ṛbhugītā 48 ॥ skanda-kṛta śivavratopadeśa varṇanam ॥

skandaḥ -

  • jñānāṅgasādhanaṃ vakṣye śṛṇu vakṣyāmi te hitam ।
  • yat kṛtvā jñānamāpnoti tat prādāt parameṣṭhinaḥ ॥ 1॥
  • jaigīṣavya śṛṇuṣvaitat sāvadhānena cetasā ।
  • prathamaṃ vedasaṃproktaṃ karmācaraṇamiṣyate ॥ 2॥
  • upanīto dvijo vāpi vaiśyaḥ kṣatriya eva vā ।
  • agnirityādibhirmantrairbhasmadhṛk pūyate tvaghaiḥ ॥ 3॥
  • triyāyuṣaistryambakaiśca tripuṇḍraṃ bhasmanā''caret ।
  • liṅgārcanaparo nityaṃ rudrākṣān dhārayan kramaiḥ ॥ 4॥
  • kaṇṭhe bāhvorvakṣasī ca mālābhiḥ śirasā tathā ।
  • tripuṇḍravaddhārayeta rudrākṣān kramaśo mune ॥ 5॥
  • ekānanaṃ dvivaktraṃ vā trivaktraṃ caturāsyakam ।
  • pañcavaktraṃ ca ṣaṭ sapta tathāṣṭadaśakaṃ nava ॥ 6॥
  • ekādaśaṃ dvādaśaṃ vā tathordhvaṃ dhārayet kramāt ।
  • bhasmadhāraṇamātreṇa prasīdati maheśvaraḥ ॥ 7॥
  • rudrākṣadhāraṇādeva naro rudratvamāpnuyāt ।
  • bhasmarudrākṣadhṛṅmartyo jñānāṅgī bhavati priyaḥ ॥ 8॥
  • rudrādhyāyī bhasmaniṣṭhaḥ pañcākṣarajapādharaḥ ।
  • bhasmoddhūlitadeho'yaṃ śrīrudraṃ prajapan dvijaḥ ॥ 9॥
  • sarvapāpairvimuktaśca jñānaniṣṭho bhavenmune ।
  • bhasmasaṃchannasarvāṅgo bhasmaphālatripuṇḍrakaḥ ॥ 10॥
  • vedamaulijavākyeṣu vicārādhikṛto bhavet ।
  • nānyapuṇḍradharo vipro yatirvā viprasattama ॥ 11॥
  • śamādiniyamopetaḥ kṣamāyukto'pyasaṃskṛtaḥ ।
  • śirovratamidaṃ proktaṃ bhasmadhāraṇameva hi ॥ 12॥
  • śirovrataṃ ca vidhivadyaiścīrṇaṃ munisattama ।
  • teṣāmeva brahmavidyāṃ vadeta gururāstikaḥ ॥ 13॥
  • śāṃbhavā eva vedeṣu niṣṭhā naṣṭāśubhāḥ param ।
  • śivaprasādasaṃpanno bhasmarudrākṣadhārakaḥ ॥ 14॥
  • rudrādhyāyajapāsaktaḥ pañcākṣaraparāyaṇaḥ ।
  • sa eva vedavedāntaśravaṇe'dhikṛto bhavet ॥ 15॥
  • nānyapuṇḍradharo vipraḥ kṛtvāpi śravaṇaṃ bahu ।
  • naiva labhyeta tadjñānaṃ prasādena vineśituḥ ॥ 16॥
  • prasādajanakaṃ śambhorbhasmadhāraṇameva hi ।
  • śivaprasādahīnānāṃ jñānaṃ naivopajāyate ॥ 17॥
  • prasāde sati devasya vijñānasphuraṇaṃ bhavet ।
  • rudrādhyāyajāpināṃ tu bhasmadhāraṇapūrvakam ॥ 18॥
  • prasādo jāyate śambhoḥ punarāvṛttivarjitaḥ ।
  • prasāde sati devasya vedāntasphuraṇaṃ bhavet ॥ 19॥
  • tasyaivākathitā hyarthāḥ prakāśante mahātmanaḥ ।
  • pañcākṣarajapādeva pañcāsyadhyānapūrvakam ॥ 20॥
  • tasyaiva bhavati jñānaṃ śivaproktamidaṃ dhruvam ।
  • sarvaṃ śivātmakaṃ bhāti jagadetat carācaram ॥ 21॥
  • sa prasādo maheśasya vijñeyaḥ śāṃbhavottamaiḥ ।
  • śivaliṅgārcanādeva prasādaḥ śāṃbhavottame ॥ 22॥
  • niyamādbilvapatraiśca bhasmadhāraṇapūrvakam ।
  • prasādo jāyate śambhoḥ sākṣādjñānaprakāśakaḥ ॥ 23॥
  • śivakṣetranivāsena jñānaṃ samyak dṛḍhaṃ bhavet ।
  • śivakṣetranivāse tu bhasmadhāryadhikāravān ॥ 24॥
  • naktāśanārcanādeva prīyeta bhagavān bhavaḥ ।
  • pradoṣapūjanaṃ śaṃbhoḥ prasādajanakaṃ param ॥ 25॥
  • somavāre niśītheṣu pūjanaṃ priyamīśituḥ ।
  • bhūtāyāṃ bhūtanāthasya pūjanaṃ paramaṃ priyam ॥ 26॥
  • śivaśabdoccāraṇaṃ ca prasādajanakaṃ mahat ।
  • jñānāṅgasādhaneṣvevaṃ śivabhaktārcanaṃ mahat ॥ 27॥
  • bhaktānāmarcanādeva śivaḥ prīto bhaviṣyati ।
  • ityetattaṃ samāsena jñānāṅgaṃ kathitaṃ mayā ।
  • akaitavena bhāvena śravaṇīyo maheśvaraḥ ॥ 28॥

sūtaḥ -

  • yaḥ ko'pi prasabhaṃ pradoṣasamaye bilvīdalālaṅkṛtaṃ
  • liṅgaṃ tuṅgamapārapuṇyavibhavaiḥ paśyedathārceta vā ।
  • prāptaṃ rājyamavāpya kāmahṛdayastuṣyedakāmo yadi
  • muktidvāramapāvṛtaṃ sa tu labhet śambhoḥ kaṭākṣāṅkuraiḥ ॥ 29॥
  • acalātularājakanyakākucalīlāmalabāhujālamīśam ।
  • bhajatāmanalākṣipādapadmaṃ bhavalīlaṃ na bhaveta cittabālam ॥ 30॥
  • bhasmatripuṇḍraracitāṅgakabāhuphāla-
  • rudrākṣajālakavacāḥ śrutisūktimālāḥ ।
  • vedoruratnapadakāṅkitaśambhunāma-
  • lolā hi śāṃbhavavarāḥ pariśīlayanti ॥ 31॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde skandakṛtaśivavratopadeśavarṇanaṃ nāma aṣṭacatvāriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com