ṛbhugītā 40 ॥ citta-vṛtti-nirodha prakaraṇam ॥

ṛbhuḥ -

  • sarvasārāt sārataraṃ tataḥ sāratarāntaram ।
  • idamantimatyantaṃ śṛṇu prakaraṇaṃ mudā ॥ 1॥
  • brahmaiva sarvamevedaṃ brahmaivānyanna kiñcana ।
  • niścayaṃ dṛḍhamāśritya sarvatra sukhamāsva ha ॥ 2॥
  • brahmaiva sarvabhuvanaṃ bhuvanaṃ nāma santyaja ।
  • ahaṃ brahmeti niścitya ahaṃ bhāvaṃ parityaja ॥ 3॥
  • sarvamevaṃ layaṃ yāti svayameva patatrivat ।
  • svayameva layaṃ yāti suptahastasthapadmavat ॥ 4॥
  • na tvaṃ nāhaṃ na prapañcaḥ sarvaṃ brahmaiva kevalam ।
  • na bhūtaṃ na ca kāryaṃ ca sarvaṃ brahmaiva kevalam ॥ 5॥
  • na daivaṃ na ca kāryāṇi na dehaṃ nendriyāṇi ca ।
  • na jāgranna ca vā svapno na suṣuptirna turyakam ॥ 6॥
  • idaṃ prapañcaṃ nāstyeva sarvaṃ brahmeti niścinu ।
  • sarvaṃ mithyā sadā mithyā sarvaṃ brahmeti niścinu ॥ 7॥
  • sadā brahma vicāraṃ ca sarvaṃ brahmeti niścinu ।
  • tathā dvaitapratītiśca sarvaṃ brahmeti niścinu ॥ 8॥
  • sadāhaṃ bhāvarūpaṃ ca sarvaṃ brahmeti niścinu ।
  • nityānityavivekaṃ ca sarvaṃ brahmeti niścinu ॥ 9॥
  • bhāvābhāvapratītiṃ ca sarvaṃ brahmeti niścinu ।
  • guṇadoṣavibhāgaṃ ca sarvaṃ brahmeti niścinu ॥ 10॥
  • kālākālavibhāgaṃ ca sarvaṃ brahmeti niścinu ।
  • ahaṃ jīvetyanubhavaṃ sarvaṃ brahmeti niścinu ॥ 11॥
  • ahaṃ mukto'smyanubhavaṃ sarvaṃ brahmeti niścinu ।
  • sarvaṃ brahmeti kalanaṃ sarvaṃ brahmeti niścinu ॥ 12॥
  • sarvaṃ nāstīti vārtā ca sarvaṃ brahmeti niścinu ।
  • devatāntarasattākaṃ sarvaṃ brahmeti niścinu ॥ 13॥
  • devatāntarapūjā ca sarvaṃ brahmeti niścinu ।
  • deho'hamiti saṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 14॥
  • brahmāhamiti saṅkalpaṃ sarvaṃ brahmeti niścinu ।
  • guruśiṣyādi saṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 15॥
  • tulyātulyādi saṅkalpaṃ sarvaṃ brahmeti niścinu ।
  • vedaśāstrādi saṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 16॥
  • cittasattādi saṅkalpaṃ sarvaṃ brahmeti niścinu ।
  • buddhiniścayasaṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 17॥
  • manovikalpasaṅkalpaṃ sarvaṃ brahmeti niścinu ।
  • ahaṃkārādi saṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 18॥
  • pañcabhūtādisaṅkalpaṃ sarvaṃ brahmeti niścinu ।
  • śabdādisattāsaṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 19॥
  • dṛgvārtādikasaṅkalpaṃ sarvaṃ brahmeti niścinu ।
  • karmendriyādisaṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 20॥
  • vacanādānasaṅkalpaṃ sarvaṃ brahmeti niścinu ।
  • munīndropendrasaṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 21॥
  • manobuddhyādisaṅkalpaṃ sarvaṃ brahmeti niścinu ।
  • saṅkalpādhyāsa ityādi sarvaṃ brahmeti niścinu ॥ 22॥
  • rudrakṣetrādi saṅkalpaṃ sarvaṃ brahmeti niścinu ।
  • prāṇādidaśasaṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 23॥
  • māyā vidyā dehajīvāḥ sarvaṃ brahmeti niścinu ।
  • sthūlavyaṣṭādisaṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 24॥
  • sūkṣmavyaṣṭisamaṣṭyādi sarvaṃ brahmeti niścinu ।
  • vyaṣṭyajñānādi saṅkalpaṃ sarvaṃ brahmeti niścinu ॥ 25॥
  • viśvavaiśvānaratvaṃ ca sarvaṃ brahmeti niścinu ।
  • taijasaprājñabhedaṃ ca sarvaṃ brahmeti niścinu ॥ 26॥
  • vācyārthaṃ cāpi lakṣyārthaṃ sarvaṃ brahmeti niścinu ।
  • jahallakṣaṇayānaikyaṃ ajahallakṣaṇā dhruvam ॥ 27॥
  • bhāgatyāgena nityaikyaṃ sarvaṃ brahma upādhikam ।
  • lakṣyaṃ ca nirupādhyaikyaṃ sarvaṃ brahmeti niścinu ॥ 28॥
  • evamāhurmahātmānaḥ sarvaṃ brahmeti kevalam ।
  • sarvamantaḥ parityajya ahaṃ brahmeti bhāvaya ॥ 29॥
  • asaṅkalitakāpilairmadhuharākṣipūjyāmbuja-
  • prabhāṅghrijanimottamo pariṣicedyadinduprabham ।
  • taṃ ḍiṇḍīranibhottamottama mahākhaṇḍājyadadhnā paraṃ
  • kṣīrādyairabhiṣicya muktiparamānandaṃ labhe śāmbhavam ॥ 30॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde cittavṛttinirodhaprakaraṇaṃ nāma catvāriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com