ṛbhugītā 30 ॥ brahmaika-rūpatva nirūpaṇa prakaraṇam ॥

ṛbhuḥ -

  • vakṣye paraṃ brahmamātraṃ jagatsantyāgapūrvakam ।
  • sakṛcchravaṇamātreṇa brahmabhāvaṃ paraṃ labhet ॥ 1॥
  • brahma brahmaparaṃ mātraṃ nirguṇaṃ nityanirmalam ।
  • śāśvataṃ samamatyantaṃ brahmaṇo'nyanna vidyate ॥ 2॥
  • ahaṃ satyaḥ parānandaḥ śuddho nityo nirañjanaḥ ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 3॥
  • akhaṇḍaikarasaivāsmi paripūrṇo'smi sarvadā ।
  • brahmaiva sarvaṃ nānyo'sti sarvaṃ brahma na saṃśayaḥ ॥ 4॥
  • sarvadā kevalātmāhaṃ sarvaṃ brahmeti nityaśaḥ ।
  • ānandarūpamevāhaṃ nānyat kiñcinna śāśvatam ॥ 5॥
  • śuddhānandasvarūpo'haṃ śuddhavijñānamātmanaḥ ।
  • ekākārasvarūpo'haṃ naikasattāvivarjitaḥ ॥ 6॥
  • antarajñānaśuddho'hamahameva parāyaṇam ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 7॥
  • anekatattvahīno'haṃ ekatvaṃ ca na vidyate ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 8॥
  • sarvaprakārarūpo'smi sarvaṃ ityapi varjitaḥ ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 9॥
  • nirmalajñānarūpo'hamahameva na vidyate ।
  • śuddhabrahmasvarūpo'haṃ viśuddhapadavarjitaḥ ॥ 10॥
  • nityānandasvarūpo'haṃ jñānānandamahaṃ sadā ।
  • sūkṣmāt sūkṣmataro'haṃ vai sūkṣma ityādivarjitaḥ ॥ 11॥
  • akhaṇḍānandamātro'haṃ akhaṇḍānandavigrahaḥ ।
  • sadā'mṛtasvarūpo'haṃ sadā kaivalyavigrahaḥ ॥ 12॥
  • brahmānandamidaṃ sarvaṃ nāsti nāsti kadācana ।
  • jīvatvadharmahīno'hamīśvaratvavivarjitaḥ ॥ 13॥
  • vedaśāstrasvarūpo'haṃ śāstrasmaraṇakāraṇam ।
  • jagatkāraṇakāryaṃ ca brahmaviṣṇumaheśvarāḥ ॥ 14॥
  • vācyavācakabhedaṃ ca sthūlasūkṣmaśarīrakam ।
  • jāgratsvapnasuṣuptādyaprājñataijasaviśvakāḥ ॥ 15॥
  • sarvaśāstrasvarūpo'haṃ sarvānandamahaṃ sadā ।
  • atītanāmarūpārtha atītaḥ sarvakalpanāt ॥ 16॥
  • dvaitādvaitaṃ sukhaṃ duḥkhaṃ lābhālābhau jayājayau ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 17॥
  • sāttvikaṃ rājasaṃ bhedaṃ saṃśayaṃ hṛdayaṃ phalam ।
  • dṛk dṛṣṭaṃ sarvadraṣṭā ca bhūtabhautikadaivatam ॥ 18॥
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ।
  • turyarūpamahaṃ sākṣāt jñānarūpamahaṃ sadā ॥ 19॥
  • ajñānaṃ caiva nāstyeva tatkāryaṃ kutra vidyate ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 20॥
  • cittavṛttivilāsaṃ ca buddhīnāmapi nāsti hi ।
  • dehasaṅkalpahīno'haṃ buddhisaṅkalpakalpanā ॥ 21॥
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ।
  • buddhiniścayarūpo'haṃ niścayaṃ ca galatyaho ॥ 22॥
  • ahaṃkāraṃ bahuvidhaṃ deho'hamiti bhāvanam ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 23॥
  • brahmāhamapi kāṇo'haṃ badhiro'haṃ paro'smyaham ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 24॥
  • deho'hamiti tādātmyaṃ dehasya paramātmanaḥ ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 25॥
  • sarvo'hamiti tādātmyaṃ sarvasya paramātmanaḥ ।
  • iti bhāvaya yatnena brahmaivāhamiti prabho ॥ 26॥
  • dṛḍhaniścayamevedaṃ satyaṃ satyamahaṃ param ।
  • dṛḍhaniścayamevātra sadgurorvākyaniścayam ॥ 27॥
  • dṛḍhaniścayasāmrājye tiṣṭha tiṣṭha sadā paraḥ ।
  • ahameva paraṃ brahma ātmānandaprakāśakaḥ ॥ 28॥
  • śivapūjā śivaścāhaṃ viṣṇurviṣṇuprapūjanam ।
  • yadyat saṃvedyate kiñcit yadyanniścīyate kvacit ॥ 29॥
  • tadeva tvaṃ tvamevāhaṃ ityevaṃ nāsti kiñcana ।
  • idaṃ cittamidaṃ dṛśyaṃ ityevamiti nāsti hi ॥ 30॥
  • sadasadbhāvaśeṣo'pi tattadbhedaṃ na vidyate ।
  • sukharūpamidaṃ sarvaṃ sukharūpamidaṃ na ca ॥ 31॥
  • lakṣabhedaṃ sakṛdbhedaṃ sarvabhedaṃ na vidyate ।
  • brahmānando na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 32॥
  • brahmabhedaṃ turyabhedaṃ jīvabhedamabhedakam ।
  • idameva hi notpannaṃ sarvadā nāsti kiñcana ॥ 33॥
  • sa devamiti nirdeśo nāsti nāstyeva sarvadā ।
  • asti cet kila vaktavyaṃ nāsti cet kathamucyate ॥ 34॥
  • paraṃ viśeṣameveti nāsti kiñcit sadā mayi ।
  • cañcalaṃ manaścaiva nāsti nāsti na saṃśayaḥ ॥ 35॥
  • evameva sadā pūrṇo nirīhastiṣṭha śāntadhīḥ ।
  • sarvaṃ brahmāsmi pūrṇo'smi evaṃ ca na kadācana ॥ 36॥
  • ānando'haṃ variṣṭho'haṃ brahmāsmītyapi nāsti hi ।
  • brahmānandamahānandamātmānandamakhaṇḍitam ॥ 37॥
  • idaṃ paramahantā ca sarvadā nāsti kiñcana ।
  • idaṃ sarvamiti khyāti ānandaṃ neti no bhramaḥ ॥ 38॥
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ।
  • lakṣyalakṣaṇabhāvaṃ ca dṛśyadarśanadṛśyatā ॥ 39॥
  • atyantābhāvameveti sarvadānubhavaṃ mahat ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 40॥
  • guhyaṃ mantraṃ guṇaṃ śāstraṃ satyaṃ śrotraṃ kalevaram ।
  • maraṇaṃ jananaṃ kāryaṃ kāraṇaṃ pāvanaṃ śubham ॥ 41॥
  • kāmakrodhau lobhamohau mado mātsaryameva hi ।
  • dvaitadoṣaṃ bhayaṃ śokaṃ sarvaṃ nāstyeva sarvadā ॥ 42॥
  • idaṃ nāstyeva nāstyeva nāstyeva sakalaṃ sukham ।
  • idaṃ brahmeti mananamahaṃ brahmeti cintanam ॥ 43॥
  • ahaṃ brahmeti mananaṃ tvaṃ brahmatvavināśanam ।
  • satyatvaṃ brahmavijñānaṃ asatyatvaṃ na bādhyate ॥ 44॥
  • eka eva paro hyātmā ekatvaśrāntivarjitaḥ ।
  • sarvaṃ brahma sadā brahma tadbrahmāhaṃ na saṃśayaḥ ॥ 45॥
  • jīvarūpā jīvabhāvā jīvaśabdatrayaṃ na hi ।
  • īśarūpaṃ ceśabhāvaṃ īśaśabdaṃ ca kalpitam ॥ 46॥
  • nākṣaraṃ na ca sarvaṃ vā na padaṃ vācyavācakam ।
  • hṛdayaṃ mantratantraṃ ca cittaṃ buddhirna kiñcana ॥ 47॥
  • mūḍho jñānī vivekī vā śuddha ityapi nāsti hi ।
  • niścayaṃ praṇavaṃ tāraṃ ātmāyaṃ guruśiṣyakam ॥ 48॥
  • tūṣṇīṃ tūṣṇīṃ mahātūṣṇīṃ maunaṃ vā maunabhāvanam ।
  • prakāśanaṃ prakāśaṃ ca ātmānātmavivecanam ॥ 49॥
  • dhyānayogaṃ rājayogaṃ bhogamaṣṭāṅgalakṣaṇam ।
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ॥ 50॥
  • astitvabhāṣaṇaṃ cāpi nāstitvasya ca bhāṣaṇam ।
  • pañcāśadvarṇarūpo'haṃ catuḥṣaṣṭikalātmakaḥ ॥ 51॥
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ।
  • brahmaivāhaṃ prasannātmā brahmaivāhaṃ cidavyayaḥ ॥ 52॥
  • śāstrajñānavidūro'haṃ vedajñānavidūrakaḥ ।
  • uktaṃ sarvaṃ paraṃ brahma nāsti sandehaleśataḥ ॥ 53॥
  • sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ ।
  • brahmaivāhaṃ prasannātmā brahmaivāhaṃ cidavyayaḥ ॥ 54॥
  • ityevaṃ brahmatanmātraṃ tatra tubhyaṃ priyaṃ tataḥ ।
  • yastu buddhyeta satataṃ sarvaṃ brahma na saṃśayaḥ ।
  • nityaṃ śṛṇvanti ye martyāste cinmātramayāmalāḥ ॥ 55॥
  • sandehasandehakaro'ryakāsvakaiḥ
  • karādisandohajagadvikāribhiḥ ।
  • yo vītamohaṃ na karoti durhṛdaṃ
  • videhamuktiṃ śivadṛkprabhāvataḥ ॥ 56॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde brahmaikarūpatvanirūpaṇaprakaraṇaṃ nāma triṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com