ṛbhugītā 32 ॥ sarva-mithyātva nirūpaṇa prakaraṇam ॥

ṛbhuḥ -

  • vakṣye punarasattyāgaṃ brahmaniścayameva ca ।
  • yasya śravaṇamātreṇa sadyo mukto bhavennaraḥ ॥ 1॥
  • cittasattā manaḥsattā brahmasattā'nyathā sthitā ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 2॥
  • dehasattā liṅgasattā bhāvasattā'kṣarā sthitā ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 3॥
  • dṛśyaṃ ca darśanaṃ dṛṣṭā kartā kārayitā kriyā ।var was draṣṭā
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 4॥
  • ekaṃ dvitvaṃ pṛthagbhāvaṃ asti nāstīti nirṇayaḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 5॥
  • śāstrabhedaṃ vedabhedaṃ muktīnāṃ bhedabhāvanam ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 6॥
  • jātibhedaṃ varṇabhedaṃ śuddhāśuddhavinirṇayaḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 7॥
  • akhaṇḍākāravṛttiśca akhaṇḍaikarasaṃ param ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 8॥
  • parāparavikalpaśca puṇyapāpavikalpanam ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 9॥
  • kalpanākalpanādvaitaṃ manokalpanabhāvanam ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 10॥
  • siddhaṃ sādhyaṃ sādhanaṃ ca nāśanaṃ brahmabhāvanam ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 11॥
  • ātmajñānaṃ manodharmaṃ mano'bhāve kuto bhavet ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 12॥
  • ajñānaṃ ca manodharmastadabhāve ca tatkutaḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 13॥
  • śamo damo manodharmastadabhāve ca tatkutaḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 14॥
  • bandhamokṣau manodharmau tadabhāve kuto bhavet ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 15॥
  • sarvaṃ mithyā jaganmithyā deho mithyā jaḍatvataḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 16॥
  • brahmalokaḥ sadā mithyā buddhirūpaṃ tadeva hi ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 17॥
  • viṣṇulokaḥ sadā mithyā śivameva hi sarvadā ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 18॥
  • rudralokaḥ sadā mithyā ahaṃkārasvarūpataḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 19॥
  • candralokaḥ sadā mithyā manorūpavikalpanam ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 20॥
  • diśo lokaḥ sadā mithyā śrotraśabdasamanvitaḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 21॥
  • sūryalokaḥ sadā mithyā netrarūpasamanvitaḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 22॥
  • varuṇasya sadā loko jihvārasasamanvitaḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 23॥
  • tvaco lokaḥ sadā mithyā vāyoḥ sparśasamanvitaḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 24॥
  • aśvinorghrāṇalokaśca gandhadvaitasamanvitaḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 25॥
  • agnerlokaḥ sadā mithyā vāgeva vacanena tat ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 26॥
  • indralokaḥ sadā mithyā pāṇipādena saṃyutaḥ ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 27॥
  • upendrasya maharloko gamanena padaṃ yutam ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 28॥
  • mṛtyureva sadā nāsti pāyureva visargakam ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 29॥
  • prajāpatermaharloko guhyamānandasaṃyutam ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 30॥
  • sarvaṃ mithyā na sandehaḥ sarvamātmeti niścitam ।
  • titikṣośca samādhānaṃ śraddhā cācāryabhāṣaṇe ॥ 31॥
  • mumukṣutvaṃ ca mokṣaśca mokṣārthe mama jīvane ।
  • catuḥsādhanasaṃpannaḥ so'dhikārīti niścayaḥ ॥ 32॥
  • jīvabrahmaikyasadbhāvaṃ viyadbrahmeti niścayaḥ ।
  • vedāntabrahmaṇo bodhyaṃ bodhakaṃ bandhamucyate ॥ 33॥
  • sarvajñānanirvṛttiścedānandāvāptikaṃ phalam ।var was nivṛtti
  • ityevamādibhiḥ śabdaiḥ proktaṃ sarvamasat sadā ॥ 34॥
  • sarvaśabdārtharūpaṃ ca niścayaṃ bhāvanaṃ tathā ।
  • brahmamātraṃ paraṃ satyamanyat sarvamasat sadā ॥ 35॥
  • anekaśabdaśravaṇamanekārthavicāraṇam ।
  • sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ ॥ 36॥
  • nānudhyāyādbrahmaśabdān ityuktvā ha mahānasi ।
  • brahmopadeśakāle tu sarvaṃ coktaṃ na saṃśayaḥ ॥ 37॥
  • brahmaivāhamidaṃ dvaitaṃ cittasattāvibhāvanam ।
  • cinmātro'hamidaṃ dvaitaṃ jīvabrahmeti bhāvanam ॥ 38॥
  • ahaṃ cinmātramantraṃ vā kāryakāraṇacintanam ।
  • akṣayānandavijñānamakhaṇḍaikarasādvayam ॥ 39॥
  • paraṃ brahma idaṃ brahma śāntaṃ brahma svayaṃ jagat ।
  • antarindriyavijñānaṃ bāhyendriyanirodhanam ॥ 40॥
  • sarvopadeśakālaṃ ca sāmyaṃ śeṣaṃ mahodayam ।
  • bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca ॥ 41॥
  • kāraṇaṃ kāryabhedaṃ ca śāstramārgaikakalpanam ।
  • ahaṃ brahma idaṃ brahma sarvaṃ brahmeti śabdataḥ ॥ 42॥
  • satyarūpaṃ kvacinnāsti satyaṃ nāma kadā nahi ।
  • saṃśayaṃ ca viparyāsaṃ saṅkalpaḥ kāraṇaṃ bhramaḥ ॥ 43॥
  • ātmano'nyat kvacinnāsti sarvaṃ mithyā na saṃśayaḥ ।
  • mahatāṃ hyadyate mantrī medhāśuddhiśubhāśubham ॥ 44॥
  • deśabhedaṃ vastubhedaṃ na ca caitanyabhedakam ।
  • ātmano'nyat pṛthagbhāvamātmano'nyannirūpaṇam ॥ 45॥
  • ātmano'nyannāmarūpamātmano'nyacchubhāśubham ।
  • ātmano'nyadvastusattā ātmano'nyajjagattrayam ॥ 46॥
  • ātmano'nyat suḥkhaṃ duḥkhamātmano'nyadvicintanam ।
  • ātmano'nyatprapañcaṃ vā ātmano'nyajjayājayau ॥ 47॥
  • ātmano'nyaddevapūjā ātmano'nyacchivārcanam ।
  • ātmano'nyanmahādhyānamātmano'nyat kalākramam ॥ 48॥
  • sarvaṃ mithyā na sandeho brahma sarvaṃ na saṃśayaḥ ।
  • sarvamuktaṃ bhagavatā nididhyāsastu sarvadā ॥ 49॥
  • sakṛcchravaṇamātreṇa hṛdayagranthirantimam ।
  • karmanāśaṃ ca mūḍhānāṃ mahatāṃ muktireva hi ॥ 50॥
  • anekakoṭijananapātakaṃ bhasmasādbhavet ।
  • satyaṃ satyaṃ punaḥ satyaṃ satyaṃ sarvaṃ vinaśyati ।
  • sadyo muktirna sandeho nāsti maṅgalamaṅgalam ॥ 51॥
  • kva bhedabhāvadarśanaṃ na caiva śokamohahṛt
  • prapaśyatāṃ śrute śikhāviśeṣamaikyabhāvanāt ।
  • yato bhavejjagāda taṃ maheśa yena jīvitaṃ
  • yadantarā'viśat sadā yathorṇanābhatantuvat ॥ 52॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde sarvamithyātvanirūpaṇaprakaraṇaṃ nāma dvātriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com