ṛbhugītā 27 ॥ ānanda-rūpatva nirūpaṇa prakaraṇam ॥

ṛbhuḥ -

  • vakṣye prakaraṇaṃ satyaṃ brahmānandamanomayam ।
  • kāryakāraṇanirmuktaṃ nityānandamayaṃ tvidam ॥ 1॥
  • akṣayānanda evāhamātmānandaprakāśakam ।
  • jñānānandasvarūpo'haṃ lakṣyānandamayaṃ sadā ॥ 2॥
  • viṣayānandaśūnyo'haṃ mithyānandaprakāśakaḥ ।
  • vṛttiśūnyasukhātmāhaṃ vṛttiśūnyasukhātparam ॥ 3॥
  • jaḍānandaprakāśātmā ātmānandaraso'smyaham ।
  • ātmānandavihīno'haṃ nāstyānandātmavigrahaḥ ॥ 4॥
  • kāryānandavihīno'haṃ kāryānandakalātmakaḥ ।
  • guṇānandavihīno'haṃ guhyānandasvarūpavān ॥ 5॥
  • guptānandasvarūpo'haṃ kṛtyānandamahānaham ।
  • jñeyānandavihīno'haṃ gopyānandavivarjitaḥ ॥ 6॥
  • sadānandasvarūpo'haṃ mudānandanijātmakaḥ ।
  • lokānando mahānando lokātītamahānayam ॥ 7॥
  • bhedānandaścidānandaḥ sukhānando'hamadvayaḥ ।
  • kriyānando'kṣayānando vṛttyānandavivarjitaḥ ॥ 8॥
  • sarvānando'kṣayānandaścidānando'hamavyayaḥ ।
  • satyānandaḥ parānandaḥ sadyonandaḥ parātparaḥ ॥ 9॥
  • vākyānandamahānandaḥ śivānando'hamadvayaḥ ।
  • śivānandottarānanda ādyānandavivarjitaḥ ॥ 10॥
  • amalātmā parānandaścidānando'hamadvayaḥ ।
  • vṛttyānandaparānando vidyātīto hi nirmalaḥ ॥ 11॥
  • kāraṇātīta ānandaścidānando'hamadvayaḥ ।
  • sarvānandaḥ parānando brahmānandātmabhāvanaḥ ॥ 12॥
  • jīvānando layānandaścidānandasvarūpavān ।
  • śuddhānandasvarūpātmā buddhyānando manomayaḥ ॥ 13॥
  • śabdānando mahānandaścidānando'hamadvayaḥ ।
  • ānandānandaśūnyātmā bhedānandaviśūnyakaḥ ॥ 14॥
  • dvaitānandaprabhāvātmā cidānando'hamadvayaḥ ।
  • evamādimahānanda ahameveti bhāvaya ॥ 15॥
  • śāntānando'hameveti cidānandaprabhāsvaraḥ ।
  • ekānandaparānanda eka eva cidavyayaḥ ॥ 16॥
  • eka eva mahānātmā ekasaṃkhyāvivarjitaḥ ।
  • ekatattvamahānandastattvabhedavivarjitaḥ ॥ 17॥
  • vijitānandahīno'haṃ nirjitānandahīnakaḥ ।
  • hīnānandapraśānto'haṃ śānto'hamiti śāntakaḥ ॥ 18॥
  • mamatānandaśānto'hamahamādiprakāśakam ।
  • sarvadā dehaśānto'haṃ śānto'hamiti varjitaḥ ॥ 19॥
  • brahmaivāhaṃ na saṃsārī ityevamiti śāntakaḥ ।
  • antarādantaro'haṃ vai antarādantarāntaraḥ ॥ 20॥
  • eka eva mahānanda eka evāhamakṣaraḥ ।
  • eka evākṣaraṃ brahma eka evākṣaro'kṣaraḥ ॥ 21॥
  • eka eva mahānātmā eka eva manoharaḥ ।
  • eka evādvayo'haṃ vai eka eva na cāparaḥ ॥ 22॥
  • eka eva na bhūrādi eka eva na buddhayaḥ ।
  • eka eva praśānto'haṃ eka eva sukhātmakaḥ ॥ 23॥
  • eka eva na kāmātmā eka eva na kopakam ।
  • eka eva na lobhātmā eka eva na mohakaḥ ॥ 24॥
  • eka eva mado nāhaṃ eka eva na me rasaḥ ।
  • eka eva na cittātmā eka eva na cānyakaḥ ॥ 25॥
  • eka eva na sattātmā eka eva jarāmaraḥ ।
  • eka eva hi pūrṇātmā eka eva hi niścalaḥ ॥ 26॥
  • eka eva mahānanda eka evāhamekavān ।
  • deho'hamiti hīno'haṃ śānto'hamiti śāśvataḥ ॥ 27॥
  • śivo'hamiti śānto'haṃ ātmaivāhamiti kramaḥ ।
  • jīvo'hamiti śānto'haṃ nityaśuddhahṛdantaraḥ ॥ 28॥
  • evaṃ bhāvaya niḥśaṅkaṃ sadyo muktastvamadvaye ।
  • evamādi suśabdaṃ vā nityaṃ paṭhatu niścalaḥ ॥ 29॥
  • kālasvabhāvo niyataiśca bhūtaiḥ
  • jagadvijāyeta iti śrutīritam ।
  • tadvai mṛṣā syājjagato jaḍatvataḥ
  • icchābhavaṃ caitadathesvarasya ॥ 30॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde ānandarūpatvanirūpaṇaprakaraṇaṃ nāma saptaviṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com