ṛbhugītā 49 ॥ śivasya jñānadātṛtva nirūpaṇam ॥

skandaḥ -

  • purā magadhadeśīyo brāhmaṇo vedapāragaḥ ।
  • ucathyatanayo vāgmī vedārthapravaṇe dhṛtaḥ ॥ 1॥
  • nāmnā sudarśano viprān pāṭhayan śāstramuttamam ।
  • vedāntaparayā bhaktyā varṇāśramarataḥ sadā ॥ 2॥
  • mokṣamicchedapi sadā vipro'pi ca janārdanāt ।
  • viṣṇupūjāparo nityaṃ viṣṇukṣetreṣu saṃvasan ॥ 3॥
  • gopīcandanaphālosau tulasyaivārcayaddharim ।
  • uvāsa niyataṃ vipro viṣṇudhyānaparāyaṇaḥ ॥ 4॥
  • daśavarṣamidaṃ tasya kṛtyaṃ dṛṣṭvā janārdanaḥ ।
  • mokṣecchorājuhāvainaṃ puratodbhūya taṃ dvijam ॥ 5॥

viṣṇuḥ -

  • aucathya muniśārdūla tapasyabhirataḥ sadā ।
  • vṛṇu kāmaṃ dadāmyeva vinā jñānaṃ dvijottama ॥ 6॥

sūtaḥ -

  • iti viṣṇorgiraṃ śrutvā vipraḥ kiñcidbhayānvitaḥ ।
  • praṇipatyāha taṃ viṣṇuṃ stuvannārāyaṇeti tam ॥ 7॥

sudarśanaḥ -

  • viṣṇo jiṣṇo namaste'stu śaṅkhacakragadādhara ।
  • tvatpādanalinaṃ prāpto jñānāyānarhaṇaḥ kimu ॥ 8॥
  • kimanyairdharmakāmārthairnaśvarairiha śaṅkhabhṛt ।
  • ityuktaṃ tadvacaḥ śrutvā viṣṇu prāha sudarśanam ॥ 9॥

viṣṇuḥ -

  • sudarśana śṛṇuṣvaitanmatto nānyamanā dvija ।
  • vadāmi te hitaṃ satyaṃ mayā prāptaṃ yathā tava ॥ 10॥
  • madarcanena dhyānena mokṣecchā jāyate nṛṇām ।
  • mokṣadātā mahādevo jñānavijñānadāyakaḥ ॥ 11॥
  • tadarcanena saṃprāptaṃ mayā pūrvaṃ sudarśanam ।
  • sahasrāraṃ daityahantṛ sākṣāt tryakṣaprapūjayā ॥ 12॥
  • tamārādhaya yatnena bhasmadhāraṇapūrvakam ।
  • agnirityādibhirmantraistriyāyuṣatripuṇḍrakaiḥ ॥ 13॥
  • rudrākṣadhārako nityaṃ rudrapañcākṣarādaraḥ ।
  • śivaliṅgaṃ bilvapatraiḥ pūjayan jñānavān bhava ॥ 14॥
  • vasan kṣetre maheśasya snāhi tīrthe ca śāṅkare ।
  • ahaṃ brahmādayo devāḥ pūjayaiva pinākinaḥ ॥ 15॥
  • balinaḥ śivaliṅgasya pūjayā viprasattama ।
  • yasya phālatalaṃ me'dya tripuṇḍraparicinhitam ॥ 16॥
  • brahmendradevamunibhistripuṇḍraṃ bhasmanā dhṛtam ।
  • paśya vakṣasi bāhvorme rudrākṣāṇāṃ srajaṃ śubhām ॥ 17॥
  • pañcākṣarajapāsakto rudrādhyāyaparāyaṇaḥ ।
  • trikālamarcayāmīśaṃ bilvapatrairahaṃ śivam ॥ 18॥
  • kamalā vimalā nityaṃ komalairbilvapallavaiḥ ।
  • pūjayatyaniśaṃ liṅge tathā brahmādayaḥ surāḥ ॥ 19॥
  • munayo manavo'pyevaṃ tathānye dvijasattamāḥ ।
  • nṛpāsurāstathā daityā balinaḥ śivapūjayā ॥ 20॥
  • jñānaṃ mokṣastathā bhāgyaṃ labhyate śaṅkarārcanāt ।
  • tasmāt tvamapi bhaktyaiva samārādhaya śaṅkaram ॥ 21॥
  • paśavo viṣṇuvidhayastathānye munayaḥ surāḥ ।
  • sarveṣāṃ patirīśānastatprasādādvimuktibhāk ॥ 22॥
  • prasādajanakaṃ tasya bhasmadhāraṇameva hi ।
  • prasādajanakaṃ tasya mune rudrākṣadhāraṇam ॥ 23॥
  • prasādajanakastasya rudrādhyāyajapaḥ sadā ।
  • prasādajanakastasya pañcākṣarajapo dvija ॥ 24॥
  • prasādajanakaṃ tasya śivaliṅgaikapūjanam ।
  • prasāde śāṃbhave jāte bhuktimuktī kare sthite ॥ 25॥
  • tasya bhaktyaiva sarveṣāṃ mocanaṃ bhavapāśataḥ ।
  • tasya prītikaraṃ sākṣādbilvairliṅgasya pūjanam ॥ 26॥
  • tasya prītikaraṃ sākṣācchivakṣetreṣu vartanam ।
  • tasya prītikaraṃ sākṣāt śivatīrthaniṣevaṇam ॥ 27॥
  • tasya prītikaraṃ sākṣāt bhasmarudrākṣadhāraṇam ।
  • tasya prītikaraṃ sākṣāt pradoṣe śivapūjanam ॥ 28॥
  • tasya prītikaraṃ sākṣād rudrapañcākṣarāvṛtiḥ ।
  • tasya prītikaraṃ sākṣācchivabhaktajanārcanam ॥ 29॥
  • tasya prītikaraṃ sākṣāt some sāyantanārcanam ।
  • tasya prītikaraṃ sākṣāt tannirmālyaikabhojanam ॥ 30॥
  • tasya prītikaraṃ sākṣād aṣṭamīṣvarcanaṃ niśi ।
  • tasya prītikaraṃ sākṣāt caturdaśyarcanaṃ niśi ॥ 31॥
  • tasya prītikaraṃ sākṣāt tannāmnāṃ smṛtireva hi ।
  • etāvānena dharmo hi śambhoḥ priyakaro mahān ॥ 32॥
  • anyadabhyudayaṃ vipra śrutismṛtiṣu kīrtitam ।
  • dharmo varṇāśramaprokto munibhiḥ kathito mune ॥ 33॥
  • avimukte viśeṣeṇa śivo nityaṃ prakāśate ।
  • tasmāt kāśīti tat proktaṃ yato hīśaḥ prakāśate ॥ 34॥
  • tatraivāmaraṇaṃ tiṣṭhediti jābālikī śrutiḥ ।
  • tatra viśveśvare liṅge nityaṃ brahma prakāśate ॥ 35॥
  • tatrānnapūrṇā sarveṣāṃ bhuktyannaṃ saṃprayacchati ।
  • tatrāsti maṇikarṇākhyaṃ maṇikuṇḍaṃ vinirmitam ॥ 36॥
  • jñānodayo'pi tatrāsti sarveṣāṃ jñānadāyakaḥ ।
  • tatra yāhi mayā sārdhaṃ tatraiva vasa vai mune ॥ 37॥
  • tatrānte mokṣadaṃ jñānaṃ dadātīśvara eva hi ।
  • ityuktvā tena vipreṇa yayau kāśīṃ hariḥ svayam ॥ 38॥
  • snātvā tīrthe cakrasaṃjñe jñānavāpyāṃ haridvijaḥ ।
  • taṃ dvijaṃ snāpayāmāsa bhasmanāpādamastakam ॥ 39॥
  • dhṛtatripuṇḍrarudrākṣaṃ kṛtvā taṃ ca sudarśanam ।
  • pūjayaccātha viśveśaṃ pūjayāmāsa ca dvijān ॥ 40॥
  • bilvairgandhākṣatairdīpairnaivedyaiśca manoharaiḥ ।
  • tuṣṭāva praṇipatyaivaṃ sa dvijo madhusūdanaḥ ॥ 41॥

sudarśanaviṣṇū -

  • bhaja bhaja bhasitānalojvalākṣaṃ
  • bhujagābhogabhujaṅgasaṅgahastam ।
  • bhavabhīmamahograrudramīḍyaṃ
  • bhavabharjakatarjakaṃ mahainasām ॥ 42॥
  • vedaghoṣabhaṭakāṭakāvadhṛk dehadāhadahanāmala kāla ।
  • jūṭakoṭisujaṭātaṭidudyadrāgarañjitaṭinīśaśimaule ॥ 43॥
  • śaṃbarāṅkavarabhūṣa pāhi māmambarāntaracarasphuṭavāha ।
  • vārijādyaghanaghoṣa śaṅkara trāhi vārijabhaveḍya maheśa ॥ 44॥
  • madagajavarakṛttivāsa śaṃbho
  • madhumadanākṣisaroruhārcyapāda ।
  • yamamadadamanāndhaśikṣa śaṃbho
  • purahara pāhi dayākaṭākṣasāraiḥ ॥ 45॥
  • apāṃ puṣpaṃ maulau himabhayaharaḥ phālanayanaḥ
  • jaṭājūṭe gaṅgā'mbujavikasanaḥ savyanayanaḥ ।
  • garaṃ kaṇṭhe yasya tribhuvanaguroḥ śaṃbarahara
  • mataṅgodyatkṛtterbhavaharaṇapādābjabhajanam ॥ 46॥
  • śrībilvamūlaśitikaṇṭhamaheśaliṅgaṃ
  • bilvāmbujottamavaraiḥ paripūjya bhaktyā ।
  • stamberamāṅgavadanottamasaṅgabhaṅga
  • rājadviṣāṅgaparisaṅgamaheśaśāṅgam ॥ 47॥
  • yo gaurīramaṇārcanodyatamatirbhūyo bhavecchāṃbhavo
  • bhakto janmaparaṃparāsu tu bhavenmukto'tha muktyaṅganā-
  • kāntasvāntanitāntaśāntahṛdaye kārtāntavārtojjhitaḥ ।
  • viṣṇubrahmasurendrarañjitamumākāntāṃghripaṅkeruha-
  • dhyānānandanimagnasarvahṛdayaḥ kiñcinna jānātyapi ॥ 48॥
  • kāmārātipadāmbujārcanarataḥ pāpānutāpādhika-
  • vyāpārapravaṇaprakīrṇamanasā puṇyairagaṇyairapi ।
  • no dūyeta viśeṣasantatimahāsārānukārādarā-
  • dārāgrāhakumāramārasuśarādyāghātabhītairapi ॥ 49॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe viṣṇūcathyasaṃvāde śivasya jñānadātṛtvanirūpaṇaṃ nāma ekonapañcāśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com