ṛbhugītā 35 ॥ brahma-bhāvanopadeśa prakaraṇam ॥

ṛbhuḥ -

  • nidāgha śṛṇu guhyaṃ me sadyo muktipradaṃ nṛṇām ।
  • ātmaiva nānyadevedaṃ paramātmāhamakṣataḥ ॥ 1॥
  • ahameva paraṃ brahma saccidānandavigrahaḥ ।
  • ahamasmi mahānasmi śivo'smi paramo'smyaham ॥ 2॥
  • adṛśyaṃ paramaṃ brahma nānyadasti svabhāvataḥ ।
  • sarvaṃ nāstyeva nāstyeva ahaṃ brahmaiva kevalam ॥ 3॥
  • śāntaṃ brahma paraṃ cāsmi sarvadā nityanirmalaḥ ।
  • sarvaṃ nāstyeva nāstyeva ahaṃ brahmaiva kevalam ॥ 4॥
  • sarvasaṅkalpamukto'smi sarvasantoṣavarjitaḥ ।
  • kālakarmajagaddvaitadraṣṭṛdarśanavigrahaḥ ॥ 5॥
  • ānando'smi sadānandakevalo jagatāṃ priyam ।
  • samarūpo'smi nityo'smi bhūtabhavyamajo jayaḥ ॥ 6॥
  • cinmātro'smi sadā bhukto jīvo bandho na vidyate ।var was muktaḥ
  • śravaṇaṃ ṣaḍvidhaṃ liṅgaṃ naivāsti jagadīdṛśam ॥ 7॥
  • cittasaṃsārahīno'smi cinmātratvaṃ jagat sadā ।
  • cittameva hitaṃ deha avicāraḥ paro ripuḥ ॥ 8॥
  • avicāro jagadduḥkhamavicāro mahadbhayam ।
  • sadyo'smi sarvadā tṛptaḥ paripūrṇaḥ paro mahān ॥ 9॥
  • nityaśuddho'smi buddho'smi cidākāśo'smi cetanaḥ ।
  • ātmaiva nānyadevedaṃ paramātmā'hamakṣataḥ ॥ 10॥
  • sarvadoṣavihīno'smi sarvatra vitato'smyaham ।
  • vācātītasvarūpo'smi paramātmā'hamakṣataḥ ॥ 11॥
  • citrātītaṃ paraṃ dvandvaṃ santoṣaḥ samabhāvanam ।
  • antarbahiranādyantaṃ sarvabhedavinirṇayam ॥ 12॥
  • ahaṃkāraṃ balaṃ sarvaṃ kāmaṃ krodhaṃ parigraham ।
  • brahmendroviṣṇurvaruṇo bhāvābhāvaviniścayaḥ ॥ 13॥
  • jīvasattā jagatsattā māyāsattā na kiñcana ।
  • guruśiṣyādibhedaṃ ca kāryākāryaviniścayaḥ ॥ 14॥
  • tvaṃ brahmāsīti vaktā ca ahaṃ brahmāsmi saṃbhavaḥ ।
  • sarvavedāntavijñānaṃ sarvāmnāyavicāraṇam ॥ 15॥
  • idaṃ padārthasadbhāvamahaṃ rūpeṇa saṃbhavam ।
  • vedavedāntasiddhāntajagadbhedaṃ na vidyate ॥ 16॥
  • sarvaṃ brahma na sandehaḥ sarvamityeva nāsti hi ।
  • kevalaṃ brahmaśāntātmā ahameva nirantaram ॥ 17॥
  • śubhāśubhavibhedaṃ ca doṣādoṣaṃ ca me na hi ।
  • cittasattā jagatsattā buddhivṛttivijṛmbhaṇam ॥ 18॥
  • brahmaiva sarvadā nānyat satyaṃ satyaṃ nijaṃ padam ।
  • ātmākāramidaṃ dvaitaṃ mithyaiva na paraḥ pumān ॥ 19॥
  • saccidānandamātro'haṃ sarvaṃ kevalamavyayam ।
  • brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ ॥ 20॥
  • mano jagadahaṃ bhedaṃ cittavṛttijagadbhayam ।
  • sarvānandamahānandamātmānandamanantakam ॥ 21॥
  • atyantasvalpamalpaṃ vā prapañcaṃ nāsti kiñcana ।
  • prapañcamiti śabdo vā smaraṇaṃ vā na vidyate ॥ 22॥
  • antarasthaprapañcaṃ vā kvacinnāsti kvacidbahiḥ ।
  • yat kiñcidevaṃ tūṣṇīṃ vā yacca kiñcit sadā kva vā ॥ 23॥
  • yena kena yadā kiñcidyasya kasya na kiñcana ।
  • śuddhaṃ malinarūpaṃ vā brahmavākyamabodhakam ॥ 24॥
  • īdṛṣaṃ tādṛṣaṃ veti na kiñcit vaktumarhati ।
  • brahmaiva sarvaṃ satataṃ brahmaiva sakalaṃ manaḥ ॥ 25॥
  • ānandaṃ paramānadaṃ nityānandaṃ sadā'dvayam ।
  • cinmātrameva satataṃ nāsti nāsti paro'smyaham ॥ 26॥
  • prapañcaṃ sarvadā nāsti prapañcaṃ citrameva ca ।
  • cittameva hi saṃsāraṃ nānyat saṃsārameva hi ॥ 27॥
  • mana eva hi saṃsāro deho'hamiti rūpakam ।
  • saṅkalpameva saṃsāraṃ tannāśe'sau vinaśyati ॥ 28॥
  • saṅkalpameva jananaṃ tannāśe'sau vinaśyati ।
  • saṅkalpameva dāridryaṃ tannāśe'sau vinaśyati ॥ 29॥
  • saṅkalpameva mananaṃ tannāśe'sau vinaśyati ।
  • ātmaiva nānyadevedaṃ paramātmā'hamakṣataḥ ॥ 30॥
  • nityamātmamayaṃ bodhamahameva sadā mahān ।
  • ātmaiva nānyadevedaṃ paramātmā'hamakṣataḥ ॥ 31॥
  • ityevaṃ bhāvayennityaṃ kṣipraṃ mukto bhaviṣyati ।
  • tvameva brahmarūpo'si tvameva brahmavigrahaḥ ॥ 32॥
  • evaṃ ca paramānandaṃ dhyātvā dhyātvā sukhībhava ।
  • sukhamātraṃ jagat sarvaṃ priyamātraṃ prapañcakam ॥ 33॥
  • jaḍamātramayaṃ lokaṃ brahmamātramayaṃ sadā ।
  • brahmaiva nānyadevedaṃ paramātmā'hamavyayaḥ ॥ 34॥
  • eka eva sadā eṣa eka eva nirantaram ।
  • eka eva paraṃ brahma eka eva cidavyayaḥ ॥ 35॥
  • eka eva guṇātīta eka eva sukhāvahaḥ ।
  • eka eva mahānātmā eka eva nirantaram ॥ 36॥
  • eka eva cidākāra eka evātmanirṇayaḥ ।
  • brahmaiva nānyadevedaṃ paramātmā'hamakṣataḥ ॥ 37॥
  • paramātmāhamanyanna paramānandamandiram ।
  • ityevaṃ bhāvayannityaṃ sadā cinmaya eva hi ॥ 38॥

sūtaḥ -

  • viriñcivañcanātataprapañcapañcabāṇabhit
  • sukāñcanādridhāriṇaṃ kuluñcanāṃ patiṃ bhaje ।
  • akiñcane'pi siñcake jalena liṅgamastake
  • vimuñcati kṣaṇādaghaṃ na kiñcidatra śiṣyate ॥ 39॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde brahmabhāvanopadeśaprakaraṇaṃ nāma pañcatriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com