ṛbhugītā 6 ॥ prapañcasya saccinmayatva kathanam ॥

īśvaraḥ -

  • vratāni mithyā bhuvanāni mithyā
  • bhāvādi mithyā bhavanāni mithyā ।
  • bhayaṃ ca mithyā bharaṇādi mithyā
  • bhuktaṃ ca mithyā bahubandhamithyā ॥ 1॥
  • vedāśca mithyā vacanāni mithyā
  • vākyāni mithyā vividhāni mithyā ।
  • vittāni mithyā viyadādi mithyā
  • vidhuśca mithyā viṣayādi mithyā ॥ 2॥
  • guruśca mithyā guṇadoṣamithyā
  • guhyaṃ ca mithyā gaṇanā ca mithyā ।
  • gatiśca mithyā gamanaṃ ca mithyā
  • sarvaṃ ca mithyā gaditaṃ ca mithyā ॥ 3॥
  • vedaśāstrapurāṇaṃ ca kāryaṃ kāraṇamīśvaraḥ ।
  • loko bhūtaṃ janaṃ caiva sarvaṃ mithyā na saṃśayaḥ ॥ 4॥
  • bandho mokṣaḥ sukhaṃ duḥkhaṃ dhyānaṃ cittaṃ surāsurāḥ ।
  • gauṇaṃ mukhyaṃ paraṃ cānyat sarvaṃ mithyā na saṃśayaḥ ॥ 5॥
  • vācā vadati yatkiñcit sarvaṃ mithyā na saṃśayaḥ ।
  • saṅkalpāt kalpyate yadyat manasā cintyate ca yat ॥ 6॥
  • buddhyā niścīyate kiñcit cittena nīyate kvacit ।
  • prapañce pañcate yadyat sarvaṃ mithyeti niścayaḥ ॥ 7॥
  • śrotreṇa śrūyate yadyannetreṇa ca nirīkṣyate ।
  • netraṃ śrotraṃ gātrameva sarvaṃ mithyā na saṃśayaḥ ॥ 8॥
  • idamityeva nirdiṣṭamidamityeva kalpitam ।
  • yadyadvastu parijñātaṃ sarvaṃ mithyā na saṃśayaḥ ॥ 9॥
  • ko'haṃ kintadidaṃ so'haṃ anyo vācayate nahi ।
  • yadyat saṃbhāvyate loke sarvaṃ mithyeti niścayaḥ ॥ 10॥
  • sarvābhyāsyaṃ sarvagopyaṃ sarvakāraṇavibhramaḥ ।
  • sarvabhūteti vārtā ca mithyeti ca viniścayaḥ ॥ 11॥
  • sarvabhedaprabhedo vā sarvasaṃkalpavibhramaḥ ।
  • sarvadoṣaprabhedaśca sarvaṃ mithyā na saṃśayaḥ ॥ 12॥
  • rakṣako viṣṇurityādi brahmasṛṣṭestu kāraṇam ।
  • saṃhāre śiva ityevaṃ sarvaṃ mithyā na saṃśayaḥ ॥ 13॥
  • snānaṃ japastapo homaḥ svādhyāyo devapūjanam ।
  • mantro gotraṃ ca satsaṅgaḥ sarvaṃ mithyā na saṃśayaḥ ॥ 14॥
  • sarvaṃ mithyā jaganmithyā bhūtaṃ bhavyaṃ bhavattathā ।
  • nāsti nāsti vibhāvena sarvaṃ mithyā na saṃśayaḥ ॥ 15॥
  • cittabhedo jagadbhedaḥ avidyāyāśca saṃbhavaḥ ।
  • anekakoṭibrahmāṇḍāḥ sarvaṃ brahmeti niścinu ॥ 16॥
  • lokatrayeṣu sadbhāvo guṇadoṣādijṛṃbhaṇam ।
  • sarvadeśikavārtoktiḥ sarvaṃ brahmeti niścinu ॥ 17॥
  • utkṛṣṭaṃ ca nikṛṣṭaṃ ca uttamaṃ madhyamaṃ ca tat ।
  • oṃkāraṃ cāpyakāraṃ ca sarvaṃ brahmeti niścinu ॥ 18॥
  • yadyajjagati dṛśyeta yadyajjagati vīkṣyate ।
  • yadyajjagati varteta sarvaṃ brahmeti niścinu ॥ 19॥
  • yena kenākṣareṇoktaṃ yena kenāpi saṅgatam ।
  • yena kenāpi nītaṃ tat sarvaṃ brahmeti niścinu ॥ 20॥
  • yena kenāpi gaditaṃ yena kenāpi moditam ।
  • yena kenāpi ca proktaṃ sarvaṃ brahmeti niścinu ॥ 21॥
  • yena kenāpi yaddattaṃ yena kenāpi yat kṛtam ।
  • yatra kutra jalasnānaṃ sarvaṃ brahmeti niścinu ॥ 22॥
  • yatra yatra śubhaṃ karma yatra yatra ca duṣkṛtam ।
  • yadyat karoṣi satyena sarvaṃ mithyeti niścinu ॥ 23॥
  • idaṃ sarvamahaṃ sarvaṃ sarvaṃ brahmeti niścinu ।
  • yat kiñcit pratibhātaṃ ca sarvaṃ mithyeti niścinu ॥ 24॥

ṛbhuḥ -

  • punarvakṣye rahasyānāṃ rahasyaṃ paramādbhutam ।
  • śaṅkareṇa kumārāya proktaṃ kailāsa parvate ॥ 25॥
  • tanmātraṃ sarvacinmātramakhaṇḍaikarasaṃ sadā ।
  • ekavarjitacinmātraṃ sarvaṃ cinmayameva hi ॥ 26॥
  • idaṃ ca sarvaṃ cinmātraṃ sarvaṃ cinmayameva hi ।
  • ātmābhāsaṃ ca cinmātraṃ sarvaṃ cinmayameva hi ॥ 27॥
  • sarvalokaṃ ca cinmātraṃ sarvaṃ cinmayameva hi ।
  • tvattā mattā ca cinmātraṃ cinmātrānnāsti kiñcana ॥ 28॥
  • ākāśo bhūrjalaṃ vāyuragnirbrahmā hariḥ śivaḥ ।
  • yatkiñcidanyat kiñcicca sarvaṃ cinmayameva hi ॥ 29॥
  • akhaṇḍaikarasaṃ sarvaṃ yadyaccinmātrameva hi ।
  • bhūtaṃ bhavyaṃ ca cinmātraṃ sarvaṃ cinmayameva hi ॥ 30॥
  • dravyaṃ kālaśca cinmātraṃ jñānaṃ cinmayameva ca ।
  • jñeyaṃ jñānaṃ ca cinmātraṃ sarvaṃ cinmayameva hi ॥ 31॥
  • saṃbhāṣaṇaṃ ca cinmātraṃ vāk ca cinmātrameva hi ।
  • asacca sacca cinmātraṃ sarvaṃ cinmayameva hi ॥ 32॥
  • ādirantaṃ ca cinmātraṃ asti ceccinmayaṃ sadā ।
  • brahmā yadyapi cinmātraṃ viṣṇuścinmātrameva hi ॥ 33॥
  • rudro'pi devāścinmātraṃ asti naratiryaksurāsuram ।
  • guruśiṣyādi sanmātraṃ jñānaṃ cinmātrameva hi ॥ 34॥
  • dṛgdṛśyaṃ cāpi cinmātraṃ jñātā jñeyaṃ dhruvādhruvam ।
  • sarvāścaryaṃ ca cinmātraṃ dehaṃ cinmātrameva hi ॥ 35॥
  • liṅgaṃ cāpi ca cinmātraṃ kāraṇaṃ kāryameva ca ।
  • mūrtāmūrtaṃ ca cinmātraṃ pāpapuṇyamathāpi ca ॥ 36॥
  • dvaitādvaitaṃ ca cinmātraṃ vedavedāntameva ca ।
  • diśo'pi vidiśaścaiva cinmātraṃ tasya pālakāḥ ॥ 37॥
  • cinmātraṃ vyavahārādi bhūtaṃ bhavyaṃ bhavattathā ।
  • cinmātraṃ nāmarūpaṃ ca bhūtāni bhuvanāni ca ॥ 38॥
  • cinmātraṃ prāṇa eveha cinmātraṃ sarvamindriyam ।
  • cinmātraṃ pañcakośādi cinmātrānandamucyate ॥ 39॥
  • nityānityaṃ ca cinmātraṃ sarvaṃ cinmātrameva hi ।
  • cinmātraṃ nāsti nityaṃ ca cinmātraṃ nāsti satyakam ॥ 40॥
  • cinmātramapi vairāgyaṃ cinmātrakamidaṃ kila ।
  • ādhārādi hi cinmātraṃ ādheyaṃ ca munīśvara ॥ 41॥
  • yacca yāvacca cinmātraṃ yacca yāvacca dṛśyate ।
  • yacca yāvacca dūrasthaṃ sarvaṃ cinmātrameva hi ॥ 42॥
  • yacca yāvacca bhūtāni yacca yāvacca vakṣyate ।
  • yacca yāvacca vedoktaṃ sarvaṃ cinmātrameva hi ॥ 43॥
  • cinmātraṃ nāsti bandhaṃ ca cinmātraṃ nāsti mokṣakam ।
  • cinmātrameva sanmātraṃ satyaṃ satyaṃ śivaṃ spṛśe ॥ 44॥
  • sarvaṃ vedatrayaproktaṃ sarvaṃ cinmātrameva hi ।
  • śivaproktaṃ kumārāya tadetat kathitaṃ tvayi ।
  • yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam ॥ 45॥

sūtaḥ -

  • īśāvāsyādimantrairvaragaganatanoḥ kṣetravāsārthavādaiḥ
  • talliṅgāgāramadhyasthitasumahadīśāna liṅgeṣu pūjā ।
  • akledye cābhiṣeko ... ... ... digvāsase vāsadānaṃ
  • no gandhaghrāṇahīne rūpadṛśyādvihīne gandhapuṣpārpaṇāni ॥ 46॥
  • svabhāse dīpadānaṃ ... sarvabhakṣe maheśe
  • naivedyaṃ nityatṛpte sakalabhuvanage prakramo vā namasyā ।
  • kuryāṃ kenāpi bhāvairmama nigamaśirobhāva eva pramāṇam ॥ 47॥
  • avicchinnaiśchinnaiḥ parikaravaraiḥ pūjanadhiyā
  • bhajantyajñāstadjñāḥ vidhivihitabuddhyāgatadhiyaḥ ।var was tadajñāḥ
  • tathāpīśaṃ bhāvairbhajati bhajatāmātmapadavīṃ
  • dadātīśo viśvaṃ bhramayati gatajñāṃśca kurute ॥ 48॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde prapañcasya saccinmayatvakathanaṃ nāma ṣaṣṭho'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com