ṛbhugītā 31 ॥ mahāvākyārtha nirūpaṇa prakaraṇam ॥

ṛbhuḥ -

  • vakṣye rahasyamatyantaṃ sākṣādbrahmaprakāśakam ।
  • sarvopaniṣadāmarthaṃ sarvalokeṣu durlabham ॥ 1॥
  • prajñānaṃ brahma niścitya padadvayasamanvitam ।
  • mahāvākyaṃ caturvākyaṃ ṛgyajuḥsāmasaṃbhavam ॥ 2॥
  • mama prajñaiva brahmāhaṃ jñānamātramidaṃ jagat ।
  • jñānameva jagat sarvaṃ jñānādanyanna vidyate ॥ 3॥
  • jñānasyānantaraṃ sarvaṃ dṛśyate jñānarūpataḥ ।
  • jñānasya brahmaṇaścāpi mameva pṛthaṅ na hi ॥ 4॥
  • jīvaḥ prajñānaśabdasya brahmaśabdasya ceśvaraḥ ।
  • aikyamasmītyakhaṇḍārthamakhaṇḍaikarasaṃ tatam ॥ 5॥
  • akhaṇḍākāravṛttistu jīvanmuktiritīritam ।
  • akhaṇḍaikarasaṃ vastu videho muktirucyate ॥ 6॥
  • brahmaivāhaṃ na saṃsārī saccidānandamasmyaham ।
  • nirguṇo'haṃ niraṃśo'haṃ paramānandavānaham ॥ 7॥
  • nityo'haṃ nirvikalpo'haṃ cidahaṃ cidahaṃ sadā ।
  • akhaṇḍākāravṛttyākhyaṃ cittaṃ brahmātmanā sthitam ॥ 8॥
  • lavaṇaṃ toyamātreṇa yathaikatvamakhaṇḍitam ।
  • akhaṇḍaikarasaṃ vakṣye videho muktilakṣaṇam ॥ 9॥
  • prajñāpadaṃ parityajya brahmaiva padameva hi ।
  • ahamasmi mahānasmi siddho'smīti parityajan ॥ 10॥
  • smaraṇaṃ ca parityajya bhāvanaṃ cittakartṛkam ।
  • sarvamantaḥ parityajya sarvaśūnyaṃ paristhitiḥ ॥ 11॥
  • tūṣṇīṃ sthitiṃ ca santyajya tato maunavikalpanam ।
  • yattaccittaṃ vikalpāṃśaṃ manasā kalpitaṃ jagat ॥ 12॥
  • deho'hamityahaṅkāraṃ dvaitavṛttiritīritam ।
  • sarvaṃ sākṣirahaṃ brahma ityevaṃ dṛḍhaniścayam ॥ 13॥
  • sarvadā'saṃśayaṃ brahma sākṣivṛttiritīritam ।
  • dvaitavṛttiḥ sākṣavṛttirakhaṇḍākāravṛttikam ॥ 14॥
  • akhaṇḍaikarasaṃ ceti loke vṛttitrayaṃ bhavet ।
  • prathame niścite dvaite dvitīye sākṣisaṃśayaḥ ॥ 15॥
  • tṛtīye padabhāge hi dṛḍhaniścayamīritam ।
  • etattrayārthaṃ saṃśodhya taṃ parityajya niścinu ॥ 16॥
  • akhaṇḍaikarasākāro nityaṃ tanmayatāṃ vraja ।
  • abhyāsavākyametattu sadā'bhyāsasya kāraṇam ॥ 17॥
  • mananasya paraṃ vākyaṃ yo'yaṃ candanavṛkṣavat ।
  • yuktibhiścintanaṃ vṛttaṃ padatrayamudāhṛtam ॥ 18॥
  • ahaṃ padasya jīvo'rtha īśo brahmapadasya hi ।
  • asmīti padabhāgasya akhaṇḍākāravṛttikam ॥ 19॥
  • padatrayaṃ parityajya vicārya manasā saha ।
  • akhaṇḍaikarasaṃ prāpya videho muktilakṣaṇam ॥ 20॥
  • ahaṃ brahmāsmi cinmātraṃ saccidānandavigrahaḥ ।
  • ahaṃ brahmāsmi vākyasya śravaṇānantaraṃ sadā ॥ 21॥
  • ahaṃ brahmāsmi nityo'smi śānto'smi paramo'smyaham ।
  • nirguṇo'haṃ nirīho'haṃ niraṃśo'smi sadā smṛtaḥ ॥ 22॥var was niryaśo'smi
  • ātmaivāsmi na sandehaḥ akhaṇḍaikaraso'smyaham ।
  • evaṃ nirantaraṃ tajjño bhāvayet paramātmani ॥ 23॥
  • yathā cānubhavaṃ vākyaṃ tasmādanubhavet sadā ।
  • āraṃbhācca dvitīyāttu smṛtamabhyāsavākyataḥ ॥ 24॥
  • tṛtīyāntattvamasyeti vākyasāmānyanirṇayam ।
  • tatpadaṃ tvaṃpadaṃ tvasya padatrayamudāhṛtam ॥ 25॥
  • tatpadasyeśvaro hyartho jīvo'rthastvaṃpadasya hi ।
  • aikyasyāpi padasyārthamakhaṇḍaikarasaṃ padam ॥ 26॥
  • dvaitavṛttiḥ sākṣavṛttirakhaṇḍākāravṛttikaḥ ।
  • akhaṇḍaṃ saccidānandaṃ tattvamevāsi niścayaḥ ॥ 27॥
  • tvaṃ brahmāsi na sandehastvamevāsi cidavyayaḥ ।
  • tvameva saccidānandastvamevākhaṇḍaniścayaḥ ॥ 28॥
  • ityevamukto guruṇā sa eva paramo guruḥ ।
  • ahaṃ brahmeti niścitya sacchiṣyaḥ paramātmavān ॥ 29॥
  • nānyo gururnānyaśiṣyastvaṃ brahmāsi guruḥ paraḥ ।
  • sarvamantropadeṣṭāro guravaḥ sa guruḥ paraḥ ॥ 30॥
  • tvaṃ brahmāsīti vaktāraṃ gurureveti niścinu ।
  • tathā tattvamasi brahma tvamevāsi ca sadguruḥ ॥ 31॥
  • sadgurorvacane yastu niścayaṃ tattvaniścayam ।
  • karoti satataṃ mukternātra kāryā vicāraṇā ॥ 32॥
  • mahāvākyaṃ gurorvākyaṃ tattvamasyādivākyakam ।
  • śṛṇotu śravaṇaṃ cittaṃ nānyat śravaṇamucyate ॥ 33॥
  • sarvavedāntavākyānāmadvaite brahmaṇi sthitiḥ ।
  • ityevaṃ ca gurorvaktrāt śrutaṃ brahmeti tacchravaḥ ॥ 34॥
  • gurornānyo mantravādī eka eva hi sadguruḥ ।
  • tvaṃ brahmāsīti yenoktaṃ eṣa eva hi sadguruḥ ॥ 35॥
  • vedāntaśravaṇaṃ caitannānyacchravaṇamīritam ।
  • yuktibhiścintanaṃ caiva mananaṃ parikathyate ॥ 36॥
  • evaṃ candanavṛkṣo'pi śruto'pi pariśodhyate ।
  • tvaṃ brahmāsīti cokto'pi saṃśayaṃ paripaśyati ॥ 37॥
  • saṃśodhya niścinotyevamātmānaṃ pariśodhyate ।
  • yuktirnāma vadāmyatra dehonāhaṃ vināśataḥ ॥ 38॥
  • sthūladehaṃ sūkṣmadehaṃ sthūlasūkṣmaṃ ca kāraṇam ।
  • trayaṃ cathurthe nāstīti sarvaṃ cinmātrameva hi ॥ 39॥
  • etatsarvaṃ jaḍatvācca dṛśyatvādghaṭavannahi ।
  • ahaṃ caitanyamevātra dṛgrūpatvāllayaṃ na hi ॥ 40॥
  • satyaṃ jñānamanantaṃ yadātmanaḥ sahajā guṇāḥ ।
  • antataṃ jaḍaduḥkhādi jagataḥ prathito guṇaḥ ॥ 41॥
  • tasmādahaṃ brahma eva idaṃ sarvamasatyakam ।
  • evaṃ ca mananaṃ nityaṃ karoti brahmavittamaḥ ॥ 42॥
  • vakṣye nididhyāsanaṃ ca ubhayatyāgalakṣaṇam ।
  • tvaṃ brahmāsīti śravaṇaṃ mananaṃ cāhameva hi ॥ 43॥
  • etattyāgaṃ nididhyāsaṃ sajātīyatvabhāvanam ।
  • vijātīyaparityāgaṃ svagatatvavibhāvanam ॥ 44॥
  • sarvatyāgaṃ parityajya turīyatvaṃ ca varjanam ।
  • brahmacinmātrasāratvaṃ sākṣātkāraṃ pracakṣate ॥ 45॥
  • upadeśe mahāvākyamastitvamiti nirṇayaḥ ।
  • tathaivānubhavaṃ vākyamahaṃ brahmāsmi nirṇayaḥ ॥ 46॥
  • prajñānaṃ brahmavākyotthamabhyāsārthamitīritam ।
  • ayamātmeti vākyotthadarśanaṃ vākyamīritam ॥ 47॥
  • ayamekapadaṃ caika ātmeti brahma ca trayam ।
  • ayaṃpadasya jīvo'rtha ātmano īśvaraḥ paraḥ ॥ 48॥
  • tathā brahmapadasyārtha akhaṇḍākāravṛttikam ।
  • akhaṇḍaikarasaṃ sarvaṃ padatrayalayaṃ gatam ॥ 49॥
  • akhaṇḍaikaraso hyātmā nityaśuddhavimuktakaḥ ।
  • tadeva sarvamudbhūtaṃ bhaviṣyati na saṃśayaḥ ॥ 50॥
  • akhaṇḍaikaraso deva ayamekamudīritam ।
  • ātmeti padamekasya brahmeti padamekakam ॥ 51॥
  • ayaṃ padasya jīvo'rtha ātmetīśvara īritaḥ ।
  • asyārtho'smītyakhaṇḍārthamakhaṇḍaikarasaṃ padam ॥ 52॥
  • dvaitavṛttiḥ sākṣivṛttirakhaṇḍākāravṛttikam ।
  • akhaṇḍaikarasaṃ paścāt so'hamasmīti bhāvaya ॥ 53॥
  • ityevaṃ ca caturvākyatātparyārthaṃ samīritam ।
  • upādhisahitaṃ vākyaṃ kevalaṃ lakṣyamīritam ॥ 54॥
  • kiñcijjñatvādi jīvasya sarva jñatvādi ceśvaraḥ ।
  • jīvo'paro sacaitanyamīśvaro'haṃ parokṣakaḥ ॥ 55॥
  • sarvaśūnyamiti tyājyaṃ brahmāsmīti viniścayaḥ ।
  • ahaṃ brahma na sandehaḥ saccidānandavigrahaḥ ॥ 56॥
  • ahamaikyaṃ paraṃ gatvā svasvabhāvo bhavottama ।
  • etatsarvaṃ mahāmithyā nāsti nāsti na saṃśayaḥ ॥ 57॥
  • sarvaṃ nāsti na sandehaḥ sarvaṃ brahma na saṃśayaḥ ।
  • ekākāramakhaṇḍārthaṃ tadevāhaṃ na saṃśayaḥ ।
  • brahmedaṃ vitatākāraṃ tadbrahmāhaṃ na saṃśayaḥ ॥ 58॥

sūtaḥ -

  • bhavodbhavamukhodbhavaṃ bhavaharādyahṛdyaṃ bhuvi
  • prakṛṣṭarasabhāvataḥ prathitabodhabuddhaṃ bhava ।
  • bhajanti bhasitāṅgakā bharitamodabhārādarā
  • bhujaṅgavarabhūṣaṇaṃ bhuvanamadhyavṛndāvanam ॥ 59॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde mahāvākyārthanirūpaṇaprakaraṇaṃ nāma ekatriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com