ṛbhugītā 44 ॥ nidādhānubhava varṇana prakaraṇam ॥

nidāghaḥ -

  • śṛṇuśva sadguro brahman tvatprasādānviniścitam ।
  • ahameva hi tadbrahma ahameva hi kevalam ॥ 1॥
  • ahameva hi nityātmā ahameva sadā'jaraḥ ।
  • ahameva hi śāntātmā ahameva hi niṣkalaḥ ॥ 2॥
  • ahameva hi niścintaḥ ahameva sukhātmakaḥ ।
  • ahameva gurustvaṃ hi ahaṃ śiṣyo'smi kevalam ॥ 3॥
  • ahamānanda evātmā ahameva nirañjanaḥ ।
  • ahaṃ turyātigo hyātmā ahameva guṇojjhitaḥ ॥ 4॥
  • ahaṃ videha evātmā ahameva hi śaṅkaraḥ ।
  • ahaṃ vai paripūrṇātmā ahameveśvaraḥ paraḥ ॥ 5॥
  • ahameva hi lakṣyātmā ahameva manomayaḥ ।
  • ahameva hi sarvātmā ahameva sadāśivaḥ ॥ 6॥
  • ahaṃ viṣṇurahaṃ brahmā ahamindrastvahaṃ surāḥ ।
  • ahaṃ vai yakṣarakṣāṃsi piśācā guhyakāstathā ॥ 7॥
  • ahaṃ samudrāḥ sarita ahameva hi parvatāḥ ।
  • ahaṃ vanāni bhuvanaṃ ahamevedameva hi ॥ 8॥
  • nityatṛpto hyahaṃ śuddhabuddho'haṃ prakṛteḥ paraḥ ।
  • ahameva hi sarvatra ahameva hi sarvagaḥ ॥ 9॥
  • ahameva mahānātmā sarvamaṅgalavigrahaḥ ।
  • ahameva hi mukto'smi śuddho'smi paramaḥ śivaḥ ॥ 10॥
  • ahaṃ bhūmirahaṃ vāyurahaṃ tejo hyahaṃ nabhaḥ ।
  • ahaṃ jalamahaṃ sūryaścandramā bhagaṇā hyaham ॥ 11॥
  • ahaṃ lokā alokāśca ahaṃ lokyā ahaṃ sadā ।
  • ahamātmā pāradṛśya ahaṃ prajñānavigrahaḥ ॥ 12॥
  • ahaṃ śūnyo aśūnyo'haṃ sarvānandamayo'smyaham ।
  • śubhāśubhaphalātīto hyahameva hi kevalam ॥ 13॥
  • ahameva ṛtaṃ satyamahaṃ saccitsukhātmakaḥ ।
  • ahamānanda evātmā bahudhā caikadhā sthitaḥ ॥ 14॥
  • ahaṃ bhūtabhaviṣyaṃ ca vartamānamahaṃ sadā ।
  • ahameko dvidhāhaṃ ca bahudhā cāhameva hi ॥ 15॥
  • ahameva paraṃ brahma ahameva prajāpatiḥ ।
  • svarāṭ samrāḍ jagadyonirahameva hi sarvadā ॥ 16॥
  • ahaṃ viśvastaijasaśca prājño'haṃ turya eva hi ।
  • ahaṃ prāṇo manaścāhamahamidriyavargakaḥ ॥ 17॥
  • ahaṃ viśvaṃ hi bhuvanaṃ gaganātmāhameva hi ।
  • anupādhi upādhyaṃ yattatsarvamahameva hi ॥ 18॥
  • upādhirahitaścāhaṃ nityānando'hameva hi ।
  • evaṃ niścayavānantaḥ sarvadā sukhamaśnute ।
  • evaṃ yaḥ śṛṇuyānnityaṃ sarvapāpaiḥ pramucyate ॥ 19॥
  • nityo'haṃ nirvikalpo janavanabhuvane pāvano'haṃ manīṣī
  • viśvo viśvātigo'haṃ prakṛtivinikṛto ekadhā saṃsthito'ham ।
  • nānākāravināśajanmarahitasvajñānakāryojjhitaiḥ
  • bhūmānandaghano'smyahaṃ paraśivaḥ satyasvarūpo'smyaham ॥ 20॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde nidāghānubhavavarṇanaṃ nāma catuścatvāriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com