ṛbhugītā 17 ॥ sarva siddhānta saṃgraha prakaraṇam ॥

ṛbhuḥ -

  • nidāgha śṛṇu guhyaṃ me sarvasiddhāntasaṅgraham ।
  • dvaitādvaitamidaṃ śūnyaṃ śāntaṃ brahmaiva sarvadā ॥ 1॥
  • ahameva paraṃ brahma ahameva parāt param ।
  • dvaitādvaitamidaṃ śūnyaṃ śāntaṃ brahmaiva kevalam ॥ 2॥
  • ahameva hi śāntātmā ahameva hi sarvagaḥ ।
  • ahameva hi śuddhātmā ahameva hi nityaśaḥ ॥ 3॥
  • ahameva hi nānātmā ahameva hi nirguṇaḥ ।
  • ahameva hi nityātmā ahameva hi kāraṇam ॥ 4॥
  • ahameva hi jagat sarvaṃ idaṃ caivāhameva hi ।
  • ahameva hi modātmā ahameva hi muktidaḥ ॥ 5॥
  • ahameva hi caitanyaṃ ahameva hi cinmayaḥ ।
  • ahameva hi caitanyamahaṃ sarvāntaraḥ sadā ॥ 6॥
  • ahameva hi bhūtātmā bhautikaṃ tvahameva hi ।
  • ahameva tvamevāhamahamevāhameva hi ॥ 7॥
  • jīvātmā tvahamevāhamahameva pareśvaraḥ ।
  • ahameva vibhurnityamahameva svayaṃ sadā ॥ 8॥
  • ahamevākṣaraṃ sākṣāt ahameva hi me priyam ।
  • ahameva sadā brahma ahameva sadā'vyayaḥ ॥ 9॥
  • ahamevāhamevāgre ahamevāntarāntaraḥ ।
  • ahameva cidākāśamahamevāvabhāsakaḥ ॥ 10॥
  • ahameva sadā sraṣṭā ahameva hi rakṣakaḥ ।
  • ahameva hi līlātmā ahameva hi niścayaḥ ॥ 11॥
  • ahameva sadā sākṣī tvameva tvaṃ purātanaḥ ।
  • tvameva hi paraṃ brahma tvameva hi nirantaram ॥ 12॥
  • ahamevāhamevāhamahameva tvameva hi ।
  • ahamevādvayākāraḥ ahameva videhakaḥ ॥ 13॥
  • ahameva mamādhāraḥ ahameva sadātmakaḥ ।
  • ahamevopaśāntātmā ahameva titikṣakaḥ ॥ 14॥
  • ahameva samādhānaṃ śraddhā cāpyahameva hi ।
  • ahameva mahāvyoma ahameva kalātmakaḥ ॥ 15॥
  • ahameva hi kāmāntaḥ ahameva sadāntaraḥ ।
  • ahameva purastācca ahaṃ paścādahaṃ sadā ॥ 16॥
  • ahameva hi viśvātmā ahameva hi kevalam ।
  • ahameva paraṃ brahma ahameva parātparaḥ ॥ 17॥
  • ahameva cidānandaḥ ahameva sukhāsukham ।
  • ahameva gurutvaṃ ca ahamevācyutaḥ sadā ॥ 18॥
  • ahameva hi vedāntaḥ ahameva hi cintanaḥ ।
  • deho'haṃ śuddhacaitanyaḥ ahaṃ saṃśayavarjitaḥ ॥ 19॥
  • ahameva paraṃ jyotirahameva paraṃ padam ।
  • ahamevāvināśyātmā ahameva purātanaḥ ॥ 20॥
  • ahaṃ brahma na sandehaḥ ahameva hi niṣkalaḥ ।
  • ahaṃ turyo na sandehaḥ ahamātmā na saṃśayaḥ ॥ 21॥
  • ahamityapi hīno'hamahaṃ bhāvanavarjitaḥ ।
  • ahameva hi bhāvāntā ahameva hi śobhanam ॥ 22॥
  • ahameva kṣaṇātītaḥ ahameva hi maṅgalam ।
  • ahamevācyutānandaḥ ahameva nirantaram ॥ 23॥
  • ahamevāprameyātmā ahaṃ saṃkalpavarjitaḥ ।
  • ahaṃ buddhaḥ paraṃdhāma ahaṃ buddhivivarjitaḥ ॥ 24॥
  • ahameva sadā satyaṃ ahameva sadāsukham ।
  • ahameva sadā labhyaṃ ahaṃ sulabhakāraṇam ॥ 25॥
  • ahaṃ sulabhavijñānaṃ durlabho jñānināṃ sadā ।
  • ahaṃ cinmātra evātmā ahameva hi cidghanaḥ ॥ 26॥
  • ahameva tvamevāhaṃ brahmaivāhaṃ na saṃśayaḥ ।
  • ahamātmā na sandehaḥ sarvavyāpī na saṃśayaḥ ॥ 27॥
  • ahamātmā priyaṃ satyaṃ satyaṃ satyaṃ punaḥ punaḥ ।
  • ahamātmā'jaro vyāpī ahamevātmano guruḥ ॥ 28॥
  • ahamevāmṛto mokṣo ahameva hi niścalaḥ ।
  • ahameva hi nityātmā ahaṃ mukto na saṃśayaḥ ॥ 29॥
  • ahameva sadā śuddhaḥ ahameva hi nirguṇaḥ ।
  • ahaṃ prapañcahīno'haṃ ahaṃ dehavivarjitaḥ ॥ 30॥
  • ahaṃ kāmavihīnātmā ahaṃ māyāvivarjitaḥ ।
  • ahaṃ doṣapravṛttātmā ahaṃ saṃsāravarjitaḥ ॥ 31॥
  • ahaṃ saṅkalparahito vikalparahitaḥ śivaḥ ।
  • ahameva hi turyātmā ahameva hi nirmalaḥ ॥ 32॥
  • ahameva sadā jyotirahameva sadā prabhuḥ ।
  • ahameva sadā brahma ahameva sadā paraḥ ॥ 33॥
  • ahameva sadā jñānamahameva sadā mṛduḥ ।
  • ahameva hi cittaṃ ca ahaṃ mānavivarjitaḥ ॥ 34॥
  • ahaṃkāraśca saṃsāramahaṅkāramasatsadā ।
  • ahameva hi cinmātraṃ matto'nyannāsti nāsti hi ॥ 35॥
  • ahameva hi me satyaṃ matto'nyannāsti kiñcana ।
  • matto'nyattatpadaṃ nāsti matto'nyat tvatpadaṃ nahi ॥ 36॥
  • puṇyamityapi na kvāpi pāpamityapi nāsti hi ।
  • idaṃ bhedamayaṃ bhedaṃ sadasadbhedamityapi ॥ 37॥
  • nāsti nāsti tvayā satyaṃ satyaṃ satyaṃ punaḥ punaḥ ।
  • nāsti nāsti sadā nāsti sarvaṃ nāstīti niścayaḥ ॥ 38॥
  • idameva paraṃ brahma ahaṃ brahma tvameva hi ।
  • kālo brahma kalā brahma kāryaṃ brahma kṣaṇaṃ tadā ॥ 39॥
  • sarvaṃ brahmāpyahaṃ brahma brahmāsmīti na saṃśayaḥ ।
  • cittaṃ brahma mano brahma satyaṃ brahma sadā'smyaham ॥ 40॥
  • nirguṇaṃ brahma nityaṃ ca nirantaramahaṃ paraḥ ।
  • ādyantaṃ brahma evāhaṃ ādyantaṃ ca nahi kvacit ॥ 41॥
  • ahamityapi vārtā'pi smaraṇaṃ bhāṣaṇaṃ na ca ।
  • sarvaṃ brahmaiva sandehastvamityapi na hi kvacit ॥ 42॥
  • vaktā nāsti na sandehaḥ eṣā gītā sudurlabhaḥ ।
  • sadyo mokṣapradaṃ hyetat sadyo muktiṃ prayacchati ॥ 43॥
  • sadya eva paraṃ brahma padaṃ prāpnoti niścayaḥ ।
  • sakṛcchravaṇamātreṇa sadyo muktiṃ prayacchati ॥ 44॥
  • etattu durlabhaṃ loke trailokye'pi ca durlabham ।
  • ahaṃ brahma na sandeha ityevaṃ bhāvayet dṛḍham ।
  • tataḥ sarvaṃ parityajya tūṣṇīṃ tiṣṭha yathā sukham ॥ 45॥

sūtaḥ -

  • bhuvanagaganamadhyadhyānayogāṅgasaṅge
  • yamaniyamaviśeṣairbhasmarāgāṅgasaṅgaiḥ ।
  • sukhamukhabharitāśāḥ kośapāśādvihīnā
  • hṛdi muditaparāśāḥ śāṃbhavāḥ śaṃbhuvacca ॥ 46॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde sarvasiddhāntasaṃgrahaprakaraṇaṃ nāma saptadaśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com