ṛbhugītā 5 ॥ śivena kumāropadeśa varṇanam ॥

nidāghaḥ -

  • evaṃ sthite ṛbho ko vai brahmabhāvāya kalpate ।
  • tanme vada viśeṣeṇa jñānaṃ śaṅkaravākyajam ॥ 1॥

ṛbhuḥ -

  • tvameva brahma evāsi tvameva paramo guruḥ ।
  • tvamevākāśarūpo'si tvaṃ brahmāsi na saṃśayaḥ ॥ 2॥
  • tvameva sarvabhāvo'si tvamevārthastvamavyayaḥ ।
  • tvaṃ sarvahīnastvaṃ sākṣī sākṣihīno'si sarvadā ॥ 3॥
  • kālastvaṃ sarvahīnastvaṃ sākṣihīno'si sarvadā ।
  • kālahīno'si kālo'si sadā brahmāsi cidghanaḥ ।
  • sarvatattvasvarūpo'si tvaṃ brahmāsi na saṃśayaḥ ॥ 4॥
  • satyo'si siddho'si sanātano'si
  • mukto'si mokṣo'si sadā'mṛto'si ।
  • devo'si śānto'si nirāmayo'si
  • brahmāsi pūrṇo'si parāvaro'si ॥ 5॥
  • samo'si saccāsi sanātano'si
  • satyādivākyaiḥ pratipādito'si ।
  • sarvāṅgahīno'si sadāsthito'si
  • brahmāsi pūrṇo'si parāvaro'si ॥ 6॥var was parāparo'si
  • sarvaprapañcabhramavarjito'si sarveṣu bhūteṣu sadodito'si ।
  • sarvatra saṃkalpavivarjito'si brahmāsi pūrṇo'si parāvaro'si ॥ 7॥
  • sarvatra santoṣasukhāsano'si sarvatra vidveṣavivarjito'si ।
  • sarvatra kāryādivivarjito'si brahmāsi pūrṇo'si parāvaro'si ॥ 8॥
  • cidākārasvarūpo'si cinmātro'si niraṅkuśaḥ ।
  • ātmanyevāvasthito'si tvaṃ brahmāsi na saṃśayaḥ ॥ 9॥
  • ānando'si paro'si tvaṃ sarvaśūnyo'si nirguṇaḥ ।
  • eka evādvitīyo'si tvaṃ brahmāsi na saṃśayaḥ ॥ 10॥
  • cidghanānandarūpo'si cidānando'si sarvadā ।
  • paripūrṇasvarūpo'si tvaṃ brahmāsi na saṃśayaḥ ॥ 11॥
  • tadasi tvamasi jño'si so'si jānāsi vīkṣyasi ।
  • cidasi brahmabhūto'si tvaṃ brahmāsi na saṃśayaḥ ॥ 12॥
  • amṛto'si vibhuścāsi devo'si tvaṃ mahānasi ।
  • cañcaloṣṭhakalaṅko'si tvaṃ brahmāsi na saṃśayaḥ ॥ 13॥
  • sarvo'si sarvahīno'si śānto'si paramo hyasi ।
  • kāraṇaṃ tvaṃ praśānto'si tvaṃ brahmāsi na saṃśayaḥ ॥ 14॥
  • sattāmātrasvarūpo'si sattāsāmānyako hyasi ।
  • nityaśuddhasvarūpo'si tvaṃ brahmāsi na saṃśayaḥ ॥ 15॥
  • īṣaṇmātravihīno'si aṇumātravivarjitaḥ ।
  • astitvavarjito'si tvaṃ nāstitvādivivarjitaḥ ॥ 16॥
  • yo'si so'si mahānto'si tvaṃ brahmāsi na saṃśayaḥ ॥ 17॥
  • lakṣyalakṣaṇahīno'si cinmātro'si nirāmayaḥ ।
  • akhaṇḍaikaraso nityaṃ tvaṃ brahmāsi na saṃśayaḥ ॥ 18॥
  • sarvādhārasvarūpo'si sarvatejaḥ svarūpakaḥ ।
  • sarvārthabhedahīno'si tvaṃ brahmāsi na saṃśayaḥ ॥ 19॥
  • brahmaiva bhedaśūnyo'si viplutyādivivarjitaḥ ।
  • śivo'si bhedahīno'si tvaṃ brahmāsi na saṃśayaḥ ॥ 20॥
  • prajñānavākyahīno'si svasvarūpaṃ prapaśyasi ।
  • svasvarūpasthito'si tvaṃ tvaṃ brahmāsi na saṃśayaḥ ॥ 21॥
  • svasvarūpāvaśeṣo'si svasvarūpo mato hyasi ।
  • svānandasindhumagno'si tvaṃ brahmāsi na saṃśayaḥ ॥ 22॥
  • svātmarājye tvamevāsi svayamātmānamo hyasi ।
  • svayaṃ pūrṇasvarūpo'si tvaṃ brahmāsi na saṃśayaḥ ॥ 23॥
  • svasmin sukhe svayaṃ cāsi svasmāt kiñcinna paśyasi ।
  • svātmanyākāśavadbhāsi tvaṃ brahmāsi na saṃśayaḥ ॥ 24॥
  • svasvarūpānna calasi svasvarūpānna paśyasi ।
  • svasvarūpāmṛto'si tvaṃ tvaṃ brahmāsi na saṃśayaḥ ॥ 25॥
  • svasvarūpeṇa bhāsi tvaṃ svasvarūpeṇa jṛṃbhasi ।
  • svasvarūpādananyo'si tvaṃ brahmāsi na saṃśayaḥ ॥ 26॥
  • svayaṃ svayaṃ sadā'si tvaṃ svayaṃ sarvatra paśyasi ।
  • svasmin svayaṃ svayaṃ bhuṅkṣe tvaṃ brahmāsi na saṃśayaḥ ॥ 27॥

sūtaḥ -

  • tadā nidhāghavacasā tuṣṭo ṛbhuruvāca tam ।
  • śivapremarase pātraṃ taṃ vīkṣyābjajanandanaḥ ॥ 28॥

ṛbhuḥ -

  • kailāse śaṅkaraḥ putraṃ kadācidupadiṣṭavān ।
  • tadeva te pravakṣyāmi sāvadhānamanāḥ śṛṇu ॥ 29॥
  • ayaṃ prapañco nāstyeva notpanno na svataḥ kvacit ।
  • citraprapañca ityāhurnāsti nāstyeva sarvadā ॥ 30॥
  • na prapañco na cittādi nāhaṃkāro na jīvakaḥ ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 31॥
  • māyakāryādikaṃ nāsti māyākāryabhayaṃ nahi ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 32॥
  • kartā nāsti kriyā nāsti karaṇaṃ nāsti putraka ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 33॥
  • ekaṃ nāsti dvayaṃ nāsti mantratantrādikaṃ ca na ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 34॥
  • śravaṇaṃ mananaṃ nāsti nididhyāsanavibhramaḥ ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 35॥
  • samādhidvividhaṃ nāsti mātṛmānādi nāsti hi ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 36॥
  • ajñānaṃ cāpi nāstyeva avivekakathā na ca ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 37॥
  • anubandhacatuṣkaṃ ca saṃbandhatrayameva na ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 38॥
  • bhūtaṃ bhaviṣyanna kvāpi vartamānaṃ na vai kvacit ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 39॥
  • gaṅgā gayā tathā setuvrataṃ vā nānyadasti hi ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 40॥
  • na bhūmirna jalaṃ vahnirna vāyurna ca khaṃ kvacit ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 41॥
  • naiva devā na dikpālā na pitā na guruḥ kvacit ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvadā ॥ 42॥
  • na dūraṃ nāntikaṃ nāntaṃ na madhyaṃ na kvacit sthitiḥ ।
  • nādvaitadvaitasatyatvamasatyaṃ vā idaṃ na ca ॥ 43॥
  • na mokṣo'sti na bandho'sti na vārtāvasaro'sti hi ।
  • kvacidvā kiñcidevaṃ vā sadasadvā sukhāni ca ॥ 44॥
  • dvandvaṃ vā tīrthadharmādi ātmānātmeti na kvacit ।
  • na vṛddhirnodayo mṛnyurna gamāgamavibhramaḥ ॥ 45॥
  • iha nāsti paraṃ nāsti na gururna ca śiṣyakaḥ ।
  • sadasannāsti bhūrnāsti kāryaṃ nāsti kṛtaṃ ca na ॥ 46॥
  • jātirnāsti gatirnāsti varṇo nāsti na laukikam ।
  • śamādiṣaṭkaṃ nāstyeva niyamo vā yamo'pi vā ॥ 47॥
  • sarvaṃ mithyeti nāstyeva brahma ityeva nāsti hi ।
  • cidityeva hi nāstyeva cidahaṃ bhāṣaṇaṃ na hi ॥ 48॥
  • ahamityeva nāstyeva nityo'smīti ca na kvacit ।
  • kevalaṃ brahmamātratvāt nāsti nāstyeva sarvathā ॥ 49॥
  • vācā yaducyate kiñcinmanasā manute ca yat ।
  • buddhyā niścīyate yacca cittena jñāyate hi yat ॥ 50॥
  • yogena yujyate yacca indriyādyaiśca yat kṛtam ।
  • jāgratsvapnasuṣuptiṃ ca svapnaṃ vā na turīyakam ॥ 51॥
  • sarvaṃ nāstīti vijñeyaṃ yadupādhiviniścitam ।
  • snānācchuddhirna hi kvāpi dhyānāt śuddhirna hi kvacit ॥ 52॥
  • guṇatrayaṃ nāsti kiñcidguṇatrayamathāpi vā ।
  • ekadvitvapadaṃ nāsti na bahubhramavibhramaḥ ॥ 53॥
  • bhrāntyabhrānti ca nāstyeva kiñcinnāstīti niścinu ।
  • kevalaṃ brahmamātratvāt na kiñcidavaśiṣyate ॥ 54॥
  • idaṃ śṛṇoti yaḥ samyak sa brahma bhavati svayam ॥ 55॥

īśvaraḥ -

  • vārāśyambuni budbudā iva ghanānandāmbudhāvapyumā-
  • kānte'nantajagadgataṃ suranaraṃ jātaṃ ca tiryaṅ muhuḥ ।
  • bhūtaṃ cāpi bhaviṣyati pratibhavaṃ māyāmayaṃ cormijaṃ
  • samyaṅ māmanupaśyatāmanubhavairnāstyeva teṣāṃ bhavaḥ ॥ 56॥
  • haraṃ vijñātāraṃ nikhilatanukāryeṣu karaṇaṃ
  • na jānante mohādyamitakaraṇā apyatitarām ।
  • umānāthākāraṃ hṛdayadaharāntargatasarā
  • payojāte bhāsvadbhavabhujaganāśāṇḍajavaram ॥ 57॥

  • ॥iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde śivena kumāropadeśavarṇanaṃ nāma pañcamo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com