ṛbhugītā 2 ॥ śiven ṛbhu prati sūtropadeśa ॥

īśvaraḥ -

  • śruṇu padmajasaṃbhūta mattaḥ sūtravidhikramam ।
  • jñānotpādakahetūni śrutisārāṇi tattvataḥ ॥ 1॥
  • vyāsā manvantareṣu pratiyugajanitāḥ śāṃbhavajñānasiddhyai
  • bhasmābhyaktasamastagātranivahā rudrākṣamālādharāḥ ।
  • kailāsaṃ samavāpya śaṅkarapadadhyānena sūtrāṇyumā-
  • kāntāt prāpya vitanvate svakadhiyā prāmāṇyavādānaho ॥ 2॥
  • jijñāsyaṃ brahma evetyathapadaviditaiḥ sādhanaprāptyupāyai-
  • ryogairyogādyupāyairyamaniyamamahāsāṃkhyavedāntavākyaiḥ ।
  • śrotavyo bhagavān na rūpaguṇato mantavya ityāha hi
  • vedodbodhadavākyahetukaraṇairdhyeyaḥ sa sākṣātkṛteḥ ॥ 3॥
  • janmādyasya yato'sya citrajagato mithyaiva tatkāraṇaṃ
  • brahma brahmātmanaiva prakṛtiparamado vartamānaṃ vivartet ।
  • śrutyā yuktyā yato vā itipadaghaṭito bodhato vakti śaṃbhuṃ
  • nāṇuḥ kālavipākakarmajanitetyācodanā vai mṛṣā ॥ 4॥
  • yoniḥ śāstrasya vedastadubhayamananādbrahmaṇaḥ pratyabhijñā
  • niḥśvāsādvedajālaṃ śivavaravadanādvedhasā prāptametat ।
  • tasmāt tarkavitarkakarkaśadhiyā nātikramet tāṃ dhiyaṃ
  • svāmnāyakriyayā tadaprakaraṇe yonirmaheśo dhruvam ॥ 5॥
  • tattvasyāpi samanvayāt śrutigirāṃ viśveśvare codanā
  • sā cānirvacanīyatāmupagatā vāco nivṛttā iti ।
  • ātmaivaiṣa itīva vākyasuvṛtirvṛttiṃ vidhatte dhiyā
  • vedāntādiṣu eka eva bhagavānukto maheśo dhruvam ॥ 6॥
  • nāsadvā vīkṣate yajjaḍamiti karaṇairgandharūpādihīnaṃ
  • śabdasparśādihīnaṃ jagadanugatamapi tadbrahma kiṃrūpamīṣṭe ।
  • gauṇaṃ cedapi śabdato jagadidaṃ yannāmarūpātmakaṃ
  • taccātrāviśadīśvaro'rthavacasā mokṣasya niṣṭhākramaḥ ॥ 7॥
  • heyatvāvacanācca tacchrutigirāṃ sthūlaṃ pradṛṣṭaṃ bhave-
  • drūpaṃ nārūpato'pi prakaraṇavacanaṃ vā vikāraḥ kiledam ।
  • svāpyāyādapi tadvadāpi paramānando yadītthaṃ paraḥ
  • sāmānyācca gaterathāpyanubhave vidyotate śaṅkaraḥ ॥ 8॥
  • śrutatvādvedāntapratipadavacaḥ kāraṇamumā-
  • sanātho nāthānāṃ sa ca kila na kaścijjanibhavaḥ ।
  • sa evānandātmā śrutikathitakośādirahito
  • vikāraprācuryānna hi bhavati kāryaṃ ca karaṇam ॥ 9॥
  • taddhetuvyapadeśato'pi śiva eveti cānandakṛt
  • mantrairvarṇakṛtakrameṇa bhagavān satyādyanantocyate ।
  • nairantaryānupapattito'pi sukhitā cānandabhedo'rthataḥ
  • kāmāccānanubhāvato hṛdi bhidā jāyedbhayaṃ saṃsṛteḥ ॥ 10॥
  • pucchaṃ brahma pratiṣṭhiteti vacanāccheṣī maheśo'vyayaḥ ।
  • ākāśāntarato'pi bhautikahṛdākāśātmatā vākyato
  • brahmaiva pratibhāti bhedakalane cākalpanā kalpataḥ ॥ 11॥
  • suṣuptyutkrāntyorvā na hi khalu na bhedaḥ paraśive
  • atotthānaṃ dvaite na bhavati pare vai vilayane ।
  • tadarhaṃ yatsūkṣmaṃ jagadidamanākāramarasaṃ
  • na gandhaṃ na sparśaṃ bhavati parameśe vilasitam ॥ 12॥
  • adhīnaṃ cārthaṃ tadbhavati punarevekṣaṇaparaṃ
  • svatantrecchā śaṃbhorna khalu karaṇaṃ kāryamapi na ॥ 13॥
  • jñeyatvāvacanācca śaṅkara parānande pramodāspade
  • prajñānaṃ na hi kāraṇaṃ prakṛtikaṃ praśnatrayasyārthavat ।
  • na vijñeyaṃ dehapravilayaśatotthānagaṇanā
  • sa mṛtyormṛtyustadbhavati kila bhedena jagataḥ ॥ 14॥
  • mahadvaccāṇīyo bhavati ca samo lokasadṛśā
  • tathā jyotistvekaṃ prakaraṇaparaṃ kalpitavataḥ ।
  • na saṃkhyābhedena tribhuvanavibhavādatikaraṃ
  • svabhāvo'yaṃ śaśvanmukharayati modāya jagatām ॥ 15॥
  • prāṇādudgatapañcasaṃkhyajanitā tadvastrivacca śrutaṃ
  • tacchrotraṃ manaso na siddhaparamānandaikajanyaṃ mahaḥ ।
  • jyotiṣkāraṇadarśite ca karaṇe sattā sadityanvahaṃ
  • cākarṣā bhavati prakarṣajanite tvattīti vākyottaram ॥ 16॥
  • jāgrattvāvacanena jīvajagatorbhedaḥ kathaṃ kathyate
  • liṅgaṃ prāṇagataṃ na ceśvaraparaṃ jyotiḥ kilaikyapradam ।
  • anyārthatvavivekato'rthagatikaṃ cākalpayadvākyataḥ ।
  • prajñāmityaparaḥ kramasthitirasāvanyo vadantaṃ mṛṣā ॥ 17॥
  • prakṛtyaivaṃ siddhaṃ bhavati paramānandavidhuraṃ
  • abhidhyopādeśād bhavati ubhayāmnāyavacanaiḥ ।
  • bhavatyātmā kartā kṛtivirahito yonirapi ca
  • pratiṣṭhā niṣṭhā ca tribhuvanaguruḥ premasadanaḥ ॥ 18॥
  • abhidhyopādeśāt sa bahu bhavadīkṣādivaśataḥ
  • samāsācobhābhyāṃ prakṛtijasamāmnāyavacanāt ।
  • ato hyātmā śuddhaḥ prakṛtipariṇāmena jagatāṃ
  • mṛdīva vyāpāro bhavati pariṇāmeṣu ca śivaḥ ॥ 19॥
  • ānandābhyāsayogādvikṛtajagadānandajagato
  • ato hetordharmo na bhavati śivaḥ kāraṇaparaḥ ।
  • hiraṇyātmā''ditye'kṣiṇi udetīha bhagavān
  • nateścādhārāṇāṃ śravaṇavacanairgopitadhiyaḥ ॥ 20॥
  • bhedādivyapadeśato'sti bhagavānanyo bhavet kiṃ tataḥ
  • ākāśādiśarīraliṅganiyamādvyāpyaṃ hi sarvaṃ tataḥ ।
  • tajjyotiḥ paramaṃ maheśvaramumākāntākhyaśāntaṃ maho
  • vedānteṣu nitāntavākyakalane chando'bhidhānādapi ॥ 21॥
  • bhūtādivyapadeśato'pi bhagavatyasmin maheśe dhruvaṃ
  • yasmādbhūtavarāṇi jāyata iti śrutyā'sya leśāṃśataḥ ।
  • viśvaṃ viśvapaterabhūt tadubhayaṃ prāmāṇyato darśanāt
  • prāṇasyānugamāt sa eva bhagavān nānyaḥ pathā vidyate ॥ 22॥
  • na vaktuścātmā vai sa khalu śivabhūmādivihitaḥ
  • tathaivāyurdehe araṇivahavat cakragamaho ।
  • adṛśyo hyātmā vai sa hi sudṛśataḥ śāstranivahaiḥ
  • śivo devo vāmo munirapi ca sārvātmyamabhajat ॥ 23॥
  • prasiddhiḥ sarvatra śrutiṣu vidhivākyairbhagavato
  • mahābhūtairjātaṃ jagaditi ca tajjādivacanaiḥ ।
  • ato'ṇīyān jyāyānapi dvividhabhedavyapagatā
  • vivakṣā no'stīti prathayati guṇaireva hi śivaḥ ॥ 24॥
  • saṃbhogaprāptireva prakaṭajagataḥ kāraṇatayā
  • sadā vyomaivetthaṃ bhavati hṛdaye sarvajagatām ।
  • ato'ttā vai śarvaścaramacarabhūtaṃ jagadidaṃ
  • mahāmṛtyurdeśo bhavati śikharannāda iti ca ॥ 25॥
  • prakaraṇavacanena vedajāte
  • bhagavati bhavanāśane maheśe ।
  • praviśati śiva eva bhogabhoktṛ-
  • niyamanadarśanato hi vākyajātam ॥ 26॥
  • viśeṣaṇaiḥ śaṅkarameva nityaṃ
  • dvidhā vadatyevamupādhiyogāt ।
  • ato'ntarā vākyapadaiḥ samarthitaḥ
  • sthānādiyogairbhagavānumāpatiḥ ॥ 27॥
  • sukhābhidhānāt sukhameva śaṃbhuḥ
  • kaṃ brahma khaṃ brahma iti śrutīritaḥ ।
  • śrutopavākyopaniṣatpracoditaḥ
  • gatiṃ prapadyeta budho'pi vidyayā ॥ 28॥
  • anavasthitito'pi netaro bhagavāneva sa cakṣuṣi prabudhyet ।
  • bhayabhītāḥ khalu yasya somasūryānalavāyvaṃbujasaṃbhavā bhramanti ॥ 29॥
  • antaryāmitayaiva lokamakhilaṃ jānātyumāyāḥ patiḥ ।
  • bhūteṣvantarago'pi bhūtanivahā no jānate śaṅkaram ॥ 30॥
  • na tatsmṛtyā dharmairabhilaṣaṇato bhedavidhuraṃ
  • na śārīraṃ bhede bhavati agajānāyakavare ।
  • adṛśyatvāddharmairna khalu bhagavānanyaditi ca
  • parādādityaṃ cāmatirapi ca bhedaprakalane ॥ 31॥
  • bhedādeśca viśeṣaṇaṃ paraśive rūpaṃ na nāma prabhā ।
  • bhāvo vā bhavati prabhāvirahitaṃ brahmātmanā cāha tat ॥ 32॥
  • smṛtaṃ mānaṃ śaṃbhau bhagavati ca tatsādhanatayā-
  • pyato daivaṃ bhūtaṃ na bhavati ca sākṣāt paraśive ।
  • abhivyaktī cānyaḥ smṛtimapi tathā'nyo'pi manute
  • tathā saṃpattirvai bhuvi bhavati kiṃ śaṃbhukalane ॥ 33॥
  • yaṃ muktivyapadeśataḥ śrutiśikhāśākhāśataiḥ kalpite
  • bhidyedgranthirapi prakīrṇavacanāt sākṣyeva bāhyāntarā ।
  • śabdo brahmatayaiva na prabhavate prāṇaprabhedena ca
  • taccāpyutkramaṇasthitiśca vilaye bhuṃktye'pyasau śaṅkaraḥ ॥ 34॥
  • taṃ bhūmā saṃprasādācchivamajaramātmānamadhunā
  • śṛṇotīkṣedvāpi kṣaṇamapi tathānyaṃ na manute ।
  • tathā dharmāpattirbhavati paramākāśajanitaṃ
  • praśastaṃ vyāvṛttaṃ daharamapi dadhyādyapadiśat ॥ 35॥
  • aliṅgaṃ liṅgasthaṃ vadati vidhivākyaiḥ śrutiriyaṃ
  • dhṛterākāśākhyaṃ mahimani prasiddhervimṛśatā ।
  • ato marśānnāyaṃ bhavati bhavabhāvātmakatayā
  • śivāvirbhāvo vā bhavati ca nirūpe gatadhiyām ॥ 36॥
  • parāmarśe cānyadbhavati daharaṃ kiṃ śrutivaco
  • niruktaṃ cālpaṃ yat tvanukṛti tadīye'hni mahasā ।
  • vibhātīdaṃ śaśvat pramativaraśabdaiḥ śrutibhavaiḥ ॥ 37॥
  • yo vyāpako'pi bhagavān puruṣo'ntarātmā ।
  • vālāgramātrahṛdaye kimu sanniviṣṭaḥ ॥ 38॥
  • pratyakṣānubhavapramāṇaparamaṃ vākyaṃ kilaikārthadaṃ
  • mānenāpi ca saṃbhavābhramaparo varṇaṃ tathaivāha hi ।
  • śabdaṃ cāpi tathaiva nityamapi tat sāmyānupattikriyā
  • madhvādiṣvanadhīkṛto'pi puruṣo jyotiṣyabhāvo bhavet ॥ 39॥
  • bhāvaṃ cāpi śugasya tacchravaṇato jātyantarāsaṃbhavāt
  • saṃskārādhikṛto'pi śaṅkarapadaṃ ye vaktukāmā manāk ।
  • jyotirdarśanataḥ prasādaparamādasmāccharīrāt paraṃ
  • jyotiścābhiniviśya vyoma paramānandaṃ paraṃ vindati ॥ 40॥
  • smṛtīnāṃ vādo'tra śrutivibhavadoṣānyavacasā
  • sa evātmā doṣairvigatamatikāyaḥ paraśivaḥ ।
  • sa viśvaṃ viśvātmā bhavati sa hi viśvādhikatayā
  • samasteṣu proto bhavati sa hi kāryeṣu karaṇam ॥ 41॥
  • pradhānānāṃ teṣāṃ bhavati itareṣāmanupamo-
  • pyalabdho'pyātmāyaṃ śrutiśirasi cokto'ṇurahitaḥ ।
  • sa dṛśyo'cintyātmā bhavati varakāryeṣu karaṇaṃ
  • asadvā sadvā so'pyasaditi na dṛṣṭāntavaśagam ॥ 42॥
  • asaṅgo lakṣaṇyaḥ sa bhavati hi pañcasvapi mudhā
  • abhīmānoddeśādanugatirathākṣādirahitaḥ ।
  • svapakṣādau doṣāśrutirapi na īṣṭe paramataṃ
  • tvanirmokṣo bhūyādanumitikutarkairna hi bhavet ॥ 43॥
  • bhoktrāpatterapi viṣayato lokavedārthavādo
  • nainaṃ śāsti prabhumatiparaṃ vāci vāraṃbhaṇebhyaḥ ।
  • bhoktā bhogavilakṣaṇo hi bhagavān bhāvo'pi labdho bhavet
  • sattvāccāpi parasya kāryavivaśaṃ sadvākyavādānvayāt ॥ 44॥
  • yukteḥ śabdāntarāccāsaditi na hi kāryaṃ ca karaṇaṃ
  • pramāṇairyuktyā vā na bhavati viśeṣeṇa manasā ।
  • paraḥ prāṇoddeśāddhitakaraṇadoṣābhidhadhiyā
  • tathāśmādyā divyā .... dyotanti devā divi ॥ 45॥
  • prasaktirvā kṛtsnā śrutivarabalādātmani ciraṃ
  • svapakṣe doṣāṇāṃ prabhavati ca sarvādisudṛśā ।
  • vikārāṇāṃ bhedo na bhavati viyojyo guṇadhiyāṃ
  • ato loke līlāparaviṣamanairghṛṇyavidhuram ॥ 46॥
  • sa karmāraṃbhādvā upalabhati yadyeti ca paraṃ
  • sarvairdharmapadairayuktavacanāpatteḥ pravṛtterbhavet ।
  • bhūtānāṃ gatiśopayujyapayasi kṣāraṃ yathā nopayuk
  • avasthānaṃ naiva prabhavati tṛṇeṣūdyatamate-
  • stathābhāvāt puṃsi prakaṭayati kāryaṃ ca karaṇam ॥ 47॥
  • aṅgitvānupapattito'pyanumito śaktijñahīnaṃ jagat
  • pratiṣiddhe siddhe prasabhamiti maunaṃ hi śaraṇam ।
  • mahaddīrghaṃ hasvaṃ ubhayamapi karmaiva karaṇe
  • tathā sāmye sthityā prabhavati svabhāvācca niyatam ॥ 48॥
  • na sthānato'pi śrutiliṅgasamanvayena
  • prakāśavaiyarthyamato hi mātrā ।
  • sūryopamā pramavatitvatathā udatvā-
  • ttaddarśanācca niyataṃ pratibimbarūpam ॥ 49॥
  • tadavyaktaṃ na tato liṅgametat
  • tathobhayavyapadeśācca tejaḥ ।
  • pratiṣedhācca paramaḥ seturīśaḥ
  • sāmānyataḥ sthānaviśeṣabuddhyā ॥ 50॥
  • viśeṣataścopapattestathānyadataḥ phalaṃ copapadyeta yasmāt ।
  • maheśvarācchrutibhiścoditaṃ yat dharmaṃ pare ceśvaraṃ ceti cānye ।
  • na karmavacceśvare bhedadhīrnaḥ ॥ 51॥
  • bhedānna ceti parataḥ paramārthadṛṣṭyā
  • svādhyāyabhedādupasaṃhārabhedaḥ ।
  • athānyathātvaṃ vacaso'sau varīyān
  • saṃjñātaścedvyāptireva pramāṇam ॥ 52॥
  • sarvatrābhedādanayostathānyat
  • prādhānyamānandamayaḥ śirastvam ।
  • tathetare tvarthasāmānyayogāt
  • prayojanābhāvatayā'pyayāya te ॥ 53॥
  • śabdāttathā hyātmagṛhītiruttarāt
  • tathānvayāditarākhyānapūrvam ।
  • aśabdatvādevametat samāna-
  • mevaṃ ca saṃvidvacanāviśeṣāt ॥ 54॥
  • taddarśanāt saṃbhṛtaṃ caivameṣo'nāmnāyādvedyabhedāt pareti ।
  • gaterarthādupapannārthaloke śabdānumānaiḥ saguṇo'vyayātmā ॥ 55॥
  • yathādhikāraṃ sthitireva cāntarā
  • tatraiva bhedādviśiṣanhītaravat ।
  • anyattathā satyakṛtyā tathaike
  • kāmādiratrāyataneṣu cādarāt ॥ 56॥
  • upasthite tadvacanāt tathāgneḥ
  • saṃlopa evāgnibhavaḥ pradāne ।
  • ato'nyacintārthabhedaliṅgaṃ balīyaḥ
  • kriyā paraṃ cāsamānācca dṛṣṭeḥ ॥ 57॥
  • śruterbalādanubandhemakhe vai
  • bhāvāpattiścātmanaścaika eva ।
  • tadbhāvabhāvadupalabdhirīśe
  • sadbhāvabhāvādanubhāvataśca ॥ 58॥
  • aṅgāvabaddhā hi tathaiva mantrato
  • bhūmnaḥ kratorjāyate darśanena ॥ 59॥
  • rūpādeśca viparyayeṇa tu dṛśā doṣobhayatrāpyayaṃ
  • agrāhyāḥ sakalānapekṣyakaraṇaṃ prādhānyavādena hi ।
  • tatprāptiḥ samudāyake'pi itare pratyāyikenāpi yat
  • vidyā'vidyā asati balato dhuryamāryābhiśaṃsī ॥ 60॥
  • doṣobhayorapi tadā svagamo'bhyupeyā ।
  • smṛtyā sato dṛśi udāsīnavadbhajeta ॥ 61॥
  • nābhāvādupalabdhito'pi bhagavadvaidharmyasvanyādivat
  • bhāvenāpyupalabdhirīśituraho sā vai kṣaṇaṃ kalpyate ।
  • sarvārthānupapattito'pi bhagavatyekādvitīye punaḥ ।
  • kārtsnyenātmani no vikārakalanaṃ nityaṃ paterdharmataḥ ॥ 62॥
  • saṃbandhānuapapattito'pi samadhiṣṭhānopapatterapi
  • taccaivākaraṇaṃ ca bhogavidhuraṃ tvaṃ tattvasarvajñatā ।
  • utpatterapi kartureva kāraṇatayā vijñānabhāvo yadi
  • ... niṣedhapratipattito'pi marutaścākāśataḥ prāṇataḥ ॥ 63॥
  • astitvaṃ tadapīti gauṇaparatā vākyeṣu bhinnā kriyā
  • kāryadravyasamanvayāyakaraṇaṃ śabdācca brahmaiva tat ।
  • śabdebhyo'pyamataṃ śrutaṃ bhavati tad jñānaṃ paraṃ śāṃbhavaṃ
  • yāvallokavibhāgakalpanavaśāt bhūtakramāt sarjati ॥ 64॥
  • tasyāsaṃbhavato bhavejjagadidaṃ tejaḥprasūtaṃ śrutiḥ
  • cāpaḥ kṣmā marudeva khātmakathayantalliṅgasaṃjñānataḥ ॥ 65॥
  • viparyayeṇa kramato'ntarā hi vijñānamānakramato viśeṣāt ।
  • na cātmanaḥ kāraṇatāviparyaścarācaravyāpakato hi bhāvaiḥ ॥ 66॥
  • nātmā śruto nityatāśaktiyogānnāneva bhāsatyavikalpako hi ।
  • saṃjñāna evātra gatāgatānāṃ svātmānaṃ cottaraṇenāṇureva ॥ 67॥
  • svaśabdonmānābhyāṃ sukhayati sadānandanatanuṃ
  • virodhaścāndropadrava iva sadātmā nikhilagaḥ ।
  • guṇādālokeṣu vyatikaravato gandhavahataḥ
  • paro dṛṣṭo hyātmā vyapadiśati prajñānubhavataḥ ॥ 68॥
  • yāvaccātmā naivā dṛśyeta doṣaiḥ
  • puṃstvādivattvasato vyaktiyogāt ।
  • mano'nyatrāyadi kāryeṣu gauṇaṃ vimukhaḥ
  • kartā śāśvato viharati upādānavaśataḥ ॥ 69॥
  • asyātmavyapadeśataḥ śrutiriyaṃ kartṛtvavādaṃ vadat
  • upālabdhuṃ śakterviparati samādhyā kṣubhitayā ।
  • parāttattu śrutyāpyanukṛti suratvakṣubhitayā
  • paro mantro varṇairbhagavati anujñāpariharau ।
  • tanoḥ saṃbandhena praviśati paraṃ jyotikalane ॥ 70॥
  • āsannatevyatikaraṃ pararūpabhede
  • ābhāsa eva sudṛśā niyato niyamyāt ।
  • ākāśavat sarvagato'vyayātmā
  • āsandhibhedāt pratideśabhāvāt ॥ 71॥
  • tathā prāṇo gauṇaḥ prakṛtividhipūrvārthakalanā-
  • daghastoye sṛtyaḥ prathitagatiśeṣeṇa kathitaḥ ।
  • hastādayastvaṇavaḥ prāṇavāyoḥ
  • cakṣustathā karaṇatvānna doṣaḥ ॥ 72॥
  • yaḥ pañcavṛttirmanavacca dṛśyate tathāṇuto jyotirasuśca khāni ।
  • bhedaśruterlakṣaṇaviprayogādātmādibhede tu viśeṣa vādaḥ ॥ 73॥
  • ātmaikatvāt prāṇagateśca vahneḥ te jāgatīvāśrutattvānna ceṣṭā ।
  • bhokturna cātmanyavidīkṛtā ye te dhūmamārgeṇa kila prayānti ॥ 74॥
  • caraṇāditi cānyakalpanāṃ smaranti saptaiva gatiprarohāt ।
  • vyāpāravaidhuryasamūhavidyā te karmaṇaiveha tṛtīyalabdhām ॥ 75॥
  • taddarśanaṃ tadgadato'pyavidyā savyopapatteruta dauviśeṣāt ।
  • cirantapaḥ śuddhirato viśeṣāt te sthāvare cāviśeṣārthavādaḥ ॥ 76॥
  • sandhyāṃśasṛṣṭyā kila nirmame jagat putreṣu māyāmayato'vyayātmā ।
  • kṛtsnaṃ māyāmayaṃ tajjagadidamasato nāmarūpaṃ tu jātam ।
  • jāgratsvapnasuṣuptito'pi paramānandaṃ tirodhānakṛt ॥ 77॥
  • dehayogāt hrasate vardhate yaḥ
  • tatraivānyat paśyate so'tha bodhāt ।
  • sa śośucānasmṛtiśabdabodhaḥ ॥ 78॥
  • nānāśabdādibhedāt phalavividhamahākarmavaicitryayogāt
  • īṣṭe tāṃ guṇadhāraṇāṃ śrutihitāṃ taddarśanodbodhataḥ ।
  • taddarśanāt siddhita eva siddhyate ācārayogādṛtatacchruteśca ॥ 79॥
  • vācā samāraṃbhaṇato niyāmataḥ
  • tasyādhikāprātvakasyopadeśāt ।
  • tulyaṃ dṛśā sarvataḥ syādvibhāgaḥ
  • adhyāpayātrānnaviśeṣatastu te ॥ 80॥
  • kāmopamardena tadūrdhvaretasā
  • vimarśato yāti svatattvato'nyaḥ ।
  • anuṣṭheyaṃ cānyat śrutiśirasi niṣṭhābhramavaśāt ।
  • vidhistutyā bhāvaṃ pravadati
  • rathāgnerādhānamanuvadati jñānāṅgamapi ca ॥ 81॥
  • prāṇātyaye vāpi samaṃ tathānnaṃ
  • abādhataḥ smṛtitaḥ kāmakāre ।
  • vihitāśramakarmataḥ sahaiva kāryāt
  • tathobhayorliṅgabhaṅgaṃ ca darśayet ॥ 82॥
  • tathāntarā cāpi smṛterviśeṣataḥ
  • jyāyo'pi liṅgābhayabhāvanādhikā ।
  • saivādhikārādarśanāt taduktaṃ
  • ācārataḥ svāmina ījyavṛttyā ॥ 83॥
  • smṛte ṛtviksahakāryaṃ ca kṛtsnam ।
  • tanmaunavācā vacanena kurvan ।
  • tadaihikaṃ tadavasthādhṛteśca ॥ 84॥
  • āvṛttyāpyasakṛttathopadiśati hyātmannupāgacchati
  • grāhaṃ yāti ca śāstrato pratīkakalanāt sā brahmadṛṣṭiḥ prabhoḥ ।
  • ādityādikṛtīṣu tathā satīrapi karmāṅgatādhyānataḥ
  • tasmāccāsthiratāṃ smaranti ca punaryatraiva tatra śrutā ॥ 85॥
  • āprāyaṇāt tatra dṛṣṭaṃ hi yatra tatrāgamāt pūrvayo'śleṣanāśau ।
  • tathetarasyāpi patedasaṃsṛtau anārabdhāgnihotrādikārye ॥ 86॥
  • ato'nyeṣāmubhayoryatra yogāt
  • vidyābhogena vāṅmanasī darśanācca ।
  • sarvāṇyanumanasā prāṇa eva
  • so'dhyakṣeta upadarśena kaccit ॥ 87॥
  • samānavṛttyā kramate cāsu vṛttyā
  • saṃsārato vyapadeśopapatteḥ ।
  • sūkṣmapramāṇopamardopalabdhasthitiśca
  • tathopapattereṣa ūṣmā rasaike ॥ 88॥
  • atra smaryanānuparatāvidhivākyasiddhe-
  • rvaiyāsakirmunireṣovyayātmā ।
  • avibhāgo vacanāddhārda eva
  • raśmyanusārī niśito dakṣiṇāyane ।
  • yoginaḥ pratisṛtaistathārcirāt
  • vāyumadghaṭito varuṇena ॥ 89॥
  • ativāhikavidhestadaliṅgāt tadvadatra ubhayorapi siddhiḥ ।
  • tadvaitena gatirapyupāvṛto viśeṣasāmīpyasakāryahetau ॥ 90॥
  • smṛtistathā'nyo'pi ca darśanena kāye tathā pratipattipratīkaḥ ।
  • viśeṣadṛṣṭyā saṃpadāvirbhavena svenāṃśatvānmuktivijñānato hi ॥ 91॥
  • ātmaprakāśādavibhāgena dṛṣṭaḥ tadbrahmaṇo'nyaddyutitanmātrato'nyaḥ ।
  • upanyāsādanyasaṃkalpabhūtyā rathavānyo'pyuthāha ॥ 92॥
  • bhāvamanyo ubhayaṃ na svabhāvā
  • bhāve saṃpattirevaṃ jagat syāt ।
  • pratyakṣeṇopadeśāt sthitirapi
  • jagato vyaktibhāvādupāsā
  • bhedābhāsasthitiravikārāvartiriti ca ॥ 93॥
  • tathā dṛṣṭerdraṣṭurviparītadṛṣṭeḥ śrutivaśāt
  • tathā buddherboddhā bhavati anumānena hi budhaḥ ।
  • bhoge sāmānyaliṅgāt śivabhajanabhave mānyamanasā
  • anāvṛttiḥ śabdo bhavati vidhivākyena niyatam ॥ 94॥
  • tavoktaḥ sūtrāṇāṃ vidhirapi ca sāmānyamubhaya-
  • prakṛṣṭa śrutyaiva prabhavati mahānandasadane ॥ 95॥

skandaḥ -

  • trinetravaktrasucaritrarūpaṃ mantrārthavādāmbujamitrarūpāḥ ।
  • prahṛṣṭarūpā munayo vitenire matānusārīṇyatha sūtritāni ॥ 96॥
  • na tāni buddhyudbhavabodhadāni viśveśapādāmbujabhaktidāni ॥ 97॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe śivena ṛbhuṃ prati sūtropadeśo nāma dvitīyo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com