ṛbhugītā 38 ॥ prapañca śūnyatva prakaraṇam ॥

ṛbhuḥ -

  • vakṣye atyadbhutaṃ vyaktaṃ saccidānandamātrakam ।
  • sarvaprapañcaśūnyatvaṃ sarvamātmeti niścitam ॥ 1॥
  • ātmarūpaprapañcaṃ vā ātmarūpaprapañcakam ।
  • sarvaprapañcaṃ nāstyeva sarvaṃ brahmeti niścitam ॥ 2॥
  • nityānubhavamānandaṃ nityaṃ brahmeti bhāvanam ।
  • cittarūpaprapañcaṃ vā cittasaṃsārameva vā ॥ 3॥
  • idamastīti sattātvamahamastīti vā jagat ।
  • svāntaḥkaraṇadoṣaṃ vā svāntaḥkaraṇakāryakam ॥ 4॥
  • svasya jīvabhramaḥ kaścit svasya nāśaṃ svajanmanā ।
  • īśvaraḥ kaścidastīti jīvo'hamiti vai jagat ॥ 5॥
  • māyā sattā mahā sattā cittasattā jaganmayam ।
  • yadyacca dṛśyate śāstrairyadyadvede ca bhāṣaṇam ॥ 6॥
  • ekamityeva nirdeśaṃ dvaitamityeva bhāṣaṇam ।
  • śivo'smīti bhramaḥ kaścit brahmāsmīti vibhramaḥ ॥ 7॥
  • viṣṇurasmīti vibhrāntirjagadastīti vibhramaḥ ।var was jagadasmīti
  • īṣadastīti vā bhedaṃ īṣadastīti vā dvayam ॥ 8॥
  • sarvamastīti nāstīti sarvaṃ brahmeti niścayam ।
  • ātmadhyānaprapañcaṃ vā smaraṇādiprapañcakam ॥ 9॥
  • duḥkharūpaprapañcaṃ vā sukharūpaprapañcakam ।
  • dvaitādvaitaprapañcaṃ vā satyāsatyaprapañcakam ॥ 10॥
  • jāgratprapañcamevāpi tathā svapnaprapañcakam ।
  • suptijñānaprapañcaṃ vā turyajñānaprapañcakam ॥ 11॥
  • vedajñānaprapañcaṃ vā śāstrajñānaprapañcakam ।
  • pāpabuddhiprapañcaṃ vā puṇyabhedaprapañcakam ॥ 12॥
  • jñānarūpaprapañcaṃ vā nirguṇajñānaprapañcakam ।
  • guṇāguṇaprapañcaṃ vā doṣādoṣavinirṇayam ॥ 13॥
  • satyāsatyavicāraṃ vā carācaravicāraṇam ।
  • eka ātmeti sadbhāvaṃ mukhya ātmeti bhāvanam ॥ 14॥
  • sarvaprapañcaṃ nāstyeva sarvaṃ brahmeti niścayam ।
  • dvaitādvaitasamudbhedaṃ nāsti nāstīti bhāṣaṇam ॥ 15॥
  • asatyaṃ jagadeveti satyaṃ brahmeti niścayam ।
  • kāryarūpaṃ kāraṇaṃ ca nānābhedavijṛmbhaṇam ॥ 16॥
  • sarvamantrapradātāraṃ dūre dūraṃ tathā tathā ।
  • sarvaṃ santyajya satataṃ svātmanyeva sthiro bhava ॥ 17॥
  • maunabhāvaṃ maunakāryaṃ maunayogaṃ manaḥpriyam ।
  • pañcākṣaropadeṣṭāraṃ tathā cāṣṭākṣarapradam ॥ 18॥
  • yadyadyadyadvedaśāstraṃ yadyadbhedo guro'pi vā ।
  • sarvadā sarvalokeṣu sarvasaṅkalpakalpanam ॥ 19॥
  • sarvavākyaprapañcaṃ hi sarvacittaprapañcakam ।
  • sarvākāravikalpaṃ ca sarvakāraṇakalpanam ॥ 20॥
  • sarvadoṣaprapañcaṃ ca sukhaduḥkhaprapañcakam ।
  • sahādeyamupādeyaṃ grāhyaṃ tyājyaṃ ca bhāṣaṇam ॥ 21॥
  • vicārya janmamaraṇaṃ vāsanācittarūpakam ।
  • kāmakrodhaṃ lobhamohaṃ sarvaḍambhaṃ ca huṃkṛtim ॥ 22॥
  • trailokyasaṃbhavaṃ dvaitaṃ brahmendravaruṇādikam ।
  • jñānendriyaṃ ca śabdādi digvāyvarkādidaivatam ॥ 23॥
  • karmendriyādisadbhāvaṃ viṣayaṃ devatāgaṇam ।
  • antaḥkaraṇavṛttiṃ ca viṣayaṃ cādhidaivatam ॥ 24॥
  • cittavṛttiṃ vibhedaṃ ca buddhivṛttinirūpaṇam ।
  • māyāmātramidaṃ dvaitaṃ sadasattādinirṇayam ॥ 25॥
  • kiñcid dvaitaṃ bahudvaitaṃ jīvadvaitaṃ sadā hyasat ।
  • jagadutpattimohaṃ ca guruśiṣyatvanirṇayam ॥ 26॥
  • gopanaṃ tatpadārthasya tvaṃpadārthasya melanam ।
  • tathā cāsipadārthasya aikyabuddhyānubhāvanam ॥ 27॥
  • bhedeṣu bhedābhedaṃ ca nānyat kiñcicca vidyate ।
  • etat prapañcaṃ nāstyeva sarvaṃ brahmeti niścayaḥ ॥ 28॥
  • sarvaṃ caitanyamātratvāt kevalaṃ brahma eva saḥ ।
  • ātmākāramidaṃ sarvamātmano'nyanna kiñcana ॥ 29॥
  • turyātītaṃ brahmaṇo'nyat satyāsatyaṃ na vidyate ।
  • sarvaṃ tyaktvā tu satataṃ svātmanyeva sthiro bhava ॥ 30॥
  • cittaṃ kālaṃ vastubhedaṃ saṅkalpaṃ bhāvanaṃ svayam ।
  • sarvaṃ saṃtyajya satataṃ sarvaṃ brahmaiva bhāvaya ॥ 31॥
  • yadyadbhedaparaṃ śāstraṃ yadyad bhedaparaṃ manaḥ ।
  • sarvaṃ saṃtyajya satataṃ svātmanyeva sthiro bhava ॥ 32॥
  • manaḥ kalpitakalpaṃ vā ātmākalpanavibhramam ।
  • ahaṃkāraparicchedaṃ deho'haṃ dehabhāvanā ॥ 33॥
  • sarvaṃ saṃtyajya satatamātmanyeva sthiro bhava ।
  • prapañcasya ca sadbhāvaṃ prapañcodbhavamanyakam ॥ 34॥
  • bandhasadbhāvakalanaṃ mokṣasadbhāvabhāṣaṇam ।
  • devatābhāvasadbhāvaṃ devapūjāvinirṇayam ॥ 35॥
  • pañcākṣareti yaddvaitamaṣṭākṣarasya daivatam ।
  • prāṇādipañcakāstitvamupaprāṇādipañcakam ॥ 36॥
  • pṛthivībhūtabhedaṃ ca guṇā yat kuṇṭhanādikam ।
  • vedāntaśāstrasiddhāntaṃ śaivāgamanameva ca ॥ 37॥
  • laukikaṃ vāstavaṃ doṣaṃ pravṛttiṃ ca nivṛttikam ।
  • sarvaṃ saṃtyajya satatamātmanyeva sthiro bhava ॥ 38॥
  • ātmajñānasukhaṃ brahma anātmajñānadūṣaṇam ।
  • recakaṃ pūrakaṃ kumbhaṃ ṣaḍādhāraviśodhanam ॥ 39॥
  • dvaitavṛttiśca deho'haṃ sākṣivṛttiścidaṃśakam ।
  • akhaṇḍākāravṛttiśca akhaṇḍākārasaṃmatam ॥ 40॥
  • anantānubhavaṃ cāpi ahaṃ brahmeti niścayam ।
  • uttamaṃ madhyamaṃ cāpi tathā caivādhamādhamam ॥ 41॥
  • dūṣaṇaṃ bhūṣaṇaṃ caiva sarvavastuvinindanam ।
  • ahaṃ brahma idaṃ brahma sarvaṃ brahmaiva tattvataḥ ॥ 42॥
  • ahaṃ brahmāsmi mugdho'smi vṛddho'smi sadasatparaḥ ।
  • vaiśvānaro virāṭ sthūlaprapañcamiti bhāvanam ॥ 43॥
  • ānandasphāraṇenāhaṃ parāparavivarjitaḥ ।
  • nityānandamayaṃ brahma saccidānandavigrahaḥ ॥ 44॥
  • dṛgrūpaṃ dṛśyarūpaṃ ca mahāsattāsvarūpakam ।
  • kaivalyaṃ sarvanidhanaṃ sarvabhūtāntaraṃ gatam ॥ 45॥
  • bhūtabhavyaṃ bhaviṣyacca vartamānamasat sadā ।
  • kālabhāvaṃ dehabhāvaṃ satyāsatyavinirṇayam ॥ 46॥
  • prajñānaghana evāhaṃ śāntāśāntaṃ nirañjanam ।
  • prapañcavārtāsmaraṇaṃ dvaitādvaitavibhāvanam ॥ 47॥
  • śivāgamasamācāraṃ vedāntaśravaṇaṃ padam ।
  • ahaṃ brahmāsmi śuddho'smi cinmātro'smi sadāśivaḥ ॥ 48॥
  • sarvaṃ brahmeti santyajya svātmanyeva sthiro bhava ।
  • ahaṃ brahma na sandeha idaṃ brahma na saṃśayaḥ ॥ 49॥
  • sthūladehaṃ sūkṣmadehaṃ kāraṇaṃ dehameva ca ।
  • evaṃ jñātuṃ ca satataṃ brahmaivedaṃ kṣaṇe kṣaṇe ॥ 50॥
  • śivo hyātmā śivo jīvaḥ śivo brahma na saṃśayaḥ ।
  • etat prakaraṇaṃ yastu sakṛdvā sarvadāpi vā ॥ 51॥
  • paṭhedvā śṛṇuyādvāpi sa ca mukto na saṃśayaḥ ।
  • nimiṣaṃ nimiṣārdhaṃ vā śrutvaitabrahmabhāgbhavet ॥ 52॥
  • lokālokajagatsthitipravilayaprodbhāvasattātmikā
  • bhītiḥ śaṅkaranāmarūpamaskṛdvyākurvate kevalam ।
  • satyāsatyaniraṅkuśaśrutivacovīcībhirāmṛśyate
  • yastvetat saditīva tattvavacanairmīmāṃsyate'yaṃ śivaḥ ॥ 53॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde prapañcaśūnyatvaprakaraṇaṃ nāma aṣṭatriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com