ṛbhugītā 4 ॥ ṛbhu-nidādha saṃvādaḥ ॥

skandaḥ -

  • himādriśikhare tatra kedāre saṃsthitaṃ ṛbhum ।
  • kedāreśaṃ pūjayantaṃ śāṃbhavaṃ munisattamam ।
  • bhasmarudrākṣasaṃpannaṃ niḥspṛhaṃ munayo'bruvan ॥ 1॥

munayaḥ -

  • padmodbhavasutaśreṣṭha tvayā kailāsaparvate ।
  • ārādhya devamīśānaṃ tasmāt sūtraśrutīritam ॥ 2॥
  • jñānaṃ labdhaṃ muniśreṣṭha tvaṃ no brūhi vimuktaye ।
  • yena saṃsāravārāśeḥ samuttīrṇā bhavāmahe ॥ 3॥

sūtaḥ -

  • ṛbhurmunīnāṃ vacasā tuṣṭaḥ śiṣṭān samīkṣya tān ।
  • aṣṭamūrtipadadhyānaniṣṭhāṃstānabhyuvāca ha ॥ 4॥

ṛbhuḥ -

  • viśvasya kāraṇamumāpatireva devo
  • vidyotako jaḍajagatpramadaikahetuḥ ।
  • na tasya kāryaṃ karaṇaṃ maheśituḥ
  • sa eva tatkāraṇamīśvaro haraḥ ॥ 8॥
  • sūtaḥ sāyakasaṃbhavaḥ samuditāḥ sūtānanebhyo hayāḥ
  • netre te rathino rathāṅgayugalī yugyāntamṛgyo rathī ।
  • mauvīmūrdhni rathaḥ sthito rathavahaścāpaṃ śaravyaṃ puraḥ
  • yoddhuṃ keśacarāḥ sa eva nikhilasthāṇoraṇuḥ pātu vaḥ ॥ 9॥var was naḥ
  • nidāghamatha saṃbodhya tato ṛbhuruvāca ha ।
  • adhyātmanirṇayaṃ vakṣye nāsti kālatrayeṣvapi ॥ 10॥
  • śivopadiṣṭaṃ saṃkṣipya guhyāt guhyataraṃ sadā ।
  • anātmeti prasaṅgātmā anātmeti mano'pi vā ।
  • anātmeti jagadvāpi nāstyanātmeti niścinu ॥ 11॥
  • sarvasaṃkalpaśūnyatvāt sarvākāravivarjanāt
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 12॥
  • cittābhāve cintanīyo dehābhāve jarā ca na ।
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 13॥var was brahmamātratvāt
  • pādābhāvādgatirnāsti hastābhāvāt kriyā ca na ।
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 14॥var was brahmamātratvāt
  • brahmābhāvājjagannāsti tadabhāve harirna ca ।
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 15॥var was brahmamātratvāt
  • mṛtyurnāsti jarābhāve lokavedadurādhikam ।
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 16॥var was brahmamātratvāt
  • dharmo nāsti śucirnāsti satyaṃ nāsti bhayaṃ na ca ।
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 17॥var was brahmamātratvāt
  • akṣaroccāraṇaṃ nāsti akṣaratyajaḍaṃ mama ।
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 18॥var was brahmamātratvāt
  • gururityapi nāstyeva śiṣyo nāstīti tattvataḥ ।
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 19॥var was brahmamātratvāt
  • ekābhāvānna dvitīyaṃ na dvitīyānna caikatā ।
  • satyatvamasti cet kiñcidasatyatvaṃ ca saṃbhavet ॥ 20॥
  • asatyatvaṃ yadi bhavet satyatvaṃ ca ghaṭiṣyati ।
  • śubhaṃ yadyaśubhaṃ viddhi aśubhaṃ śubhamasti cet ॥ 21॥
  • bhayaṃ yadyabhayaṃ viddhi abhayādbhayamāpatet ।
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 22॥var was brahmamātratvāt
  • baddhatvamasti cenmokṣo bandhābhāve na mokṣatā ।
  • maraṇaṃ yadi cejjanma janmābhāve mṛtirna ca ॥ 23॥
  • tvamityapi bhaveccāhaṃ tvaṃ no cedahameva na ।
  • idaṃ yadi tadevāpi tadabhāve idaṃ na ca ॥ 24॥
  • asti cediti tannāsti nāsti cedasti kiṃca na ।
  • kāryaṃ cet kāraṇaṃ kiñcit kāryābhāve na kāraṇam ॥ 25॥
  • dvaitaṃ yadi tadā'dvaitaṃ dvaitābhāve'dvayaṃ ca na ।
  • dṛśyaṃ yadi dṛgapyasti dṛśyābhāve dṛgeva na ॥ 26॥
  • antaryadi bahiḥ satyamantābhāve bahirna ca ।
  • pūrṇatvamasti cet kiṃcidapūrṇatvaṃ prasajyate ॥ 27॥
  • kiñcidastīti ceccitte sarvaṃ bhavati śīghrataḥ ।
  • yatkiṃcit kimapi kvāpi nāsti cenna prasajyati ॥ 28॥
  • tasmādetat kvacinnāsti tvaṃ nāhaṃ vā ime idam ।
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 29॥var was brahmamātratvāt
  • nāsti dṛṣṭāntakaṃ loke nāsti dārṣṭāntikaṃ kvacit ।
  • kevalaṃ brahmabhāvatvāt nāstyanātmeti niścinu ॥ 30॥var was brahmamātratvāt
  • paraṃ brahmāhamasmīti smaraṇasya mano na hi ।
  • brahmamātraṃ jagadidaṃ brahmamātratvamapya hi ॥ 31॥
  • cinmātraṃ kevalaṃ cāhaṃ nāstyanātmeti niścinu ।
  • ityātmanirṇayaṃ proktaṃ bhavate sarvasaṅgraham ॥ 32॥var was nirṇyaḥ proktaḥ
  • sakṛcchravaṇamātreṇa brahmaiva bhavati svayam ॥ 33॥
  • nidāghaḥ-var was ṛbhuḥ-
  • bhagavan ko bhavān ko nu vada me vadatāṃ vara ।var was nidāgha
  • yacchrutvā tatkṣaṇānmucyenmahāsaṃsārasaṃkaṭāt ॥ 34॥
  • ṛbhuḥ-
  • ahameva paraṃ brahma ahameva paraṃ sukham ।
  • ahamevāhamevāhamahaṃ brahmāsmi kevalam ॥ 35॥
  • ahaṃ caitanyamevāsmi divyajñānātmako hyaham ।
  • sarvākṣaravihīno'smi ahaṃ brahmāsmi kevalam ॥ 36॥
  • ahamarthavihīno'smi idamarthavivarjitaḥ ।
  • sarvānarthavimukto'smi ahaṃ brahmāsmi kevalam ॥ 37॥
  • nityaśuddho'smi buddho'smi nityo'smyatyantanirmalaḥ ।
  • nityānadasvarūpo'smi ahaṃ brahmāsmi kevalam ॥ 38॥
  • nityapūrṇasvarūpo'smi saccidānandamasmyaham ।
  • kevalādvaitarūpo'hamahaṃ brahmāsmi kevalam ॥ 39॥
  • anirdeśyasvarūpo'smi ādihīno'smyanantakaḥ ।
  • aprākṛtasvarūpo'smi ahaṃ brahmāsmi kevalam ॥ 40॥
  • svasvasaṃkalpahīno'haṃ sarvāvidyāvivarjitaḥ ।
  • sarvamasmi tadevāsmi ahaṃ brahmāsmi kevalam ॥ 41॥
  • sarvanāmādihīno'haṃ sarvarūpavivarjitaḥ ।
  • sarvasaṅgavihīno'smi ahaṃ brahmāsmi kevalam ॥ 42॥
  • sarvavācāṃ vidhiścāsmi sarvavedāvadhiḥ paraḥ ।
  • sarvakālāvadhiścāsmi ahaṃ brahmāsmi kevalam ॥ 43॥
  • sarvarūpāvadhiścāhaṃ sarvanāmāvadhiḥ sukham ।
  • sarvakalpāvadhiścāsmi ahaṃ brahmāsmi kevalam ॥ 44॥
  • ahameva sukhaṃ nānyadahameva cidavyayaḥ ।
  • ahamevāsmi sarvatra ahaṃ brahmāsmi kevalam ॥ 45॥
  • kevalaṃ brahmamātrātmā kevalaṃ śuddhacidghanaḥ ।
  • kevalākhaṇḍosāro'smi ahaṃ brahmāsmi kevalam ॥ 46॥
  • kevalaṃ jñānarūpo'smi kevalākārarūpavān ।
  • kevalātyantasāro'smi ahaṃ brahmāsmi kevalam ॥ 47॥
  • satsvarūpo'smi kaivalyasvarūpo'smyahameva hi ।
  • arthānarthavihīno'smi ahaṃ brahmāsmi kevalam ॥ 48॥
  • aprameyasvarūpo'smi apratarkyasvarūpavān ।
  • apragṛhyasvarūpo'smi ahaṃ brahmāsmi kevalam ॥ 49॥
  • arasasyutarūpo'smi anutāpavivarjitaḥ ।
  • anusyūtaprakāśo'smi ahaṃ brahmāsmi kevalam ॥ 50॥
  • sarvakarmavihīno'haṃ sarvabhedavivarjitaḥ ।
  • sarvasandehahīno'smi ahaṃ brahmāsmi kevalam ॥ 51॥
  • ahaṃbhāvavihīno'smi vihīno'smīti me na ca ।
  • sarvadā brahmarūpo'smi ahaṃ brahmāsmi kevalam ॥ 52॥
  • brahma brahmādihīno'smi keśavatvādi na kvacit ।
  • śaṅkarādivihīno'smi ahaṃ brahmāsmi kevalam ॥ 53॥
  • tūṣṇīmevāvabhāso'smi ahaṃ brahmāsmi kevalam ।
  • kiñcinnāsti paro nāsti kiṃcidasmi paro'smi ca ॥ 54॥
  • na śarīraprakāśo'smi jagadbhāsakaro na ca ।
  • cidghano'smi cidaṃśo'smi satsvarūpo'smi sarvadā ॥ 55॥
  • mudā muditarūpo'smi ahaṃ brahmāsmi kevalam ।
  • na bālo'smi na vṛddho'smi na yuvā'smi parāt paraḥ ॥ 56॥
  • na ca nānāsvarūpo'smi ahaṃ brahmāsmi kevalam ।
  • imaṃ svānubhavaṃ proktaṃ sarvopaniṣadāṃ paraṃ rasam ॥ 57॥
  • yo vā ko vā śṛṇotīdaṃ brahmaiva bhavati svayam ॥ 58॥
  • na sthūlo'pyanaṇurna tejamarutāmākāśanīrakṣamā
  • bhūtāntargatakośakāśahṛdayādyākāśamātrākramaiḥ ।
  • udgranthaśrutiśāstrasūtrakaraṇaiḥ kiñcijjña sarvajñatā
  • buddhyā mohitamāyayā śrutiśatairbho jānate śaṅkaram ॥ 59॥

  • ॥ iti śrī śivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādo nāma caturtho'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com