ṛbhugītā 15 ॥ brahmaiva sarvaṃ prakaraṇa nirūpaṇam ॥

ṛbhuḥ -

  • mahārahasyaṃ vakṣyāmi guhyāt guhyataraṃ punaḥ ।
  • atyantadurlabhaṃ loke sarvaṃ brahmaiva kevalam ॥ 1॥
  • brahmamātramidaṃ sarvaṃ brahmamātramasanna hi ।
  • brahmamātraṃ śrutaṃ sarvaṃ sarvaṃ brahmaiva kevalam ॥ 2॥
  • brahmamātraṃ mahāyantraṃ brahmamātraṃ kriyāphalam ।
  • brahmamātraṃ mahāvākyaṃ sarvaṃ brahmaiva kevalam ॥ 3॥
  • brahmamātraṃ jagatsarvaṃ brahmamātraṃ jaḍājaḍam ।
  • brahmamātraṃ paraṃ dehaṃ sarvaṃ brahmaiva kevalam ॥ 4॥
  • brahmamātraṃ guṇaṃ proktaṃ brahmamātramahaṃ mahat ।
  • brahmamātraṃ paraṃ brahma sarvaṃ brahmaiva kevalam ॥ 5॥
  • brahmamātramidaṃ vastu brahmamātraṃ sa ca pumān ।
  • brahmamātraṃ ca yat kiñcit sarvaṃ brahmaiva kevalam ॥ 6॥
  • brahmamātramanantātmā brahmamātraṃ paraṃ sukham ।
  • brahmamātraṃ paraṃ jñānaṃ sarvaṃ brahmaiva kevalam ॥ 7॥
  • brahmamātraṃ paraṃ pāraṃ brahmamātraṃ puratrayam ।
  • brahmamātramanekatvaṃ sarvaṃ brahmaiva kevalam ॥ 8॥
  • brahmaiva kevalaṃ gandhaṃ brahmaiva paramaṃ padam ।
  • brahmaiva kevalaṃ ghrāṇaṃ sarvaṃ brahmaiva kevalam ॥ 9॥
  • brahmaiva kevalaṃ sparśaṃ śabdaṃ brahmaiva kevalam ।
  • brahmaiva kevalaṃ rūpaṃ sarvaṃ brahmaiva kevalam ॥ 10॥
  • brahmaiva kevalaṃ lokaṃ raso brahmaiva kevalam ।
  • brahmaiva kevalaṃ cittaṃ sarvaṃ brahmaiva kevalam ॥ 11॥
  • tatpadaṃ ca sadā brahma tvaṃ padaṃ brahma eva hi ।
  • asītyeva padaṃ brahma brahmaikyaṃ kevalam sadā ॥ 12॥
  • brahmaiva kevalaṃ guhyaṃ brahma bāhyaṃ ca kevalam ।
  • brahmaiva kevalaṃ nityaṃ sarvaṃ brahmaiva kevalam ॥ 13॥
  • brahmaiva tajjalānīti jagadādyantayoḥ sthitiḥ ।
  • brahmaiva jagadādyantaṃ sarvaṃ brahmaiva kevalam ॥ 14॥
  • brahmaiva cāsti nāstīti brahmaivāhaṃ na saṃśayaḥ ।
  • brahmaiva sarvaṃ yat kiñcit sarvaṃ brahmaiva kevalam ॥ 15॥
  • brahmaiva jāgrat sarvaṃ hi brahmamātramahaṃ param ।
  • brahmaiva satyamastitvaṃ brahmaiva turyamucyate ॥ 16॥
  • brahmaiva sattā brahmaiva brahmaiva gurubhāvanam ।
  • brahmaiva śiṣyasadbhāvaṃ mokṣaṃ brahmaiva kevalam ॥ 17॥
  • pūrvāparaṃ ca brahmaiva pūrṇaṃ brahma sanātanam ।
  • brahmaiva kevalaṃ sākṣāt sarvaṃ brahmaiva kevalam ॥ 18॥
  • brahma saccitsukhaṃ brahma pūrṇaṃ brahma sanātanam ।
  • brahmaiva kevalaṃ sākṣāt sarvaṃ brahmaiva kevalam ॥ 19॥
  • brahmaiva kevalaṃ saccit sukhaṃ brahmaiva kevalam ।
  • ānandaṃ brahma sarvatra priyarūpamavasthitam ॥ 20॥
  • śubhavāsanayā jīvaṃ śivavadbhāti sarvadā ।
  • pāpavāsanayā jīvo narakaṃ bhojyavat sthitam ॥ 21॥
  • brahmaivendriyavadbhānaṃ brahmaiva viṣayādivat ।
  • brahmaiva vyavahāraśca sarvaṃ brahmaiva kevalam ॥ 22॥
  • brahmaiva sarvamānandaṃ brahmaiva jñānavigraham ।
  • brahmaiva māyākāryākhyaṃ sarvaṃ brahmaiva kevalam ॥ 23॥
  • brahmaiva yajñasandhānaṃ brahmaiva hṛdayāmbaram ।
  • brahmaiva mokṣasārākhyaṃ sarvaṃ brahmaiva kevalam ॥ 24॥
  • brahmaiva śuddhāśuddhaṃ ca sarvaṃ brahmaiva kāraṇam ।
  • brahmaiva kāryaṃ bhūlokaṃ sarvaṃ brahmaiva kevalam ॥ 25॥
  • brahmaiva nityatṛptātmā brahmaiva sakalaṃ dinam ।
  • brahmaiva tūṣṇīṃ bhūtātmā sarvaṃ brahmaiva kevalam ॥ 26॥
  • brahmaiva vedasārārthaḥ brahmaiva dhyānagocaram ।
  • brahmaiva yogayogākhyaṃ sarvaṃ brahmaiva kevalam ॥ 27॥
  • nānārūpatvād brahma upādhitvena dṛśyate ।
  • māyāmātramiti jñātvā vastuto nāsti tattvataḥ ॥ 28॥
  • brahmaiva lokavadbhāti brahmaiva janavattathā ।
  • brahmaiva rūpavadbhāti vastuto nāsti kiñcana ॥ 29॥
  • brahmaiva devatākāraṃ brahmaiva munimaṇḍalam ।
  • brahmaiva dhyānarūpaṃ ca sarvaṃ brahmaiva kevalam ॥ 30॥
  • brahmaiva jñānavijñānaṃ brahmaiva parameśvaraḥ ।
  • brahmaiva śuddhabuddhātmā sarvaṃ brahmaiva kevalam ॥ 31॥
  • brahmaiva paramānadaṃ brahmaiva vyāpakaṃ mahat ।
  • brahmaiva paramārthaṃ ca sarvaṃ brahmaiva kevalam ॥ 32॥
  • brahmaiva yajñarūpaṃ ca brahma havyaṃ ca kevalam ।
  • brahmaiva jīvabhūtātmā sarvaṃ brahmaiva kevalam ॥ 33॥
  • brahmaiva sakalaṃ lokaṃ brahmaiva guruśiṣyakam ।
  • brahmaiva sarvasiddhiṃ ca sarvaṃ brahmaiva kevalam ॥ 34॥
  • brahmaiva sarvamantraṃ ca brahmaiva sakalaṃ japam ।
  • brahmaiva sarvakāryaṃ ca sarvaṃ brahmaiva kevalam ॥ 35॥
  • brahmaiva sarvaśāntatvaṃ brahmaiva hṛdayāntaram ।
  • brahmaiva sarvakaivalyaṃ sarvaṃ brahmaiva kevalam ॥ 36॥
  • brahmaivākṣarabhāvañca brahmaivākṣaralakṣaṇam ।
  • brahmaiva brahmarūpañca sarvaṃ brahmaiva kevalam ॥ 37॥
  • brahmaiva satyabhavanaṃ brahmaivāhaṃ na saṃśayaḥ ।
  • brahmaiva tatpadārthañca sarvaṃ brahmaiva kevalam ॥ 38॥
  • brahmaivāhaṃpadārthañca brahmaiva parameśvaraḥ ।
  • brahmaiva tvaṃpadārthañca sarvaṃ brahmaiva kevalam ॥ 39॥
  • brahmaiva yadyat paramaṃ brahmaiveti parāyaṇam ।
  • brahmaiva kalanābhāvaṃ sarvaṃ brahmaiva kevalam ॥ 40॥
  • brahma sarvaṃ na sandeho brahmaiva tvaṃ sadāśivaḥ ।
  • brahmaivedaṃ jagat sarvaṃ sarvaṃ brahmaiva kevalam ॥ 41॥
  • brahmaiva sarvasulabhaṃ brahmaivātmā svayaṃ svayam ।
  • brahmaiva sukhamātratvāt sarvaṃ brahmaiva kevalam ॥ 42॥
  • brahmaiva sarvaṃ brahmaiva brahmaṇo'nyadasat sadā ।
  • brahmaiva brahmamātrātmā sarvaṃ brahmaiva kevalam ॥ 43॥
  • brahmaiva sarvavākyārthaḥ brahmaiva paramaṃ padam ।
  • brahmaiva satyāsatyaṃ ca sarvaṃ brahmaiva kevalam ॥ 44॥
  • brahmaivaikamanādyantaṃ brahmaivaikaṃ na saṃśayaḥ ।
  • brahmaivaikaṃ cidānandaḥ sarvaṃ brahmaiva kevalam ॥ 45॥
  • brahmaivaikaṃ sukhaṃ nityaṃ brahmaivaikaṃ parāyaṇam ।
  • brahmaivaikaṃ paraṃ brahma sarvaṃ brahmaiva kevalam ॥ 46॥
  • brahmaiva cit svayaṃ svasthaṃ brahmaiva guṇavarjitam ।
  • brahmaivātyantikaṃ sarvaṃ sarvaṃ brahmaiva kevalam ॥ 47॥
  • brahmaiva nirmalaṃ sarvaṃ brahmaiva sulabhaṃ sadā ।
  • brahmaiva satyaṃ satyānāṃ sarvaṃ brahmaiva kevalam ॥ 48॥
  • brahmaiva saukhyaṃ saukhyaṃ ca brahmaivāhaṃ sukhātmakam ।
  • brahmaiva sarvadā proktaṃ sarvaṃ brahmaiva kevalam ॥ 49॥
  • brahmaivamakhilaṃ brahma brahmaikaṃ sarvasākṣikam ।
  • brahmaiva bhūribhavanaṃ sarvaṃ brahmaiva kevalam ॥ 50॥
  • brahmaiva paripūrṇātmā brahmaivaṃ sāramavyayam ।
  • brahmaiva kāraṇaṃ mūlaṃ brahmaivaikaṃ parāyaṇam ॥ 51॥
  • brahmaiva sarvabhūtātmā brahmaiva sukhavigraham ।
  • brahmaiva nityatṛptātmā sarvaṃ brahmaiva kevalam ॥ 52॥
  • brahmaivādvaitamātrātmā brahmaivākāśavat prabhuḥ ।
  • brahmaiva hṛdayānandaḥ sarvaṃ brahmaiva kevalam ॥ 53॥
  • brahmaṇo'nyat paraṃ nāsti brahmaṇo'nyajjaganna ca ।
  • brahmaṇo'nyadahaṃ nāhaṃ sarvaṃ brahmaiva kevalam ॥ 54॥
  • brahmaivānyasukhaṃ nāsti brahmaṇo'nyat phalaṃ na hi ।
  • brahmaṇo'nyat tṛṇaṃ nāsti sarvaṃ brahmaiva kevalam ॥ 55॥
  • brahmaṇo'nyat padaṃ mithyā brahmaṇo'nyanna kiñcana ।
  • brahmaṇo'nyajjaganmithyā sarvaṃ brahmaiva kevalam ॥ 56॥
  • brahmaṇo'nyadahaṃ mithyā brahmamātrohameva hi ।
  • brahmaṇo'nyo gururnāsti sarvaṃ brahmaiva kevalam ॥ 57॥
  • brahmaṇo'nyadasat kāryaṃ brahmaṇo'nyadasadvapuḥ ।
  • brahmaṇo'nyanmano nāsti sarvaṃ brahmaiva kevalam ॥ 58॥
  • brahmaṇo'nyajjaganmithyā brahmaṇo'nyanna kiñcana ।
  • brahmaṇo'nyanna cāhantā sarvaṃ brahmaiva kevalam ॥ 59॥
  • brahmaiva sarvamityevaṃ proktaṃ prakaraṇaṃ mayā ।
  • yaḥ paṭhet śrāvayet sadyo brahmaiva bhavati svayam ॥ 60॥
  • asti brahmeti vede idamidamakhilaṃ veda so sadbhavet ।
  • saccāsacca jagattathā śrutivaco brahmaiva tajjādikam ॥
  • yato vidyaivedaṃ pariluṭhati mohena jagati ।
  • ato vidyāpādo paribhavati brahmaiva hi sadā ॥ 61॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde brahmaiva sarvaṃ prakaraṇanirūpaṇaṃ nāma pañcadaśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com