ṛbhugītā 43 ॥ nidādhānubhava varṇana prakaraṇam ॥

nidāghaḥ -

  • na paśyāmi śarīraṃ vā liṅgaṃ karaṇameva vā ।
  • na paśyāmi mano vāpi na paśyāmi jaḍaṃ tataḥ ॥ 1॥
  • na paśyāmi cidākāśaṃ na paśyāmi jagat kvacit ।
  • na paśyāmi hariṃ vāpi na paśyāmi śivaṃ ca vā ॥ 2॥
  • ānandasyāntare lagnaṃ tanmayatvānna cotthitaḥ ।
  • na paśyāmi sadā bhedaṃ na jaḍaṃ na jagat kvacit ॥ 3॥
  • na dvaitaṃ na sukhaṃ duḥkhaṃ na gururna parāparam ।
  • na guṇaṃ vā na turyaṃ vā na buddhirna ca saṃśayaḥ ॥ 4॥
  • na ca kālaṃ na ca bhayaṃ na ca śokaṃ śubhāśubham ।
  • na paśyāmi sandīnaṃ na bandhaṃ na ca saṃbhavam ॥ 5॥
  • na dehendriyasadbhāvo na ca sadvastu sanmanaḥ ।
  • na paśyāmi sadā sthūlaṃ na kṛśaṃ na ca kubjakam ॥ 6॥
  • na bhūmirna jalaṃ nāgnirna moho na ca mantrakam ।
  • na gururna ca vākyaṃ vā na dṛḍhaṃ na ca sarvakam ॥ 7॥
  • na jagacchravaṇaṃ caiva nididhyāsaṃ na cāparaḥ ।
  • ānandasāgare magnastanmayatvānna cotthitaḥ ॥ 8॥
  • ānando'hamaśeṣo'hamajo'hamamṛtosmyaham ।
  • nityo'hamiti niścitya sadā pūrṇo'smi nityadhīḥ ॥ 9॥
  • pūrṇo'haṃ pūrṇacitto'haṃ puṇyo'haṃ jñānavānaham ।
  • śuddho'haṃ sarvamukto'haṃ sarvākāro'hamavyayaḥ ॥ 10॥
  • cinmātro'haṃ svayaṃ so'haṃ tattvarūpo'hamīśvaraḥ ।
  • parāparo'haṃ turyo'haṃ prasanno'haṃ raso'smyaham ॥ 11॥
  • brahmā'haṃ sarvalakṣyo'haṃ sadā pūrṇo'hamakṣaraḥ ।
  • mamānubhavarūpaṃ yat sarvamuktaṃ ca sadguro ॥ 12॥
  • namaskaromi te nāhaṃ sarvaṃ ca gurudakṣiṇā ।
  • maddehaṃ tvatpade dattaṃ tvayā bhasmīkṛtaṃ kṣaṇāt ॥ 13॥
  • mamātmā ca mayā dattaḥ svayamātmani pūritaḥ ।
  • tvamevāhamahaṃ ca tvamahameva tvameva hi ॥ 14॥
  • aikyārṇavanimagno'smi aikyajñānaṃ tvameva hi ।
  • ekaṃ caitanyamevāhaṃ tvayā gantuṃ na śakyate ॥ 15॥
  • gantavyadeśo nāstyeva ekākāraṃ na cānyataḥ ।
  • tvayā gantavyadeśo na mayā gantavyamasti na ॥ 16॥
  • ekaṃ kāraṇamekaṃ ca ekameva dvayaṃ na hi ।
  • tvayā vaktavyakaṃ nāsti mayā śrotavyamapyalam ॥ 17॥
  • tvameva sadgururnāsi ahaṃ nāsmi saśiṣyakaḥ ।
  • brahmamātramidaṃ sarvamasminmāno'smi tanmayaḥ ॥ 18॥
  • bhedābhedaṃ na paśyāmi kāryākāryaṃ na kiñcana ।
  • mamaiva cennamaskāro niṣprayojana eva hi ॥ 19॥
  • tavaiva cennamaskāro bhinnatvānna phalaṃ bhavet ।
  • tava cenmama cedbhedaḥ phalābhāvo na saṃśayaḥ ॥ 20॥
  • namaskṛto'haṃ yuṣmākaṃ bhavānajñīti vakṣyati ।
  • mamaivāpakariṣyāmi paricchinno bhavāmyaham ॥ 21॥
  • mamaiva cennamaskāraḥ phalaṃ nāsti svataḥ sthite ।
  • kasyāpi ca namaskāraḥ kadācidapi nāsti hi ॥ 22॥
  • sadā caitanyamātratvāt nāhaṃ na tvaṃ na hi dvayam ।
  • na bandhaṃ na paro nānye nāhaṃ nedaṃ na kiñcana ॥ 23॥
  • na dvayaṃ naikamadvaitaṃ niścitaṃ na mano na tat ।
  • na bījaṃ na sukhaṃ duḥkhaṃ nāśaṃ niṣṭhā na satsadā ॥ 24॥
  • nāsti nāsti na sandehaḥ kevalāt paramātmani ।
  • na jīvo neśvaro naiko na candro nāgnilakṣaṇaḥ ॥ 25॥
  • na vārtā nendriyo nāhaṃ na mahattvaṃ guṇāntaram ।
  • na kālo na jagannānyo na vā kāraṇamadvayam ॥ 26॥
  • nonnato'tyantahīno'haṃ na muktastvatprasādataḥ ।
  • sarvaṃ nāstyeva nāstyeva sarvaṃ brahmaiva kevalam ॥ 27॥
  • ahaṃ brahma idaṃ brahma ātma brahmāhameva hi ।
  • sarvaṃ brahma na sandehastvatprasādānmaheśvaraḥ ॥ 28॥
  • tvameva sadgururbrahma na hi sadgururanyataḥ ।
  • ātmaiva sadgururbrahma śiṣyo hyātmaiva sadguruḥ ॥ 29॥
  • guruḥ prakalpate śiṣyo guruhīno na śiṣyakaḥ ।
  • śiṣye sati guruḥ kalpyaḥ śiṣyābhāve gururna hi ॥ 30॥
  • guruśiṣyavihīnātmā sarvatra svayameva hi ।
  • cinmātrātmani kalpyo'haṃ cinmātrātmā na cāparaḥ ॥ 31॥
  • cinmātrātmāhamevaiko nānyat kiñcinna vidyate ।
  • sarvasthito'haṃ satataṃ nānyaṃ paśyāmi sadguroḥ ॥ 32॥
  • nānyat paśyāmi cittena nānyat paśyāmi kiñcana ।
  • sarvābhāvānna paśyāmi sarvaṃ ced dṛśyatāṃ pṛthak ॥ 33॥
  • evaṃ brahma prapaśyāmi nānyadastīti sarvadā ।
  • aho bhedaṃ prakupitaṃ aho māyā na vidyate ॥ 34॥
  • aho sadgurumāhātmyamaho brahmasukhaṃ mahat ।
  • aho vijñānamāhātmyamaho sajjanavaibhavaḥ ॥ 35॥
  • aho mohavināśaśca aho paśyāmi satsukham ।
  • aho cittaṃ na paśyāmi aho sarvaṃ na kiñcana ॥ 36॥
  • ahameva hi nānyatra ahamānanda eva hi ।
  • mamāntaḥkaraṇe yadyanniścitaṃ bhavadīritam ॥ 37॥
  • sarvaṃ brahma paraṃ brahma na kiñcidanyadaivatam ।
  • evaṃ paśyāmi satataṃ nānyat paśyāmi sadguro ॥ 38॥
  • evaṃ niścitya tiṣṭhāmi svasvarūpe mamātmani ॥ 39॥
  • agādhavedavākyato na cādhibheṣajaṃ bhave-
  • dumādhavāṅghripaṅkajasmṛtiḥ prabodhamokṣadā ।
  • prabuddhabhedavāsanāniruddhahṛttamobhide
  • mahārujāghavaidyamīśvaraṃ hṛdambuje bhaje ॥ 40॥
  • dyatatpradagdhakāmadeha dugdhasannibhaṃ pramugdhasāmi ।
  • somadhāriṇaṃ śrutīḍyagadyasaṃstutaṃ tvabhedyamekaśaṅkaram ॥ 41॥
  • varaḥ kaṅkaḥ kāko bhavadubhayajāteṣu niyataṃ
  • mahāśaṅkātaṅkairvidhivihitaśāntena manasā ।
  • yadi svairaṃ dhyāyannagapatisutānāyakapadaṃ
  • sa evāyaṃ dhuryo bhavati munijāteṣu niyatam ॥ 42॥
  • kaḥ kālāntakapādapadmabhajanādanyaddhṛdā kaṣṭadāṃ
  • dharmābhāsaparaṃparāṃ prathayate mūrkho kharīṃ tauragīm ।
  • kartuṃ yatnaśatairaśakyakaraṇairvindeta duḥkhādikaṃvar was duḥkhādhikam
  • tadvat sāṃbapadāṃbujārcanaratiṃ tyaktvā vṛthā duḥkhabhāk ॥ 43॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde nidāghānubhavavarṇanaprakaraṇaṃ nāma tricatvāriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com