ।
  • ātmaivedamidaṃ jyotirātmano'nyanna kiñcana ॥ 35॥
  • ātmaivāyamayaṃ vāyurātmaivedamidam viyat ।
  • ātmaivāyamahaṅkāraḥ ātmano'nyanna kiñcana ॥ 36॥
  • ātmaivedamidaṃ cittaṃ ātmaivedamidaṃ manaḥ ।
  • ātmaiveyamiyaṃ buddhirātmano'nyanna kiñcana ॥ 37॥
  • ātmaivāyamayaṃ dehaḥ ātmaivāyamayaṃ guṇaḥ ।
  • ātmaivedamidaṃ tattvam ātmano'nyanna kiñcana ॥ 38॥
  • ātmaivāyamayaṃ mantraḥ ātmaivāyamayaṃ japaḥ ।
  • ātmaivāyamayaṃ lokaḥ ātmano'nyanna kiñcana ॥ 39॥
  • ātmaivāyamayaṃ śabdaḥ ātmaivāyamayaṃ rasaḥ ।
  • ātmaivāyamayaṃ sparśaḥ ātmano'nyanna kiñcana ॥ 40॥
  • ātmaivāyamayaṃ gandhaḥ ātmaivāyamayaṃ śamaḥ ।
  • ātmaivedamidaṃ duḥkhaṃ ātmaivedamidaṃ sukham ॥ 41॥
  • ātmīyamevedaṃ jagat ātmīyaḥ svapna eva hi ।
  • suṣuptaṃ cāpyathātmīyaṃ ātmano'nyanna kiñcana ॥ 42॥
  • ātmaiva kāryamātmaiva prāyo hyātmaivamadvayam ।
  • ātmīyamevamadvaitaṃ ātmano'nyanna kiñcana ॥ 43॥
  • ātmīyamevāyaṃ ko'pi ātmaivedamidaṃ kvacit ।
  • ātmaivāyamayaṃ lokaḥ ātmano'nyanna kiñcana ॥ 44॥
  • ātmaivedamidaṃ dṛśyaṃ ātmaivāyamayaṃ janaḥ ।
  • ātmaivedamidaṃ sarvaṃ ātmano'nyanna kiñcana ॥ 45॥
  • ātmaivāyamayaṃ śaṃbhuḥ ātmaivedamidaṃ jagat ।
  • ātmaivāyamayaṃ brahmā ātmano'nyanna kiñcana ॥ 46॥
  • ātmaivāyamayaṃ sūrya ātmaivedamidaṃ jaḍam ।
  • ātmaivedamidaṃ dhyānam ātmaivedamidam phalam ॥ 47॥
  • ātmaivāyamayaṃ yogaḥ sarvamātmamayaṃ jagat ।
  • sarvamātmamayaṃ bhūtaṃ ātmano'nyanna kiñcana ॥ 48॥
  • sarvamātmamayaṃ bhāvi sarvamātmamayaṃ guruḥ ।
  • sarvamātmamayaṃ śiṣya ātmano'nyanna kiñcana ॥ 49॥
  • sarvamātmamayaṃ devaḥ sarvamātmamayaṃ phalam ।
  • sarvamātmamayaṃ lakṣyaṃ ātmano'nyanna kiñcana ॥ 50॥
  • sarvamātmamayaṃ tīrthaṃ sarvamātmamayaṃ svayam ।
  • sarvamātmamayaṃ mokṣaṃ ātmano'nyanna kiñcana ॥ 51॥
  • sarvamātmamayaṃ kāmaṃ sarvamātmamayaṃ kriyā ।
  • sarvamātmamayaṃ krodhaḥ ātmano'nyanna kiñcana ॥ 52॥
  • sarvamātmamayaṃ vidyā sarvamātmamayaṃ diśaḥ ।
  • sarvamātmamayaṃ lobhaḥ ātmano'nyanna kiñcana ॥ 53॥
  • sarvamātmamayaṃ mohaḥ sarvamātmamayaṃ bhayam ।
  • sarvamātmamayaṃ cintā ātmano'nyanna kiñcana ॥ 54॥
  • sarvamātmamayaṃ dhairyaṃ sarvamātmamayaṃ dhruvam ।
  • sarvamātmamayaṃ satyaṃ ātmano'nyanna kiñcana ॥ 55॥
  • sarvamātmamayaṃ bodhaṃ sarvamātmamayaṃ dṛḍham ।
  • sarvamātmamayaṃ meyaṃ ātmano'nyanna kiñcana ॥ 56॥
  • sarvamātmamayaṃ guhyaṃ sarvamātmamayaṃ śubham ।
  • sarvamātmamayaṃ śuddhaṃ ātmano'nyanna kiñcana ॥ 57॥
  • sarvamātmamayaṃ sarvaṃ satyamātmā sadātmakaḥ ।
  • pūrṇamātmā kṣayaṃ cātmā paramātmā parātparaḥ ॥ 58॥
  • ito'pyātmā tato'pyātmā hyātmaivātmā tatastataḥ ।
  • sarvamātmamayaṃ satyaṃ ātmano'nyanna kiñcana ॥ 59॥
  • sarvamātmasvarūpaṃ hi dṛśyādṛśyaṃ carācaram ।
  • sarvamātmamayaṃ śrutvā muktimāpnoti mānavaḥ ॥ 60॥
  • svatantraśaktirbhagavānumādhavo
  • vicitrakāyātmakajāgratasya ।
  • sukāraṇaṃ kāryaparaṃparābhiḥ
  • sa eva māyāvitato'vyayātmā ॥ 61॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde sarvamātmaprakaraṇaṃ nāma trayodaśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com