ṛbhugītā 11 ॥ jīvanamukta-prakaraṇam ॥

ṛbhuḥ -

  • brahmajñānaṃ pravakṣyāmi jīvanmuktasya lakṣaṇam ।
  • ātmamātreṇa yastiṣṭhet sa jīvanmukta ucyate ॥ 1॥
  • ahaṃ brahmavadevedamahamātmā na saṃśayaḥ ।
  • caitanyātmeti yastiṣṭhet sa jīvanmukta ucyate ॥ 2॥
  • cidātmāhaṃ parātmāhaṃ nirguṇo'haṃ parātparaḥ ।
  • ityevaṃ niścayo yasya sa jīvanmukta ucyate ॥ 3॥
  • dehatrayātirikto'haṃ brahma caitanyamasmyaham ।
  • brahmāhamiti yasyāntaḥ sa jīvanmukta ucyate ॥ 4॥
  • ānandaghanarūpo'smi parānandaparo'smyaham ।
  • yaścidevaṃ parānandaṃ sa jīvanmukta ucyate ॥ 5॥
  • yasya dehādikaṃ nāsti yasya brahmeti niścayaḥ ।
  • paramānandapūrṇo yaḥ sa jīvanmukta ucyate ॥ 6॥
  • yasya kiñcidahaṃ nāsti cinmātreṇāvatiṣṭhate ।
  • parānando mudānandaḥ sa jīvanmukta ucyate ॥ 7॥
  • caitanyamātraṃ yasyāntaścinmātraikasvarūpavān ।
  • na smaratyanyakalanaṃ sa jīvanmukta ucyate ॥ 8॥var was kalalaṃ
  • sarvatra paripūrṇātmā sarvatra kalanātmakaḥ ।
  • sarvatra nityapūrṇātmā sa jīvanmukta ucyate ॥ 9॥
  • paramātmaparā nityaṃ paramātmeti niścitaḥ ।
  • ānandākṛtiravyaktaḥ sa jīvanmukta ucyate ॥ 10॥
  • śuddhakaivalyajīvātmā sarvasaṅgavivarjitaḥ ।
  • nityānandaprasannātmā sa jīvanmukta ucyate ॥ 11॥
  • ekarūpaḥ praśāntātmā anyacintāvivarjitaḥ ।
  • kiñcidastitvahīno yaḥ sa jīvanmukta ucyate ॥ 12॥
  • na me cittaṃ na me buddhirnāhaṅkāro na cendriyaḥ ।
  • kevalaṃ brahmamātratvāt sa jīvanmukta ucyate ॥ 13॥
  • na me doṣo na me deho ne me prāṇo na me kvacit ।
  • dṛḍhaniścayavān yo'ntaḥ sa jīvanmukta ucyate ॥ 14॥
  • na me māyā na me kāmo na me krodho'paro'smyaham ।
  • na me kiñcididaṃ vā'pi sa jīvanmukta ucyate ॥ 15॥
  • na me doṣo na me liṅgaṃ na me bandhaḥ kvacijjagat ।
  • yastu nityaṃ sadānandaḥ sa jīvanmukta ucyate ॥ 16॥
  • na me śrotraṃ na me nāsā na me cakṣurna me manaḥ ।
  • na me jihveti yasyāntaḥ sa jīvanmukta ucyate ॥ 17॥
  • na me deho na me liṅgaṃ na me kāraṇameva ca ।
  • na me turyamiti svasthaḥ sa jīvanmukta ucyate ॥ 18॥
  • idaṃ sarvaṃ na me kiñcidayaṃ sarvaṃ na me kvacit ।
  • brahmamātreṇa yastiṣṭhet sa jīvanmukta ucyate ॥ 19॥
  • na me kiñcinna me kaścinna me kaścit kvacijjagat ।
  • ahameveti yastiṣṭhet sa jīvanmukta ucyate ॥ 20॥
  • na me kālo na me deśo na me vastu na me sthitiḥ ।
  • na me snānaṃ na me prāsaḥ sa jīvanmukta ucyate ॥ 21॥
  • na me tīrthaṃ na me sevā na me devo na me sthalam ।
  • na kvacidbhedahīno'yaṃ sa jīvanmukta ucyate ॥ 22॥
  • na me bandhaṃ na me janma na me jñānaṃ na me padam ।
  • na me vākyamiti svasthaḥ sa jīvanmukta ucyate ॥ 23॥
  • na me puṇyaṃ na me pāpaṃ na me kāyaṃ na me śubham ।
  • na me dṛśyamiti jñānī sa jīvanmukta ucyate ॥ 24॥
  • na me śabdo na me sparśo na me rūpaṃ na me rasaḥ ।
  • na me jīva iti jñātvā sa jīvanmukta ucyate ॥ 25॥
  • na me sarvaṃ na me kiñcit na me jīvaṃ na me kvacit ।
  • na me bhāvaṃ na me vastu sa jīvanmukta ucyate ॥ 26॥
  • na me mokṣye na me dvaitaṃ na me vedo na me vidhiḥ ।
  • na me dūramiti svasthaḥ sa jīvanmukta ucyate ॥ 27॥
  • na me gururna me śiṣyo na me bodho na me paraḥ ।
  • na me śreṣṭhaṃ kvacidvastu sa jīvanmukta ucyate ॥ 28॥
  • na me brahmā na me viṣṇurna me rudro na me raviḥ ।
  • na me karma kvacidvastu sa jīvanmukta ucyate ॥ 29॥
  • na me pṛthvī na me toyaṃ na me tejo na me viyat ।
  • na me kāryamiti svasthaḥ sa jīvanmukta ucyate ॥ 30॥
  • na me vārtā na me vākyaṃ na me gotraṃ na me kulam ।
  • na me vidyeti yaḥ svasthaḥ sa jīvanmukta ucyate ॥ 31॥
  • na me nādo na me śabdo na me lakṣyaṃ na me bhavaḥ ।
  • na me dhyānamiti svasthaḥ sa jīvanmukta ucyate ॥ 32॥
  • na me śītaṃ na me coṣṇaṃ na me moho na me japaḥ ।
  • na me sandhyeti yaḥ svasthaḥ sa jīvanmukta ucyate ॥ 33॥
  • na me japo na me mantro na me homo na me niśā ।
  • na me sarvamiti svasthaḥ sa jīvanmukta ucyate ॥ 34॥
  • na me bhayaṃ na me cānnaṃ na me tṛṣṇā na me kṣudhā ।
  • na me cātmeti yaḥ svasthaḥ sa jīvanmukta ucyate ॥ 35॥
  • na me pūrvaṃ na me paścāt na me cordhvaṃ na me diśaḥ ।
  • na cittamiti svasthaḥ sa jīvanmukta ucyate ॥ 36॥
  • na me vaktavyamalpaṃ vā na me śrotavyamaṇvapi ।
  • na me mantavyamīṣadvā sa jīvanmukta ucyate ॥ 37॥
  • na me bhoktavyamīṣadvā na me dhyātavyamaṇvapi ।
  • na me smartavyamevāyaṃ sa jīvanmukta ucyate ॥ 38॥
  • na me bhogo na me rogo na me yogo na me layaḥ ।
  • na me sarvamiti svasthaḥ sa jīvanmukta ucyate ॥ 39॥
  • na me'stitvaṃ na me jātaṃ na me vṛddhaṃ na me kṣayaḥ ।
  • adhyāropo na me svasthaḥ sa jīvanmukta ucyate ॥ 40॥
  • adhyāropyaṃ na me kiñcidapavādo na me kvacit ।
  • na me kiñcidahaṃ yattu sa jīvanmukta ucyate ॥ 41॥
  • na me śuddhirna me śubhro na me caikaṃ na me bahu ।
  • na me bhūtaṃ na me kāryaṃ sa jīvanmukta ucyate ॥ 42॥
  • na me ko'haṃ na me cedaṃ na me nānyaṃ na me svayam ।
  • na me kaścinna me svasthaḥ sa jīvanmukta ucyate ॥ 43॥
  • na me māṃsaṃ na me raktaṃ na me medo na me śakṛt ।
  • na me kṛpā na me'stīti sa jīvanmukta ucyate ॥ 44॥
  • na me sarvaṃ na me śuklaṃ na me nīlaṃ na me pṛthak ।
  • na me svasthaḥ svayaṃ yo vā sa jīvanmukta ucyate ॥ 45॥
  • na me tāpaṃ na me lobho na me gauṇa na me yaśaḥ ।
  • ne me tattvamiti svasthaḥ sa jīvanmukta ucyate ॥ 46॥
  • na me bhrāntirna me jñānaṃ na me guhyaṃ na me kulam ।
  • na me kiñciditi dhyāyan sa jīvanmukta ucyate ॥ 47॥
  • na me tyājyaṃ na me grāhyaṃ na me hāsyaṃ na me layaḥ ।
  • na me daivamiti svasthaḥ sa jīvanmukta ucyate ॥ 48॥
  • na me vrataṃ na me glāniḥ na me śocyaṃ na me sukham ।
  • na me nyūnaṃ kvacidvastu sa jīvanmukta ucyate ॥ 49॥
  • na me jñātā na me jñānaṃ na me jñeyaṃ na me svayam ।
  • na me sarvamiti jñānī sa jīvanmukta ucyate ॥ 50॥
  • na me tubhyaṃ na me mahyaṃ na me tvatto na me tvaham ।
  • na me gururna me yastu sa jīvanmukta ucyate ॥ 51॥
  • na me jaḍaṃ na me caityaṃ na me glānaṃ na me śubham ।
  • na me na meti yastiṣṭhet sa jīvanmukta ucyate ॥ 52॥
  • na me gotraṃ na me sūtraṃ na me pātraṃ na me kṛpā ।
  • na me kiñciditi dhyāyī sa jīvanmukta ucyate ॥ 53॥
  • na me cātmā na me nātmā na me svargaṃ na me phalam ।
  • na me dūṣyaṃ kvacidvastu sa jīvanmukta ucyate ॥ 54॥
  • na me'bhyāso na me vidyā na me śāntirna me damaḥ ।
  • na me puramiti jñānī sa jīvanmukta ucyate ॥ 55॥
  • na me śalyaṃ na me śaṅkā na me suptirna me manaḥ ।
  • na me vikalpa ityāptaḥ sa jīvanmukta ucyate ॥ 56॥
  • na me jarā na me bālyaṃ na me yauvanamaṇvapi ।
  • na me mṛtirna me dhvāntaṃ sa jīvanmukta ucyate ॥ 57॥
  • na me lokaṃ na me bhogaṃ na me sarvamiti smṛtaḥ ।
  • na me maunamiti prāptaṃ sa jīvanmukta ucyate ॥ 58॥
  • ahaṃ brahma hyahaṃ brahma hyahaṃ brahmeti niścayaḥ ।
  • cidahaṃ cidahaṃ ceti sa jīvanmukta ucyate ॥ 59॥
  • brahmaivāhaṃ cidevāhaṃ paraivāhaṃ na saṃśayaḥ ।
  • svayameva svayaṃ jyotiḥ sa jīvanmukta ucyate ॥ 60॥
  • svayameva svayaṃ paśyet svayameva svayaṃ sthitaḥ ।
  • svātmanyeva svayaṃ bhūtaḥ sa jīvanmukta ucyate ॥ 61॥
  • svātmānandaṃ svayaṃ bhuṃkṣve svātmarājye svayaṃ vase ।
  • svātmarājye svayaṃ paśye sa jīvanmukta ucyate ॥ 62॥
  • svayamevāhamekāgraḥ svayameva svayaṃ prabhuḥ ।
  • svasvarūpaḥ svayaṃ paśye sa jīvanmukta ucyate ॥ 63॥
  • jīvanmuktiprakaraṇaṃ sarvavedeṣu durlabham ।
  • yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam ॥ 64॥
  • ye vedavādavidhikalpitabhedabuddhyā
  • puṇyābhisandhitadhiyā parikarśayantaḥ ।
  • dehaṃ svakīyamatiduḥkhaparaṃ parābhi-
  • steṣāṃ sukhāya na tu jātu taveśa pādāt ॥ 65॥
  • kaḥ santareta bhavasāgarametadutya-
  • ttaraṅgasadṛśaṃ janimṛtyurūpam ।
  • īśārcanāvidhisubodhitabhedahīna-
  • jñānoḍupena prataredbhavabhāvayuktaḥ ॥ 66॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde jīvanmuktaprakaraṇaṃ nāma ekādaśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com