ṛbhugītā 16 ॥ cideva-tvaṃ prakaraṇa nirūpaṇam ॥

ṛbhuḥ -

  • atyantaṃ durlabhaṃ vakṣye vedaśāstrāgamādiṣu ।
  • śṛṇvantu sāvadhānena asadeva hi kevalam ॥ 1॥
  • yatkiñcid dṛśyate loke yatkiñcidbhāṣate sadā ।
  • yatkiñcid bhujyate kvāpi tatsarvamasadeva hi ॥ 2॥
  • yadyat kiñcijjapaṃ vāpi snānaṃ vā jalameva vā ।
  • ātmano'nyat paraṃ yadyat asat sarvaṃ na saṃśayaḥ ॥ 3॥
  • cittakāryaṃ buddhikāryaṃ māyākāryaṃ tathaiva hi ।
  • ātmano'nyat paraṃ kiñcit tatsarvamasadeva hi ॥ 4॥
  • ahantāyāḥ paraṃ rūpaṃ idaṃtvaṃ satyamityapi ।
  • ātmano'nyat paraṃ kiñcit tatsarvamasadeva hi ॥ 5॥
  • nānātvameva rūpatvaṃ vyavahāraḥ kvacit kvacit ।
  • ātmīya eva sarvatra tatsarvamasadeva hi ॥ 6॥
  • tattvabhedaṃ jagadbhedaṃ sarvabhedamasatyakam ।
  • icchābhedaṃ jagadbhedaṃ tatsarvamasadeva hi ॥ 7॥
  • dvaitabhedaṃ citrabhedaṃ jāgradbhedaṃ manomayam ।
  • ahaṃbhedamidaṃbhedamasadeva hi kevalam ॥ 8॥
  • svapnabhedaṃ suptibhedaṃ turyabhedamabhedakam ।
  • kartṛbhedaṃ kāryabhedaṃ guṇabhedaṃ rasātmakam ।
  • liṅgabhedamidaṃbhedamasadeva hi kevalam ॥ 9॥
  • ātmabhedamasadbhedaṃ sadbhedamasadaṇvapi ।
  • atyantābhāvasadbhedam asadeva hi kevalam ॥ 10॥
  • astibhedaṃ nāstibhedamabhedaṃ bhedavibhramaḥ ।
  • bhrāntibhedaṃ bhūtibhedamasadeva hi kevalam ॥ 11॥
  • punaranyatra sadbhedamidamanyatra vā bhayam ।
  • puṇyabhedaṃ pāpabhedaṃ asadeva hi kevalam ॥ 12॥
  • saṅkalpabhedaṃ tadbhedaṃ sadā sarvatra bhedakam ।
  • jñānājñānamayaṃ sarvaṃ asadeva hi kevalam ॥ 13॥
  • brahmabhedaṃ kṣatrabhedaṃ bhūtabhautikabhedakam ।
  • idaṃbhedamahaṃbhedaṃ asadeva hi kevalam ॥ 14॥
  • vedabhedaṃ devabhedaṃ lokānāṃ bhedamīdṛśam ।
  • pañcākṣaramasannityam asadeva hi kevalam ॥ 15॥
  • jñānendriyamasannityaṃ karmendriyamasatsadā ।
  • asadeva ca śabdākhyaṃ asatyaṃ tatphalaṃ tathā ॥ 16॥
  • asatyaṃ pañcabhūtākhyamasatyaṃ pañcadevatāḥ ।
  • asatyaṃ pañcakośākhyam asadeva hi kevalam ॥ 17॥
  • asatyaṃ ṣaḍvikārādi asatyaṃ ṣaṭkamūrmiṇām ।
  • asatyamariṣaḍvargamasatyaṃ ṣaḍṛtustadā ॥ 18॥var was tathā
  • asatyaṃ dvādaśamāsāḥ asatyaṃ vatsarastathā ।
  • asatyaṃ ṣaḍavasthākhyaṃ ṣaṭkālamasadeva hi ॥ 19॥
  • asatyameva ṣaṭśāstraṃ asadeva hi kevalam ।
  • asadeva sadā jñānaṃ asadeva hi kevalam ॥ 20॥
  • anuktamuktaṃ noktaṃ ca asadeva hi kevalam ।
  • asatprakaraṇaṃ proktaṃ sarvavedeṣu durlabham ॥ 21॥
  • bhūyaḥ śṛṇu tvaṃ yogīndra sākṣānmokṣaṃ bravīmyaham ।
  • sanmātramahamevātmā saccidānanda kevalam ॥ 22॥
  • sanmayānandabhūtātmā cinmayānandasadghanaḥ ।
  • cinmayānandasandohacidānando hi kevalam ॥ 23॥
  • cinmātrajyotirāndaścinmātrajyotivigrahaḥ ।
  • cinmātrajyotirīśānaḥ sarvadānandakevalam ॥ 24॥
  • cinmātrajyotirakhilaṃ cinmātrajyotirasmyaham ।
  • cinmātraṃ sarvamevāhaṃ sarvaṃ cinmātrameva hi ॥ 25॥
  • cinmātrameva cittaṃ ca cinmātraṃ mokṣa eva ca ।
  • cinmātrameva mananaṃ cinmātraṃ śravaṇaṃ tathā ॥ 26॥
  • cinmātramahamevāsmi sarvaṃ cinmātrameva hi ।
  • cinmātraṃ nirguṇaṃ brahma cinmātraṃ saguṇaṃ param ॥ 27॥
  • cinmātramahameva tvaṃ sarvaṃ cinmātrameva hi ।
  • cinmātrameva hṛdayaṃ cinmātraṃ cinmayaṃ sadā ॥ 28॥
  • cideva tvaṃ cidevāhaṃ sarvaṃ cinmātrameva hi ।
  • cinmātrameva śāntatvaṃ cinmātraṃ śāntilakṣaṇam ॥ 29॥
  • cinmātrameva vijñānaṃ cinmātraṃ brahma kevalam ।
  • cinmātrameva saṃkalpaṃ cinmātraṃ bhuvanatrayam ॥ 30॥
  • cinmātrameva sarvatra cinmātraṃ vyāpako guruḥ ।
  • cinmātrameva śuddhatvaṃ cinmātraṃ brahma kevalam ॥ 31॥
  • cinmātrameva caitanyaṃ cinmātraṃ bhāskarādikam ।
  • cinmātrameva sanmātraṃ cinmātraṃ jagadeva hi ॥ 32॥
  • cinmātrameva satkarma cinmātraṃ nityamaṅgalam ।
  • cinmātrameva hi brahma cinmātraṃ harireva hi ॥ 33॥
  • cinmātrameva maunātmā cinmātraṃ siddhireva hi ।
  • cinmātrameva janitaṃ cinmātraṃ sukhameva hi ॥ 34॥
  • cinmātrameva gaganaṃ cinmātraṃ parvataṃ jalam ।
  • cinmātrameva nakṣatraṃ cinmātraṃ meghameva hi ॥ 35॥
  • cideva devatākāraṃ cideva śivapūjanam ।
  • cinmātrameva kāṭhinyaṃ cinmātraṃ śītalaṃ jalam ॥ 36॥
  • cinmātrameva mantavyaṃ cinmātraṃ dṛśyabhāvanam ।
  • cinmātrameva sakalaṃ cinmātraṃ bhuvanaṃ pitā ॥ 37॥
  • cinmātrameva jananī cinmātrānnāsti kiñcana ।
  • cinmātrameva nayanaṃ cinmātraṃ śravaṇaṃ sukham ॥ 38॥
  • cinmātrameva karaṇaṃ cinmātraṃ kāryamīśvaram ।
  • cinmātraṃ cinmayaṃ satyaṃ cinmātraṃ nāsti nāsti hi ॥ 39॥
  • cinmātrameva vedāntaṃ cinmātraṃ brahma niścayam ।
  • cinmātrameva sadbhāvi cinmātraṃ bhāti nityaśaḥ ॥ 40॥
  • cideva jagadākāraṃ cideva paramaṃ padam ।
  • cideva hi cidākāraṃ cideva hi cidavyayaḥ ॥ 41॥
  • cideva hi śivākāraṃ cideva hi śivavigrahaḥ ।
  • cidākāramidaṃ sarvaṃ cidākāraṃ sukhāsukham ॥ 42॥
  • cideva hi jaḍākāraṃ cideva hi nirantaram ।
  • cidevakalanākāraṃ jīvākāraṃ cideva hi ॥ 43॥
  • cideva devatākāraṃ cideva śivapūjanam ।
  • cideva tvaṃ cidevāhaṃ sarvaṃ cinmātrameva hi ॥ 44॥
  • cideva paramākāraṃ cideva hi nirāmayam ।
  • cinmātrameva satataṃ cinmātraṃ hi parāyaṇam ॥ 45॥
  • cinmātrameva vairāgyaṃ cinmātraṃ nirguṇaṃ sadā ।
  • cinmātrameva sañcāraṃ cinmātraṃ mantratantrakam ॥ 46॥
  • cidākāramidaṃ viśvaṃ cidākāraṃ jagattrayam ।
  • cidākāramahaṅkāraṃ cidākāraṃ parāt param ॥ 47॥
  • cidākāramidaṃ bhedaṃ cidākāraṃ tṛṇādikam ।
  • cidākāraṃ cidākāśaṃ cidākāramarūpakam ॥ 48॥
  • cidākāraṃ mahānandaṃ cidākāraṃ sukhāt sukham ।
  • cidākāraṃ sukhaṃ bhojyaṃ cidākāraṃ paraṃ gurum ॥ 49॥
  • cidākāramidaṃ viśvaṃ cidākāramidaṃ pumān ।
  • cidākāramajaṃ śāntaṃ cidākāramanāmayam ॥ 50॥
  • cidākāraṃ parātītaṃ cidākāraṃ cideva hi ।
  • cidākāraṃ cidākāśaṃ cidākāśaṃ śivāyate ॥ 51॥
  • cidākāraṃ sadā cittaṃ cidākāraṃ sadā'mṛtam ।
  • cidākāraṃ cidākāśaṃ tadā sarvāntarāntaram ॥ 52॥
  • cidākāramidaṃ pūrṇaṃ cidākāramidaṃ priyam ।
  • cidākāramidaṃ sarvaṃ cidākāramahaṃ sadā ॥ 53॥
  • cidākāramidaṃ sthānaṃ cidākāraṃ hṛdambaram ।
  • cidābodhaṃ cidākāraṃ cidākāśaṃ tataṃ sadā ॥ 54॥
  • cidākāraṃ sadā pūrṇaṃ cidākāraṃ mahatphalam ।
  • cidākāraṃ paraṃ tattvaṃ cidākāraṃ paraṃ bhavān ॥ 55॥
  • cidākāraṃ sadāmodaṃ cidākāraṃ sadā mṛtam ।
  • cidākāraṃ paraṃ brahma cidahaṃ cidahaṃ sadā ॥ 56॥
  • cidahaṃ cidahaṃ cittaṃ cittaṃ svasya na saṃśayaḥ ।
  • cideva jagadākāraṃ cideva śivaśaṅkaraḥ ॥ 57॥
  • cideva gaganākāraṃ cideva gaṇanāyakam ।
  • cideva bhuvanākāraṃ cideva bhavabhāvanam ॥ 58॥
  • cideva hṛdayākāraṃ cideva hṛdayeśvaraḥ ।
  • cideva amṛtākāraṃ cideva calanāspadam ॥ 59॥
  • cidevāhaṃ cidevāhaṃ cinmayaṃ cinmayaṃ sadā ।
  • cideva satyaviśvāsaṃ cideva brahmabhāvanam ॥ 60॥
  • cideva paramaṃ devaṃ cideva hṛdayālayam ।
  • cideva sakalākāraṃ cideva janamaṇḍalam ॥ 61॥
  • cideva sarvamānandaṃ cideva priyabhāṣaṇam ।
  • cideva tvaṃ cidevāhaṃ sarvaṃ cinmātrameva hi ॥ 62॥
  • cideva paramaṃ dhyānaṃ cideva paramarhaṇam ।
  • cideva tvaṃ cidevāhaṃ sarvaṃ cinmayameva hi ॥ 63॥
  • cideva tvaṃ prakaraṇaṃ sarvavedeṣu durlabham ।
  • sakṛcchravaṇamātreṇa brahmaiva bhavati dhruvam ॥ 64॥
  • yasyābhidhyānayogājjanimṛtivivaśāḥ śāśvataṃ vṛttibhirye
  • māyāmohairvihīnā hṛdudarabhayajaṃ chidyate granthijātam ।
  • viśvaṃ viśvādhikarasaṃ bhavati bhavato darśanādāptakāmaḥ
  • so nityo nirvikalpo bhavati bhuvi sadā brahmabhūto'ntarātmā ॥ 65॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde cidevatvaṃprakaraṇavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com