ṛbhugītā 39 ॥ sarva-laya prakaraṇam ॥

ṛbhuḥ -

  • paraṃ brahma pravakṣyāmi nirvikalpaṃ nirāmayam ।
  • tadevāhaṃ na sandehaḥ sarvaṃ brahmaiva kevalam ॥ 1॥
  • cinmātramamalaṃ śāntaṃ saccidānandavigraham ।
  • ānandaṃ paramānandaṃ nirvikalpaṃ nirañjanam ॥ 2॥
  • guṇātītaṃ janātītamavasthātītamavyayam ।
  • evaṃ bhāvaya caitanyamahaṃ brahmāsmi so'smyaham ॥ 3॥
  • sarvātītasvarūpo'smi sarvaśabdārthavarjitaḥ ।
  • satyo'haṃ sarvahantāhaṃ śuddho'haṃ paramo'smyaham ॥ 4॥
  • ajo'haṃ śāntarūpo'haṃ aśarīro'hamāntaraḥ ।
  • sarvahīno'hamevāhaṃ svayameva svayaṃ mahaḥ ॥ 5॥
  • ātmaivāhaṃ parātmāhaṃ brahmaivāhaṃ śivo'smyaham ।
  • cittahīnasvarūpo'haṃ buddhihīno'hamasmyaham ॥ 6॥
  • vyāpako'hamahaṃ sākṣī brahmāhamiti niścayaḥ ।
  • niṣprapañcagajārūḍho niṣprapañcāśvavāhanaḥ ॥ 7॥
  • niṣprapañcamahārājyo niṣprapañcāyudhādimān ।
  • niṣprapañcamahāvedo niṣprapañcātmabhāvanaḥ ॥ 8॥
  • niṣprapañcamahānidro niṣprapañcasvabhāvakaḥ ।
  • niṣprapañcastu jīvātmā niṣprapañcakalevaraḥ ॥ 9॥
  • niṣprapañcaparīvāro niṣprapañcotsavo bhavaḥ ।
  • niṣprapañcastu kalyāṇo niṣprapañcastu darpaṇaḥ ॥ 10॥
  • niṣprapañcarathārūḍho niṣprapañcavicāraṇam ।
  • niṣprapañcaguhāntastho niṣprapañcapradīpakam ॥ 11॥
  • niṣprapañcaprapūrṇātmā niṣprapañco'rimardanaḥ ।
  • cittameva prapañco hi cittameva jagattrayam ॥ 12॥
  • cittameva mahāmohaścittameva hi saṃsṛtiḥ ।
  • cittameva mahāpāpaṃ cittameva hi puṇyakam ॥ 13॥
  • cittameva mahābandhaścittameva vimokṣadam ।
  • brahmabhāvanayā cittaṃ nāśameti na saṃśayaḥ ॥ 14॥
  • brahmabhāvanayā duḥkhaṃ nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā dvaitaṃ nāśameti na saṃśayaḥ ॥ 15॥
  • brahmabhāvanayā kāmaḥ nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā krodhaḥ nāśameti na saṃśayaḥ ॥ 16॥
  • brahmabhāvanayā lobhaḥ nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā granthiḥ nāśameti na saṃśayaḥ ॥ 17॥
  • brahmabhāvanayā sarvaṃ brahmabhāvanayā madaḥ ।
  • brahmabhāvanayā pūjā nāśameti na saṃśayaḥ ॥ 18॥
  • brahmabhāvanayā dhyānaṃ nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā snānaṃ nāśameti na saṃśayaḥ ॥ 19॥
  • brahmabhāvanayā mantro nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā pāpaṃ nāśameti na saṃśayaḥ ॥ 20॥
  • brahmabhāvanayā puṇyaṃ nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā doṣo nāśameti na saṃśayaḥ ॥ 21॥
  • brahmabhāvanayā bhrāntiḥ nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā dṛśyaṃ nāśameti na saṃśayaḥ ॥ 22॥
  • brahmabhāvanayā saṅgo nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā tejo nāśameti na saṃśayaḥ ॥ 23॥
  • brahmabhāvanayā prajñā nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā sattā nāśameti na saṃśayaḥ ॥ 24॥
  • brahmabhāvanayā bhītiḥ nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā vedaḥ nāśameti na saṃśayaḥ ॥ 25॥
  • brahmabhāvanayā śāstraṃ nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā nidrā nāśameti na saṃśayaḥ ॥ 26॥
  • brahmabhāvanayā karma nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā turyaṃ nāśameti na saṃśayaḥ ॥ 27॥
  • brahmabhāvanayā dvandvaṃ nāśameti na saṃśayaḥ ।
  • brahmabhāvanayā pṛcchedahaṃ brahmeti niścayam ॥ 28॥
  • niścayaṃ cāpi santyajya svasvarūpāntarāsanam ।
  • ahaṃ brahma paraṃ brahma cidbrahma brahmamātrakam ॥ 29॥
  • jñānameva paraṃ brahma jñānameva paraṃ padam ।
  • divi brahma diśo brahma mano brahma ahaṃ svayam ॥ 30॥
  • kiñcidbrahma brahma tattvaṃ tattvaṃ brahma tadeva hi ।
  • ajo brahma śubhaṃ brahma ādibrahma bravīmi tam ॥ 31॥
  • ahaṃ brahma havirbrahma kāryabrahma tvahaṃ sadā ।
  • nādo brahma nadaṃ brahma tattvaṃ brahma ca nityaśaḥ ॥ 32॥
  • etadbrahma śikhā brahma tadbrahma brahma śāśvatam ।
  • nijaṃ brahma svato brahma nityaṃ brahma tvameva hi ॥ 33॥
  • sukhaṃ brahma priyaṃ brahma mitraṃ brahma sadāmṛtam ।
  • guhyaṃ brahma gururbrahma ṛtaṃ brahma prakāśakam ॥ 34॥
  • satyaṃ brahma samaṃ brahma sāraṃ brahma nirañjanam ।
  • ekaṃ brahma harirbrahma śivo brahma na saṃśayaḥ ॥ 35॥
  • idaṃ brahma svayaṃ brahma lokaṃ brahma sadā paraḥ ।
  • ātmabrahma paraṃ brahma ātmabrahma nirantaraḥ ॥ 36॥
  • ekaṃ brahma ciraṃ brahma sarvaṃ brahmātmakaṃ jagat ।
  • brahmaiva brahma sadbrahma tatparaṃ brahma eva hi ॥ 37॥
  • cidbrahma śāśvataṃ brahma jñeyaṃ brahma na cāparaḥ ।
  • ahameva hi sadbrahma ahameva hi nirguṇam ॥ 38॥
  • ahameva hi nityātmā evaṃ bhāvaya suvrata ।
  • ahameva hi śāstrārtha iti niścitya sarvadā ॥ 39॥
  • ātmaiva nānyadbhedo'sti sarvaṃ mithyeti niścinu ।
  • ātmaivāhamahaṃ cātmā anātmā nāsti nāsti hi ॥ 40॥
  • viśvaṃ vastutayā vibhāti hṛdaye mūḍhātmanāṃ bodhato-
  • 'pyajñānaṃ na nivartate śrutiśirovārtānuvṛttyā'pi ca ।
  • viśveśasya samarcanena sumahāliṅgārcanādbhasmadhṛk
  • rudrākṣāmaladhāraṇena bhagavaddhyānena bhātyātmavat ॥ 41॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde sarvalayaprakaraṇaṃ nāma ekonacatvāriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com