ṛbhugītā 12 ॥ videhamukti prakaraṇa varṇanam ॥

ṛbhuḥ -

  • dehamuktiprakaraṇaṃ nidāgha śṛṇu durlabham ।
  • tyaktātyaktaṃ na smarati videhānmukta eva saḥ ॥ 1॥
  • brahmarūpaḥ praśāntātmā nānyarūpaḥ sadā sukhī ।
  • svastharūpo mahāmaunī videhānmukta eva saḥ ॥ 2॥
  • sarvātmā sarvabhūtātmā śāntātmā muktivarjitaḥ ।
  • ekātmavarjitaḥ sākṣī videhānmukta eva saḥ ॥ 3॥
  • lakṣyātmā lālitātmāhaṃ līlātmā svātmamātrakaḥ ।
  • tūṣṇīmātmā svabhāvātmā videhānmukta eva saḥ ॥ 4॥
  • śubhrātmā svayamātmāhaṃ sarvātmā svātmamātrakaḥ ।
  • ajātmā cāmṛtātmā hi videhānmukta eva saḥ ॥ 5॥
  • ānandātmā priyaḥ svātmā mokṣātmā ko'pi nirṇayaḥ ।
  • ityevamiti nidhyāyī videhānmukta eva saḥ ॥ 6॥
  • brahmaivāhaṃ cidevāhaṃ ekaṃ vāpi na cintyate ।
  • cinmātreṇaiva yastiṣṭhedvidehānmukta eva saḥ ॥ 7॥
  • niścayaṃ ca parityajya ahaṃ brahmeti niścayaḥ ।
  • ānandabhūridehastu videhānmukta eva saḥ ॥ 8॥
  • sarvamastīti nāstīti niścayaṃ tyajya tiṣṭhati ।
  • ahaṃ brahmāsmi nānyo'smi videhānmukta eva saḥ ॥ 9॥
  • kiñcit kvacit kadācicca ātmānaṃ na smaratyasau ।
  • svasvabhāvena yastiṣṭhet videhānmukta eva saḥ ॥ 10॥
  • ahamātmā paro hyātmā cidātmāhaṃ na cintyate ।
  • sthāsyāmītyapi yo yukto videhānmukta eva saḥ ॥ 11॥
  • tūṣṇīmeva sthitastūṣṇīṃ sarvaṃ tūṣṇīṃ na kiñcana ।
  • ahamarthaparityakto videhānmukta eva saḥ ॥ 12॥
  • paramātmā guṇātītaḥ sarvātmāpi na saṃmataḥ ।
  • sarvabhāvānmahātmā yo videhānmukta eva saḥ ॥ 13॥
  • kālabhedaṃ deśabhedaṃ vastubhedaṃ svabhedakam ।
  • kiñcidbhedaṃ na yasyāsti videhānmukta eva saḥ ॥ 14॥
  • ahaṃ tvaṃ tadidaṃ so'yaṃ kiñcidvāpi na vidyate ।
  • atyantasukhamātro'haṃ videhānmukta eva saḥ ॥ 15॥
  • nirguṇātmā nirātmā hi nityātmā nityanirṇayaḥ ।
  • śūnyātmā sūkṣmarūpo yo videhānmukta eva saḥ ॥ 16॥
  • viśvātmā viśvahīnātmā kālātmā kālahetukaḥ ।
  • devātmā devahīno yo videhānmukta eva saḥ ॥ 17॥
  • mātrātmā meyahīnātmā mūḍhātmā'nātmavarjitaḥ ।
  • kevalātmā parātmā ca videhānmukta eva saḥ ॥ 18॥
  • sarvatra jaḍahīnātmā sarveṣāmantarātmakaḥ ।
  • sarveṣāmiti yastūkto videhānmukta eva saḥ ॥ 19॥
  • sarvasaṅkalpahīneti saccidānandamātrakaḥ ।
  • sthāsyāmīti na yasyānto videhānmukta eva saḥ ॥ 20॥
  • sarvaṃ nāsti tadastīti cinmātro'stīti sarvadā ।
  • prabuddho nāsti yasyānto videhānmukta eva saḥ ॥ 21॥
  • kevalaṃ paramātmā yaḥ kevalaṃ jñānavigrahaḥ ।
  • sattāmātrasvarūpo yo videhānmukta eva saḥ ॥ 22॥
  • jīveśvareti caityeti vedaśāstre tvahaṃ tviti ।
  • brahmaiveti na yasyānto videhānmukta eva saḥ ॥ 23॥
  • brahmaiva sarvamevāhaṃ nānyat kiñcijjagadbhavet ।
  • ityevaṃ niścayo bhāvaḥ videhānmukta eva saḥ ॥ 24॥
  • idaṃ caitanyameveti ahaṃ caitanyameva hi ।
  • iti niścayaśūnyo yo videhānmukta eva saḥ ॥ 25॥
  • caitanyamātraḥ saṃsiddhaḥ svātmārāmaḥ sukhāsanaḥ ।
  • sukhamātrāntaraṅgo yo videhānmukta eva saḥ ॥ 26॥
  • aparicchinnarūpātmā aṇoraṇuvinirmalaḥ ।
  • turyātītaḥ parānando videhānmukta eva saḥ ॥ 27॥
  • nāmāpi nāsti sarvātmā na rūpo na ca nāstikaḥ ।
  • parabrahmasvarūpātmā videhānmukta eva saḥ ॥ 28॥
  • turyātītaḥ svato'tītaḥ ato'tītaḥ sa sanmayaḥ ।
  • aśubhāśubhaśāntātmā videhānmukta eva saḥ ॥ 29॥
  • bandhamuktipraśāntātmā sarvātmā cāntarātmakaḥ ।
  • prapañcātmā paro hyātmā videhānmukta eva saḥ ॥ 30॥
  • sarvatra paripūrṇātmā sarvadā ca parātparaḥ ।
  • antarātmā hyanantātmā videhānmukta eva saḥ ॥ 31॥
  • abodhabodhahīnātmā ajaḍo jaḍavarjitaḥ ।
  • atattvātattvasarvātmā videhānmukta eva saḥ ॥ 32॥
  • asamādhisamādhyantaḥ alakṣyālakṣyavarjitaḥ ।
  • abhūto bhūta evātmā videhānmukta eva saḥ ॥ 33॥
  • cinmayātmā cidākāśaścidānandaścidaṃbaraḥ ।
  • cinmātrarūpa evātmā videhānmukta eva saḥ ॥ 34॥
  • saccidānandarūpātmā saccidānandavigrahaḥ ।
  • saccidānandapūrṇātmā videhānmukta eva saḥ ॥ 35॥
  • sadā brahmamayo nityaṃ sadā svātmani niṣṭhitaḥ ।
  • sadā'khaṇḍaikarūpātmā videhānmukta eva saḥ ॥ 36॥
  • prajñānaghana evātmā prajñānaghanavigrahaḥ ।
  • nityajñānaparānando videhānmukta eva saḥ ॥ 37॥
  • yasya dehaḥ kvacinnāsti yasya kiñcit smṛtiśca na ।
  • sadātmā hyātmani svastho videhānmukta eva saḥ ॥ 38॥
  • yasya nirvāsanaṃ cittaṃ yasya brahmātmanā sthitiḥ ।
  • yogātmā yogayuktātmā videhānmukta eva saḥ ॥ 39॥
  • caitanyamātra eveti tyaktaṃ sarvamatirna hi ।
  • guṇāguṇavikārānto videhānmukta eva saḥ ॥ 40॥
  • kāladeśādi nāstyanto na grāhyo nāsmṛtiḥ paraḥ ।
  • niścayaṃ ca parityakto videhānmukta eva saḥ ॥ 41॥
  • bhūmānandāparānando bhogānandavivarjitaḥ ।
  • sākṣī ca sākṣihīnaśca videhānmukta eva saḥ ॥ 42॥
  • so'pi ko'pi na so ko'pi kiñcit kiñcinna kiñcana ।
  • ātmānātmā cidātmā ca cidaciccāhameva ca ॥ 43॥
  • yasya prapañcaścānātmā brahmākāramapīha na ।
  • svasvarūpaḥ svayaṃjyotirvidehānmukta eva saḥ ॥ 44॥
  • vācāmagocarānandaḥ sarvendriyavivarjitaḥ ।
  • atītātītabhāvo yo videhānmukta eva saḥ ॥ 45॥
  • cittavṛtteratīto yaścittavṛttirna bhāsakaḥ ।
  • sarvavṛttivihīno yo videhānmukta eva saḥ ॥ 46॥
  • tasmin kāle videho yo dehasmaraṇavarjitaḥ ।
  • na sthūlo na kṛśo vāpi videhānmukta eva saḥ ॥ 47॥
  • īṣaṇmātrasthito yo vai sadā sarvavivarjitaḥ ।
  • brahmamātreṇa yastiṣṭhet videhānmukta eva saḥ ॥ 48॥
  • paraṃ brahma parānandaḥ paramātmā parātparaḥ ।
  • parairadṛṣṭabāhyānto videhānmukta eva saḥ ॥ 49॥
  • śuddhavedāntasāro'yaṃ śuddhasattvātmani sthitaḥ ।
  • tadbhedamapi yastyakto videhānmukta eva saḥ ॥ 50॥
  • brahmāmṛtarasāsvādo brahmāmṛtarasāyanam ।
  • brahmāmṛtarase magno videhānmukta eva saḥ ॥ 51॥
  • brahmāmṛtarasādhāro brahmāmṛtarasaḥ svayam ।
  • brahmāmṛtarase tṛpto videhānmukta eva saḥ ॥ 52॥
  • brahmānandaparānando brahmānandarasaprabhaḥ ।
  • brahmānandaparaṃjyotirvidehānmukta eva saḥ ॥ 53॥
  • brahmānandarasānando brahmāmṛtanirantaram ।
  • brahmānandaḥ sadānando videhānmukta eva saḥ ॥ 54॥
  • brahmānandānubhāvo yo brahmāmṛtaśivārcanam ।
  • brahmānandarasaprīto videhānmukta eva saḥ ॥ 55॥
  • brahmānandarasodvāho brahmāmṛtakuṭumbakaḥ ।
  • brahmānandajanairyukto videhānmukta eva saḥ ॥ 56॥
  • brahmāmṛtavare vāso brahmānandālaye sthitaḥ ।
  • brahmāmṛtajapo yasya videhānmukta eva saḥ ॥ 57॥
  • brahmānandaśarīrānto brahmānandendriyaḥ kvacit ।
  • brahmāmṛtamayī vidyā videhānmukta eva saḥ ॥ 58॥
  • brahmānadamadonmatto brahmāmṛtarasaṃbharaḥ ।
  • brahmātmani sadā svastho videhānmukta eva saḥ ॥ 59॥
  • dehamuktiprakaraṇaṃ sarvavedeṣu durlabham ।
  • mayoktaṃ te mahāyogin videhaḥ śravaṇādbhavet ॥ 60॥

skandaḥ -

  • anātha nātha te padaṃ bhajāmyumāsanātha sa-
  • nniśīthanāthamaulisaṃsphuṭallalāṭasaṅgaja-
  • sphuliṅgadagdhamanmathaṃ pramāthanātha pāhi mām ॥ 61॥
  • vibhūtibhūṣagātra te trinetramitratāmiyāt
  • manaḥsaroruhaṃ kṣaṇaṃ tathekṣaṇena me sadā ।
  • prabandhasaṃsṛtibhramadbhramajjanaughasantatau
  • na veda vedamaulirapyapāstaduḥkhasantatim ॥ 62॥

  • ॥iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde dehamuktiprakaraṇavarṇanaṃ nāma dvādaśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com